Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 1, 123.2 puruṣaṃ puruṣaṃ vīkṣya sa jñeyo bhiṣaguttamaḥ //
Ca, Sū., 1, 123.2 puruṣaṃ puruṣaṃ vīkṣya sa jñeyo bhiṣaguttamaḥ //
Ca, Sū., 4, 22.2 eko 'pi hyanekāṃ saṃjñāṃ labhate kāryāntarāṇi kurvan tadyathā puruṣo bahūnāṃ karmaṇāṃ karaṇe samartho bhavati sa yadyat karma karoti tasya tasya karmaṇaḥ kartṛkaraṇakāryasamprayuktaṃ tattadgauṇaṃ nāmaviśeṣaṃ prāpnoti tadvadauṣadhadravyamapi draṣṭavyam /
Ca, Sū., 7, 28.1 puruṣasyātimātrasya sūcakasyānṛtasya ca /
Ca, Sū., 7, 30.2 dharmārthakāmān puruṣaḥ sukhī bhuṅkte cinoti ca //
Ca, Sū., 7, 65.2 varjyāḥ sevyāśca puruṣā dhīmatātmasukhārthinā //
Ca, Sū., 8, 5.1 svārthendriyārthasaṅkalpavyabhicaraṇāccānekamekasmin puruṣe sattvaṃ rajastamaḥsattvaguṇayogācca na cānekatvaṃ nahyekaṃ hyekakālamanekeṣu pravartate tasmānnaikakālā sarvendriyapravṛttiḥ //
Ca, Sū., 8, 6.1 yadguṇaṃ cābhīkṣṇaṃ puruṣamanuvartate sattvaṃ tatsattvamevopadiśanti munayo bāhulyānuśayāt //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Ca, Sū., 11, 3.1 iha khalu puruṣeṇānupahatasattvabuddhipauruṣaparākrameṇa hitamiha cāmuṣmiṃśca loke samanupaśyatā tisra eṣaṇāḥ paryeṣṭavyā bhavanti /
Ca, Sū., 11, 5.2 tatropakaraṇopāyān anuvyākhyāsyāmaḥ tadyathā kṛṣipāśupālyavāṇijyarājopasevādīni yāni cānyānyapi satāmavigarhitāni karmāṇi vṛttipuṣṭikarāṇi vidyāttānyārabheta kartuṃ tathā kurvan dīrghajīvitaṃ jīvatyanavamataḥ puruṣo bhavati /
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 12, 13.0 tacchrutvā kāpyavaco bhagavān punarvasurātreya uvāca sarva eva bhavantaḥ samyag āhur anyatraikāntikavacanāt sarva eva khalu vātapittaśleṣmāṇaḥ prakṛtibhūtāḥ puruṣamavyāpannendriyaṃ balavarṇasukhopapannam āyuṣā mahatopapādayanti samyagevācaritā dharmārthakāmā iva niḥśreyasena mahatā puruṣamiha cāmuṣmiṃś ca loke vikṛtāstvenaṃ mahatā viparyayeṇopapādayanti kratavas traya iva vikṛtimāpannā lokamaśubhenopaghātakāla iti //
Ca, Sū., 13, 28.2 okartuvyādhipuruṣān prayojyā jānatā bhavet //
Ca, Sū., 13, 30.2 tāsāṃ prayogān vakṣyāmi puruṣaṃ puruṣaṃ prati //
Ca, Sū., 13, 30.2 tāsāṃ prayogān vakṣyāmi puruṣaṃ puruṣaṃ prati //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 15, 8.1 tatastaṃ puruṣaṃ yathoktābhyāṃ snehasvedābhyāṃ yathārhamupapādayet taṃ cedasminnantare mānasaḥ śārīro vā vyādhiḥ kaścittīvrataraḥ sahasābhyāgacchet tameva tāvadasyopāvartayituṃ yateta tatastamupāvartya tāvantamevainaṃ kālaṃ tathāvidhenaiva karmaṇopācaret //
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 10.1 madanaphalakaṣāyamātrāpramāṇaṃ tu khalu sarvasaṃśodhanamātrāpramāṇāni ca pratipuruṣamapekṣitavyāni bhavanti yāvaddhi yasya saṃśodhanaṃ pītaṃ vaikārikadoṣaharaṇāyopapadyate na cātiyogāyogāya tāvadasya mātrāpramāṇaṃ veditavyaṃ bhavati //
Ca, Sū., 18, 17.1 yaścāpi guhyaprabhavaḥ striyā vā puruṣasya vā /
