Occurrences

Yogasūtrabhāṣya

Yogasūtrabhāṣya
YSBhā zu YS, 1, 2.1, 1.6 tad eva rajoleśamalāpetaṃ svarūpapratiṣṭhaṃ sattvapuruṣānyatākhyātimātraṃ dharmameghadhyānopagaṃ bhavati /
YSBhā zu YS, 1, 2.1, 2.1 tadavasthe cetasi svaviṣayābhāvāt buddhibodhātmā puruṣaḥ kiṃsvabhāvaḥ iti //
YSBhā zu YS, 1, 4.1, 1.1 vyutthāne yāḥ cittavṛttayaḥ tadaviśiṣṭavṛttiḥ puruṣaḥ /
YSBhā zu YS, 1, 4.1, 1.4 cittam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya svāminaḥ /
YSBhā zu YS, 1, 4.1, 1.5 tasmāc cittavṛttibodhe puruṣasya anādisaṃbandho hetuḥ //
YSBhā zu YS, 1, 7.1, 3.1 buddheḥ pratisaṃvedī puruṣa ityupariṣṭād upapādayiṣyāmaḥ //
YSBhā zu YS, 1, 9.1, 1.4 caitanyaṃ puruṣasya svarūpam iti /
YSBhā zu YS, 1, 9.1, 1.5 yadā citir eva puruṣas tadā kim atra kena vyapadiśyate /
YSBhā zu YS, 1, 9.1, 1.10 pratiṣiddhavastudharmā niṣkriyaḥ puruṣaḥ tiṣṭhati bāṇaḥ sthāsyati sthita iti /
YSBhā zu YS, 1, 9.1, 1.12 tathā anutpattidharmā puruṣa iti utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ /
YSBhā zu YS, 1, 9.1, 1.12 tathā anutpattidharmā puruṣa iti utpattidharmasyābhāvamātram avagamyate na puruṣānvayī dharmaḥ /
YSBhā zu YS, 1, 16.1, 1.1 dṛṣṭānuśravikaviṣayadoṣadarśī viraktaḥ puruṣadarśanābhyāsāt tacchuddhipravivekāpyāyitabuddhir guṇebhyo vyaktāvyaktadharmakebhyo virakta iti /
YSBhā zu YS, 1, 23.1, 1.3 atha pradhānapuruṣavyatiriktaḥ ko 'yam īśvaro nāmeti //
YSBhā zu YS, 1, 24.1, 1.2 te ca manasi vartamānāḥ puruṣe vyapadiśyante sa hi tatphalasya bhokteti /
YSBhā zu YS, 1, 24.1, 1.4 yo hy anena bhogenāparāmṛṣṭaḥ sa puruṣaviśeṣa īśvaraḥ /
YSBhā zu YS, 1, 24.1, 1.23 tasmād yasya sāmyātiśayair nivirmuktam aiśvaryaṃ sa eveśvaraḥ sa puruṣaviśeṣa iti //
YSBhā zu YS, 1, 25.1, 1.4 sa ca puruṣaviśeṣa iti /
YSBhā zu YS, 1, 25.1, 1.6 tasyātmānugrahābhāve 'pi bhūtānugrahaḥ prayojanam jñānadharmopadeśena kalpapralayamahāpralayeṣu saṃsāriṇaḥ puruṣān uddhariṣyāmi iti /
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 1, 29.1, 1.3 yathaiveśvaraḥ puruṣaḥ śuddhaḥ prasannaḥ kevalo 'nupasargas tathāyam api buddheḥ pratisaṃvedī yaḥ puruṣaḥ ity evam adhigacchati /
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 5.1, 13.1 tathānātmany ātmakhyātir bāhyopakaraṇeṣu cetanācetaneṣu bhogādhiṣṭhāne vā śarīre puruṣopakaraṇe vā manasy anātmany ātmakhyātir iti //
YSBhā zu YS, 2, 6.1, 1.1 puruṣo dṛkśaktir buddhir darśanaśaktir ity etayor ekasvarūpāpattir ivāsmitā kleśa ucyate //
YSBhā zu YS, 2, 6.1, 3.1 buddhitaḥ paraṃ puruṣam ākāraśīlavidyādibhir vibhaktam apaśyan kuryāt tatrātmabuddhiṃ mohena iti //
YSBhā zu YS, 2, 15.1, 42.1 pradhānapuruṣayoḥ saṃyogo heyahetuḥ //
YSBhā zu YS, 2, 17.1, 1.1 draṣṭā buddheḥ pratisaṃvedī puruṣaḥ //
YSBhā zu YS, 2, 17.1, 3.1 tad etad dṛśyam ayaskāntamaṇikalpaṃ saṃnidhimātropakāri dṛśyatvena svaṃ bhavati puruṣasya dṛśirūpasya svāminaḥ //
