Occurrences

Śatakatraya

Śatakatraya
ŚTr, 1, 19.1 keyūrāṇi na bhūṣayanti puruṣaṃ hārā na candrojjvalā na snānaṃ na vilepanaṃ na kusumaṃ nālaṃkṛtā mūrdhajāḥ /
ŚTr, 1, 19.2 vāṇyekā samalaṃkaroti puruṣaṃ yā saṃskṛtā dhāryate kṣīyante khalu bhūṣaṇāni satataṃ vāgbhūṣaṇaṃ bhūṣaṇam //
ŚTr, 1, 22.2 śauryaṃ śatrujane kṣamā gurujane kāntājane dhṛṣṭatā ye caivaṃ puruṣāḥ kalāsu kuśalās teṣv eva lokasthitiḥ //
ŚTr, 1, 40.2 arthoṣmaṇā virahitaḥ puruṣaḥ kṣaṇena so 'pyanya eva bhavatīti vicitram etat //
ŚTr, 1, 71.2 anuddhatāḥ satpuruṣāḥ samṛddhibhiḥ svabhāva eṣa paropakāriṇām //
ŚTr, 1, 75.1 eke satpuruṣāḥ parārthaghaṭakāḥ svārthaṃ parityajanti ye sāmānyās tu parārtham udyamabhṛtaḥ svārthāvirodhena ye /
ŚTr, 1, 92.1 sṛjati tāvad aśeṣaguṇakaraṃ puruṣaratnam alaṃkaraṇaṃ bhuvaḥ /
ŚTr, 1, 96.2 bhāgyāni pūrvatapasā khalu saṃcitāni kāle phalanti puruṣasya yathaiva vṛkṣāḥ //
ŚTr, 2, 40.1 kim iha bahubhir uktair yuktiśūnyaiḥ pralāpairdvayam iha puruṣāṇāṃ sarvadā sevanīyam /
ŚTr, 2, 62.1 kaś cumbati kulapuruṣo veśyādharapallavaṃ manojñam api /
ŚTr, 3, 10.1 nivṛttā bhogecchā puruṣabahumāno 'pi galitaḥ samānāḥ svaryātāḥ sapadi suhṛdo jīvitasamāḥ /
ŚTr, 3, 61.2 ye dadyur dadato 'thavā kim aparaṃ kṣudrā daridraṃ bhṛśaṃ dhig dhik tān puruṣādhamān dhanakaṇān vāñchanti tebhyo 'pi ye //
ŚTr, 3, 77.2 vākyaṃ nādriyate ca bāndhavajano bhāryā na śuśrūṣate hā kaṣṭaṃ puruṣasya jīrṇavayasaḥ putro 'py amitrāyate //