Ca, Sū., 21, 3.1 iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca atisthūlaśca atikṛśaśceti //
Ca, Sū., 21, 38.2 puruṣaṃ yoginaṃ siddhyā satyā buddhirivāgatā //
Ca, Sū., 21, 60.2 ninditāḥ puruṣāsteṣāṃ yau viśeṣeṇa ninditau /
Ca, Sū., 24, 24.2 sukhānvitaṃ tuṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vandanti //
Ca, Sū., 25, 4.1 ātmendriyamano'rthānāṃ yo 'yaṃ puruṣasaṃjñakaḥ /
Ca, Sū., 25, 6.1 kiṃnu bhoḥ puruṣo yajjastajjāstasyāmayāḥ smṛtāḥ /
Ca, Sū., 25, 8.2 ātmajaḥ puruṣo rogāścātmajāḥ kāraṇaṃ hi saḥ //
Ca, Sū., 25, 15.1 ṣaḍdhātujastu puruṣo rogāḥ ṣaḍdhātujāstathā /
Ca, Sū., 25, 17.1 puruṣaḥ puruṣād gaur gor aśvādaśvaḥ prajāyate /
Ca, Sū., 25, 17.1 puruṣaḥ puruṣād gaur gor aśvādaśvaḥ prajāyate /
Ca, Sū., 25, 19.2 nahyṛte karmaṇo janma rogāṇāṃ puruṣasya vā //
Ca, Sū., 25, 20.2 dṛṣṭaṃ na cākṛtaṃ karma yasya syāt puruṣaḥ phalam //
Ca, Sū., 25, 21.1 bhāvahetuḥ svabhāvastu vyādhīnāṃ puruṣasya ca /
Ca, Sū., 25, 25.1 kālajastveva puruṣaḥ kālajāstasya cāmayāḥ /
Ca, Sū., 25, 30.1 athātreyasya bhagavato vacanamanuniśamya punareva vāmakaḥ kāśipatiruvāca bhagavantamātreyaṃ bhagavan saṃpannimittajasya puruṣasya vipannimittajānāṃ ca rogāṇāṃ kimabhivṛddhikāraṇamiti //
Ca, Sū., 25, 31.1 tamuvāca bhagavānātreyaḥ hitāhāropayoga eka eva puruṣavṛddhikaro bhavati ahitāhāropayogaḥ punarvyādhinimittamiti //
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 28, 7.2 tāśca rogaprakṛtayo rasān samyagupayuñjānamapi puruṣam aśubhenopapādayanti tasmāddhitāhāropayogino'pi dṛśyante vyādhimantaḥ /
Ca, Nid., 3, 6.1 yadā puruṣo vātalo viśeṣeṇa jvaravamanavirecanātīsārāṇāmanyatamena darśanena karśito vātalamāhāramāharati śītaṃ vā viśeṣeṇātimātram asnehapūrve vā vamanavirecane pibati anudīrṇāṃ vā chardimudīrayati udīrṇān vātamūtrapurīṣavegānniruṇaddhi atyaśito vā pibati navodakamatimātram atisaṃkṣobhiṇā vā yānena yāti ativyavāyavyāyāmamadyaśokarucirvā abhighātamṛcchati vā viṣamāsanaśayanasthānacaṅkramaṇasevī vā bhavati anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vyāyāmajātamārabhate tasyāpacārādvātaḥ prakopamāpadyate //
Ca, Nid., 3, 13.1 śoṇitagulmastu khalu striyā eva bhavati na puruṣasya garbhakoṣṭhārtavāgamanavaiśeṣyāt /
Ca, Nid., 4, 15.2 puruṣaṃ kaphakopena tamāhuḥ sāndramehinam //
Ca, Nid., 4, 17.2 puruṣaṃ kaphakopena tamāhuḥ śuklamehinam //
Ca, Nid., 4, 18.2 śukramehinamāhustaṃ puruṣaṃ śleṣmakopataḥ //
Ca, Nid., 4, 19.2 śītamehinamāhustaṃ puruṣaṃ śleṣmakopataḥ //
Ca, Nid., 4, 21.2 śanairmehinamāhustaṃ puruṣaṃ śleṣmakopataḥ //
Ca, Nid., 6, 4.1 tatra sāhasaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo durbalo hi san balavatā saha vigṛhṇāti atimahatā vā dhanuṣā vyāyacchati jalpati vāpyatimātram atimātraṃ vā bhāramudvahati apsu vā plavate cātidūram utsādanapadāghātane vātipragāḍhamāsevate atiprakṛṣṭaṃ vādhvānaṃ drutamabhipatati abhihanyate vā anyadvā kiṃcidevaṃvidhaṃ viṣamamatimātraṃ vā vyāyāmajātamārabhate tasyātimātreṇa karmaṇoraḥ kṣaṇyate /