YSBhā zu YS, 2, 17.1, 16.1 darśitaviṣayatvāt sattve tu tapyamāne tadākārānurodhī puruṣo 'nutapyata iti dṛśyasvarūpam ucyate //
YSBhā zu YS, 2, 18.1, 4.1 ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti //
YSBhā zu YS, 2, 18.1, 7.1 tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti //
YSBhā zu YS, 2, 18.1, 10.2 ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti //
YSBhā zu YS, 2, 18.1, 11.1 tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti //
YSBhā zu YS, 2, 18.1, 12.1 yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 18.1, 13.1 buddher eva puruṣārthāparisamāptir bandhas tadarthāvasāyo mokṣa iti //
YSBhā zu YS, 2, 18.1, 14.1 etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe 'dhyāropitasadbhāvāḥ sa hi tatphalasya bhokteti //
YSBhā zu YS, 2, 19.1, 9.1 aliṅgāvasthāyāṃ na puruṣārtho hetuḥ //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 10.1 nāliṅgāvasthāyām ādau puruṣārthatā kāraṇaṃ bhavatīti na tasyāḥ puruṣārthatā kāraṇaṃ bhavatīti nāsau puruṣārthakṛteti nityākhyāyate //
YSBhā zu YS, 2, 19.1, 11.1 trayāṇāṃ tv avasthāviśeṣāṇām ādau puruṣārthatā kāraṇaṃ bhavati //
YSBhā zu YS, 2, 20.1, 2.1 sa puruṣo buddheḥ pratisaṃvedī //
YSBhā zu YS, 2, 20.1, 7.1 sadājñātaviṣayatvaṃ tu puruṣasyāpariṇāmitvaṃ paridīpayati //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 20.1, 9.1 na hi buddhiśca nāma puruṣaviṣayaśca syād gṛhītāgṛhītā ceti siddhaṃ puruṣasya sadājñātaviṣayatvaṃ tataścāpariṇāmitvam iti //
YSBhā zu YS, 2, 20.1, 10.1 kiṃ ca parārthā buddhiḥ saṃhatyakāritvāt svārthaḥ puruṣa iti //
YSBhā zu YS, 2, 20.1, 12.1 guṇānāṃ tūpadraṣṭā puruṣa iti //
YSBhā zu YS, 2, 21.1, 1.1 dṛśirūpasya puruṣasya karmarūpatām āpannaṃ dṛśyam iti tadartha eva dṛśyasyātmā svarūpaṃ bhavatīty arthaḥ //
YSBhā zu YS, 2, 21.1, 2.1 tatsvarūpaṃ tu pararūpeṇa pratilabdhātmakaṃ bhogāpavargārthatāyāṃ kṛtāyāṃ puruṣeṇa na dṛśyata iti //
YSBhā zu YS, 2, 22.1, 1.1 kṛtārtham ekaṃ puruṣaṃ prati dṛśyaṃ naṣṭam api nāśaṃ prāptam apy anaṣṭaṃ tad anyapuruṣasādhāraṇatvāt //
YSBhā zu YS, 2, 22.1, 1.1 kṛtārtham ekaṃ puruṣaṃ prati dṛśyaṃ naṣṭam api nāśaṃ prāptam apy anaṣṭaṃ tad anyapuruṣasādhāraṇatvāt //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 22.1, 2.1 kuśalaṃ puruṣaṃ prati nāśaṃ prāptam apy akuśalān puruṣān prati na kṛtārtham iti teṣāṃ dṛśeḥ karmaviṣayatām āpannaṃ labhate eva pararūpeṇātmarūpam iti //
YSBhā zu YS, 2, 23.1, 1.1 puruṣaḥ svāmī dṛśyena svena darśanārthaṃ saṃyuktaḥ //
YSBhā zu YS, 2, 23.1, 19.1 sarvabodhyabodhasamarthaḥ prākpravṛtteḥ puruṣo na paśyati sarvakāryakaraṇasamarthaṃ dṛśyaṃ tadā na dṛśyata iti //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 21.1 tatredaṃ dṛśyasya svātmabhūtam api puruṣapratyayāpekṣaṃ darśanaṃ dṛśyadharmatvena bhavati tathā puruṣasyānātmabhūtam api dṛśyapratyayāpekṣaṃ puruṣadharmatveneva darśanam avabhāsate //
YSBhā zu YS, 2, 23.1, 24.1 tatra vikalpabahutvam etat sarvapuruṣāṇām guṇānāṃ saṃyoge sādhāraṇaviṣayam //
