Occurrences

Haribhaktivilāsa

Haribhaktivilāsa
HBhVil, 1, 35.3 ācāryavān puruṣo veda //
HBhVil, 1, 68.2 ity evamādayo 'py anye pāpiṣṭhāḥ puruṣādhamāḥ //
HBhVil, 1, 105.2 sattvaṃ rajas tama iti prakṛter guṇās tair yuktaḥ paramapuruṣa eka ihāsya dhatte /
HBhVil, 1, 170.3 gopaveśo me puruṣaḥ purastād āvirbabhūva /
HBhVil, 2, 17.2 mantrārambhas tu caitre syāt samastapuruṣārthadaḥ /
HBhVil, 2, 88.2 madhye sampūjayed vāstupuruṣaṃ dikṣu tatpatīn //
HBhVil, 2, 131.1 guruḥ samarpya gandhādīn puruṣāhārasaṃmitam /
HBhVil, 2, 191.2 alakṣmīvān aputras tu yo bhavet puruṣo bhuvi /
HBhVil, 2, 219.2 bhaved avyāhatajñānaḥ śrīmāṃś ca puruṣaḥ sadā //
HBhVil, 2, 224.3 vandeta vaiṣṇavaṃ cāpi puruṣaṃ pūrvadīkṣitam //
HBhVil, 3, 5.2 varṇāśramācāravatā puruṣeṇa paraḥ pumān /
HBhVil, 3, 7.1 yajñadānatapāṃsīha puruṣasya na bhūtaye /
HBhVil, 3, 24.2 puruṣas tam ajaṃ nityaṃ vrajāmi śaraṇaṃ harim //
HBhVil, 3, 71.2 tadaiva puruṣo mukto janmaduḥkhajarādibhiḥ /
HBhVil, 3, 115.2 pakṣopavāsād yat pāpaṃ puruṣasya praṇaśyati /
HBhVil, 3, 123.2 dhyāyanti puruṣaṃ divyam acyutaṃ ye smaranti ca /
HBhVil, 3, 130.3 utthāya viśvavijayāya ca no viṣādaṃ mādhvyā girāpanayatāt puruṣaḥ purāṇaḥ //
HBhVil, 3, 159.2 na vartmani na nadyāditīrtheṣu puruṣarṣabha //
HBhVil, 3, 249.2 prātaḥsnānena śuddhānāṃ puruṣāṇāṃ viśāṃ vara //
HBhVil, 4, 9.2 saṃmārjanaṃ tu yaḥ kuryāt puruṣaḥ keśavālaye /
HBhVil, 4, 321.2 bhujayugam api cihnair aṅkitaṃ yasya viṣṇoḥ paramapuruṣanāmnāṃ kīrtanaṃ yasya vāci /
HBhVil, 4, 356.2 etat sarvaṃ gurau bhaktyā puruṣo hy añjasā jayet //
HBhVil, 4, 365.3 sa kalpakoṭiṃ narake pacyate puruṣādhamaḥ //
HBhVil, 4, 367.2 ye gurvājñāṃ na kurvanti pāpiṣṭhāḥ puruṣādhamāḥ /
HBhVil, 5, 8.2 dvandvaśastv evam abhyarcya dehalyāṃ vāstupuruṣam //
HBhVil, 5, 14.1 nairṛte vāstupuruṣaṃ brahmāṇam api pūjayet /
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 201.1 idānīṃ krameṇa vittadharmamokṣakāmākhyapuruṣārthacatuṣṭayasya tathā sarvataḥ śreṣṭhasya pañcamapuruṣārtharūpāyā bhakteś ca vāñchāyāḥ pradānāṃ devādīnāṃ dhyānam āha gopeti pañcabhiḥ /
HBhVil, 5, 409.1 sa dhanyaḥ puruṣo loke saphalaṃ tasya jīvitam /