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Nid., 6, 4.6 tasmāt puruṣo matimān balamātmanaḥ samīkṣya tadanurūpāṇi karmāṇyārabheta kartuṃ balasamādhānaṃ hi śarīraṃ śarīramūlaśca puruṣa iti //
Ca, Nid., 6, 5.3 jīvan hi puruṣastviṣṭaṃ karmaṇaḥ phalamaśnute //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Nid., 6, 6.2 tasmāt puruṣo matimānātmanaḥ śārīreṣveva yogakṣemakareṣu prayateta viśeṣeṇa śarīraṃ hyasya mūlaṃ śarīramūlaśca puruṣo bhavati //
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 8.1 kṣayaḥ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo 'timātraṃ śokacintāparigatahṛdayo bhavati īrṣyotkaṇṭhābhayakrodhādibhirvā samāviśyate kṛśo vā san rūkṣānnapānasevī bhavati durbalaprakṛtiranāhāro 'lpāhāro vā bhavati tadā tasya hṛdayasthāyī rasaḥ kṣayamupaiti sa tasyopakṣayācchoṣaṃ prāpnoti apratīkārāccānubadhyate yakṣmaṇā yathopadekṣyamāṇarūpeṇa yadā vā puruṣo 'tiharṣādatiprasaktabhāvaḥ strīṣvatiprasaṅgamārabhate tasyātimātraprasaṅgādretaḥ kṣayameti /
Ca, Nid., 6, 8.4 tasmāt puruṣo matimānātmanaḥ śarīramanurakṣañchukramanurakṣet /
Ca, Nid., 6, 10.1 viṣamāśanaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣaḥ pānāśanabhakṣyalehyopayogān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayaviṣamān āsevate tadā tasya tebhyo vātapittaśleṣmāṇo vaiṣamyamāpadyante te viṣamāḥ śarīramanusṛtya yadā srotasāmayanamukhāni prativāryāvatiṣṭhante tadā janturyadyadāhārajātamāharati tattadasya mūtrapurīṣamevopajāyate bhūyiṣṭhaṃ nānyastathā śarīradhātuḥ sa purīṣopaṣṭambhād vartayati tasmācchuṣyato viśeṣeṇa purīṣamanurakṣyaṃ tathānyeṣāmatikṛśadurbalānāṃ tasyānāpyāyamānasya viṣamāśanopacitā doṣāḥ pṛthak pṛthag upadravair yuñjanto bhūyaḥ śarīramupaśoṣayanti /
Ca, Nid., 6, 10.5 tasmāt puruṣo matimān prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopaśayād aviṣamam āhāram āharet //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 14.1 unmādayiṣyatām api khalu devarṣipitṛgandharvayakṣarākṣasapiśācānāṃ guruvṛddhasiddhānāṃ vā eṣvantareṣv abhigamanīyāḥ puruṣā bhavanti tad yathā pāpasya karmaṇaḥ samārambhe pūrvakṛtasya vā karmaṇaḥ pariṇāmakāle ekasya vā śūnyagṛhavāse catuṣpathādhiṣṭhāne vā sandhyāvelāyām aprayatabhāve vā parvasandhiṣu vā mithunībhāve rajasvalābhigamane vā viguṇe vādhyayanabalimaṅgalahomaprayoge niyamavratabrahmacaryabhaṅge vā mahāhave vā deśakulapuravināśe vā mahāgrahopagamane vā striyā vā prajananakāle vividhabhūtāśubhāśucisparśane vā vamanavirecanarudhirasrāve aśucer aprayatasya vā caityadevāyatanābhigamane vā māṃsamadhutilaguḍamadyocchiṣṭe vā digvāsasi vā niśi nagaranigamacatuṣpathopavanaśmaśānāghātanābhigamane vā dvijagurusurayatipūjyābhidharṣaṇe vā dharmākhyānavyatikrame vā anyasya vā karmaṇo 'praśastasyārambhe ityabhighātakālā vyākhyātā bhavanti //