YSBhā zu YS, 2, 24.1, 2.1 viparyayajñānavāsanāvāsitā ca na kāryaniṣṭhāṃ puruṣakhyātiṃ buddhiḥ prāpnoti sādhikārā punar āvartate //
YSBhā zu YS, 2, 24.1, 3.1 sā tu puruṣakhyātiparyavasānā kāryaniṣṭhāṃ prāpnoti caritādhikārā nivṛttādarśanā bandhakāraṇābhāvān na punar āvartate //
YSBhā zu YS, 2, 25.1, 1.1 tasyādarśanasyābhāvād buddhipuruṣasaṃyogābhāva ātyantiko bandhanoparama ity arthaḥ //
YSBhā zu YS, 2, 25.1, 3.1 tad dṛśeḥ kaivalyaṃ puruṣasyāmiśrībhāvaḥ punar asaṃyogo guṇair ityarthaḥ //
YSBhā zu YS, 2, 25.1, 4.1 duḥkhakāraṇanivṛttau duḥkhoparamo hānaṃ tadā svarūpapratiṣṭhaḥ puruṣa ityuktam //
YSBhā zu YS, 2, 26.1, 1.1 sattvapuruṣānyatāpratyayo vivekakhyātiḥ //
YSBhā zu YS, 2, 27.1, 13.1 etasyām avasthāyāṃ guṇasaṃbandhātītaḥ svarūpamātrajyotir amalaḥ kevalī puruṣa iti //
YSBhā zu YS, 2, 27.1, 14.1 etāṃ saptavidhāṃ prāntabhūmiprajñām anupaśyan puruṣaḥ kuśala ity ākhyāyate //
YSBhā zu YS, 2, 28.1, 7.1 ā guṇapuruṣasvarūpavijñānād ityarthaḥ //
YSBhā zu YS, 2, 28.1, 15.1 sthitikāraṇaṃ manasaḥ puruṣārthatā śarīrasyevāhāra iti //
YSBhā zu YS, 3, 35.1, 1.1 buddhisattvaṃ prakhyāśīlaṃ samānasattvopanibandhane rajastamasī vaśīkṛtya sattvapuruṣānyatāpratyayena pariṇatam //
YSBhā zu YS, 3, 35.1, 2.1 tasmāc ca sattvāt pariṇāmino 'tyantavidharmā śuddho 'nyaścitimātrarūpaḥ puruṣaḥ //
YSBhā zu YS, 3, 35.1, 3.1 tayor atyantāsaṃkīrṇayoḥ pratyayāviśeṣo bhogaḥ puruṣasya darśitaviṣayatvāt //
YSBhā zu YS, 3, 35.1, 5.1 yas tu tasmād viśiṣṭaścitimātrarūpo 'nyaḥ pauruṣeyaḥ pratyayas tatra saṃyamāt puruṣaviṣayā prajñā jāyate //
YSBhā zu YS, 3, 35.1, 6.1 na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati //
YSBhā zu YS, 3, 35.1, 6.1 na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati //
YSBhā zu YS, 3, 35.1, 6.1 na ca puruṣapratyayena buddhisattvātmanā puruṣo dṛśyate puruṣa eva taṃ pratyayaṃ svātmāvalambanaṃ paśyati //
YSBhā zu YS, 3, 47.1, 7.1 pañcamaṃ rūpaṃ guṇeṣu yad anugataṃ puruṣārthavattvam iti //
YSBhā zu YS, 3, 49.1, 1.1 nirdhūtarajastamomalasya buddhisattvasya pare vaiśāradye parasyāṃ vaśīkārasaṃjñāyāṃ vartamānasya sattvapuruṣānyatākhyātimātrarūpapratiṣṭhasya sarvabhāvādhiṣṭhātṛtvam //
YSBhā zu YS, 4, 10.1, 5.1 tasmād anādivāsanānuviddham idaṃ cittaṃ nimittavaśāt kāścid eva vāsanāḥ pratilabhya puruṣasya bhogāyopāvartata iti //
YSBhā zu YS, 4, 16.1, 1.4 tasmāt svatantro 'rthaḥ sarvapuruṣasādhāraṇaḥ svatantrāṇi ca cittāni pratipuruṣaṃ pravartante /
YSBhā zu YS, 4, 16.1, 1.4 tasmāt svatantro 'rthaḥ sarvapuruṣasādhāraṇaḥ svatantrāṇi ca cittāni pratipuruṣaṃ pravartante /
YSBhā zu YS, 4, 16.1, 1.5 tayoḥ saṃbandhād upalabdhiḥ puruṣasya bhoga iti //
YSBhā zu YS, 4, 18.1, 1.1 yadi cittavat prabhur api puruṣaḥ pariṇameta tatas tadviṣayāścittavṛttayaḥ śabdādiviṣayavaj jñātāḥ syuḥ /
YSBhā zu YS, 4, 18.1, 1.2 sadājñātatvaṃ tu manasas tatprabhoḥ puruṣasyāpariṇāmitvam anumāpayati //