Occurrences

Āryāsaptaśatī

Āryāsaptaśatī
Āsapt, 1, 40.2 śabdā api puruṣā api sādhava evārthabodhāya //
Āsapt, 2, 83.2 puruṣaṃ haranti kāntāḥ prāyeṇa hi dakṣiṇā eva //
Āsapt, 2, 192.2 tṛṇabāṇas tṛṇadhanvā tṛṇaghaṭitaḥ kapaṭapuruṣo 'yam //
Āsapt, 2, 237.1 jāgaritvā puruṣaṃ paraṃ vane sarvato mukhaṃ harasi /
Āsapt, 2, 239.1 ḍhakkām āhatya madaṃ vitanvate kariṇa iva ciraṃ puruṣāḥ /
Āsapt, 2, 263.1 tasmin gatārdrabhāve vītarase śuṇṭhiśakala iva puruṣe /
Āsapt, 2, 295.1 dīpyantāṃ ye dīptyai ghaṭitā maṇayaś ca vīrapuruṣāś ca /
Āsapt, 2, 320.2 nirmokaṃ ca bhujaṅgī muñcati puruṣaṃ ca vāravadhūḥ //
Āsapt, 2, 328.2 taddāmpatyam ito 'nyan nārī rajjuḥ paśuḥ puruṣaḥ //
Āsapt, 2, 412.2 puruṣasya ca kanakasya ca yukto garimā sarāgasya //
Āsapt, 2, 413.1 bhasmapuruṣe'pi giriśe snehamayī tvam ucitena subhagāsi /
Āsapt, 2, 438.2 ikṣava iva parapuruṣā vividheṣu raseṣu vinidheyāḥ //
Āsapt, 2, 454.2 vana iva pure'pi vicarati puruṣaṃ tvām eva jānantī //
Āsapt, 2, 540.2 so 'pi hariḥ puruṣo yadi puruṣā itare'pi kiṃ kurmaḥ //
Āsapt, 2, 540.2 so 'pi hariḥ puruṣo yadi puruṣā itare'pi kiṃ kurmaḥ //
Āsapt, 2, 561.2 nādarapadam iha gaṇakāḥ pramāṇapuruṣo bhavān ekaḥ //
Āsapt, 2, 639.2 puruṣā api viśikhā api guṇacyutāḥ kasya na bhayāya //
Āsapt, 2, 673.2 madhuno laghupuruṣasya ca garimā laghimā ca bhedāya //