Ca, Vim., 1, 18.7 ye hy atilavaṇasātmyāḥ puruṣāsteṣāmapi khālityapālityāni valayaścākāle bhavanti //
Ca, Vim., 3, 23.2 ye luptadharmāṇo dharmād apetāste guruvṛddhasiddharṣipūjyān avamatyāhitānyācaranti tatastāḥ prajā gurvādibhirabhiśaptā bhasmatām upayānti prāgevānekapuruṣakulavināśāya niyatapratyayopalambhād aniyatāś cāpare //
Ca, Vim., 3, 24.2 ādikāle hyaditisutasamaujaso 'tivimalavipulaprabhāvāḥ pratyakṣadevadevarṣidharmayajñavidhividhānāḥ śailasārasaṃhatasthiraśarīrāḥ prasannavarṇendriyāḥ pavanasamabalajavaparākramāścārusphico 'bhirūpapramāṇākṛtiprasādopacayavantaḥ satyārjavānṛśaṃsyadānadamaniyamatapa'upavāsabrahmacaryavrataparā vyapagatabhayarāgadveṣamohalobhakrodhaśokamānaroganidrātandrāśramaklamālasyaparigrahāśca puruṣā babhūvur amitāyuṣaḥ /
Ca, Vim., 3, 36.4 api ca sarvacakṣuṣāmetat paraṃ yadaindraṃ cakṣuḥ idaṃ cāpyasmākaṃ tena pratyakṣaṃ yathā puruṣasahasrāṇām utthāyotthāyāhavaṃ kurvatām akurvatāṃ cātulyāyuṣṭvaṃ tathā jātamātrāṇām apratīkārāt pratīkārācca aviṣaviṣaprāśināṃ cāpy atulyāyuṣṭvam eva na ca tulyo yogakṣema udapānaghaṭānāṃ citraghaṭānāṃ cotsīdatāṃ tasmāddhitopacāramūlaṃ jīvitam ato viparyayānmṛtyuḥ /
Ca, Vim., 5, 3.1 yāvantaḥ puruṣe mūrtimanto bhāvaviśeṣāstāvanta evāsmin srotasāṃ prakāraviśeṣāḥ /
Ca, Vim., 5, 3.2 sarve hi bhāvāḥ puruṣe nāntareṇa srotāṃsyabhinirvartante kṣayaṃ vāpyabhigacchanti /
Ca, Vim., 5, 4.1 api caike srotasāmeva samudayaṃ puruṣamicchanti sarvagatatvāt sarvasaratvācca doṣaprakopaṇapraśamanānām /
Ca, Vim., 7, 3.1 iha khalu dvau puruṣau vyādhitarūpau bhavataḥ guruvyādhitaḥ laghuvyādhitaśca /
Ca, Vim., 7, 31.2 vyādhitau puruṣau jñājñau bhiṣajau saprayojanau /
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 30.1 atha pratijñā pratijñā nāma sādhyavacanaṃ yathā nityaḥ puruṣa iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 31.2 pūrvaṃ hi pratijñā paścāt sthāpanā kiṃ hyapratijñātaṃ sthāpayiṣyati yathā nityaḥ puruṣa iti pratijñā hetuḥ akṛtakatvāditi dṛṣṭāntaḥ yathā ākāśamiti upanayaḥ yathā cākṛtakamākāśaṃ tacca nityaṃ tathā puruṣa iti nigamanaṃ tasmānnitya iti //
Ca, Vim., 8, 32.2 yathānityaḥ puruṣa iti pratijñā hetuḥ aindriyakatvāditi dṛṣṭāntaḥ yathā ghaṭa iti upanayo yathā ghaṭa aindriyakaḥ sa cānityaḥ tathā cāyamiti nigamanaṃ tasmādanitya iti //
Ca, Vim., 8, 37.5 adhikaraṇasiddhānto nāma sa yasminnadhikaraṇe prastūyamāne siddhānyanyānyapyadhikaraṇāni bhavanti yathā na muktaḥ karmānubandhikaṃ kurute nispṛhatvāt iti prastute siddhāḥ karmaphalamokṣapuruṣapretyabhāvā bhavanti /
Ca, Vim., 8, 43.1 atha saṃśayaḥ saṃśayo nāma sandehalakṣaṇānusaṃdigdheṣvartheṣvaniścayaḥ yathā dṛṣṭā hyāyuṣmallakṣaṇairupetāścānupetāśca tathā sakriyāścākriyāśca puruṣāḥ śīghrabhaṅgāścirajīvinaśca etadubhayadṛṣṭatvāt saṃśayaḥ kimasti khalvakālamṛtyuruta nāstīti //
Ca, Vim., 8, 52.2 yathā nityaḥ puruṣaḥ iti pratijñāte yat paraḥ ko hetuḥ ityāha so 'nuyogaḥ //
Ca, Vim., 8, 61.1 atha pratijñāhāniḥ pratijñāhānirnāma sā pūrvaparigṛhītāṃ pratijñāṃ paryanuyukto yat parityajati yathā prāk pratijñāṃ kṛtvā nityaḥ puruṣa iti paryanuyuktastvāha anitya iti //
Ca, Vim., 8, 87.9 tasyāpīyaṃ parīkṣā idam evaṃprakṛtyaivaṃguṇam evaṃprabhāvam asmin deśe jātamasminnṛtāvevaṃ gṛhītamevaṃ nihitamevamupaskṛtamanayā ca mātrayā yuktamasmin vyādhāvevaṃvidhasya puruṣasyaivatāvantaṃ doṣamapakarṣatyupaśamayati vā yadanyadapi caivaṃvidhaṃ bheṣajaṃ bhavettaccānena viśeṣeṇa yuktamiti //
Ca, Vim., 8, 102.1 sārataśceti sārāṇyaṣṭau puruṣāṇāṃ balamānaviśeṣajñānārthamupadiśyante tadyathā tvagraktamāṃsamedo'sthimajjaśukrasattvānīti //
Ca, Vim., 8, 111.1 tatra sarvaiḥ sārairupetāḥ puruṣā bhavantyatibalāḥ paramasukhayuktāḥ kleśasahāḥ sarvārambheṣvātmani jātapratyayāḥ kalyāṇābhiniveśinaḥ sthirasamāhitaśarīrāḥ susamāhitagatayaḥ sānunādasnigdhagambhīramahāsvarāḥ sukhaiśvaryavittopabhogasaṃmānabhājo mandajaraso mandavikārāḥ prāyastulyaguṇavistīrṇāpatyāś cirajīvinaśca //
Ca, Vim., 8, 114.1 iti sārāṇyaṣṭau puruṣāṇāṃ balapramāṇaviśeṣajñānārthamupadiṣṭāni bhavanti //
Ca, Vim., 8, 116.3 tatra susaṃhataśarīrāḥ puruṣā balavantaḥ viparyayeṇālpabalāḥ madhyatvāt saṃhananasya madhyabalā bhavanti //
Ca, Vim., 8, 119.3 tat trividhaṃ balabhedena pravaraṃ madhyam avaraṃ ceti ataśca pravaramadhyāvarasattvāḥ puruṣā bhavanti /
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Śār., 1, 3.1 katidhā puruṣo dhīman dhātubhedena bhidyate /
Ca, Śār., 1, 3.2 puruṣaḥ kāraṇaṃ kasmāt prabhavaḥ puruṣasya kaḥ //
Ca, Śār., 1, 3.2 puruṣaḥ kāraṇaṃ kasmāt prabhavaḥ puruṣasya kaḥ //
Ca, Śār., 1, 4.2 prakṛtiḥ kā vikārāḥ ke kiṃ liṅgaṃ puruṣasya ca //
Ca, Śār., 1, 16.1 khādayaś cetanāṣaṣṭhā dhātavaḥ puruṣaḥ smṛtaḥ /
Ca, Śār., 1, 16.2 cetanādhātur apy ekaḥ smṛtaḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 35.2 caturviṃśatiko hyeṣa rāśiḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 39.2 na syuḥ kartā ca boddhā ca puruṣo na bhavedyadi //
Ca, Śār., 1, 41.1 na bandho na ca mokṣaḥ syāt puruṣo na bhavedyadi /
Ca, Śār., 1, 41.2 kāraṇaṃ puruṣastasmāt kāraṇajñairudāhṛtaḥ //
Ca, Śār., 1, 45.1 kāraṇaṃ puruṣaḥ sarvaiḥ pramāṇairupalabhyate /
Ca, Śār., 1, 51.2 kriyopabhoge bhūtānāṃ nityaḥ puruṣasaṃjñakaḥ //
Ca, Śār., 1, 53.2 puruṣo rāśisaṃjñastu mohecchādveṣakarmajaḥ //
Ca, Śār., 1, 59.1 anādiḥ puruṣo nityo viparītastu hetujaḥ /
Ca, Śār., 1, 67.2 puruṣaḥ pralaye ceṣṭaiḥ punarbhāvairviyujyate //
Ca, Śār., 1, 85.1 saṃyogapuruṣasyeṣṭo viśeṣo vedanākṛtaḥ /
Ca, Śār., 1, 156.1 praśnāḥ puruṣamāśritya trayoviṃśatiruttamāḥ /
Ca, Śār., 2, 24.1 savyāṅgaceṣṭā puruṣārthinī strī strīsvapnapānāśanaśīlaceṣṭā /
Ca, Śār., 3, 3.1 puruṣasyānupahataretasaḥ striyāś cāpraduṣṭayoniśoṇitagarbhāśayāyā yadā bhavati saṃsargaḥ ṛtukāle yadā cānayostathāyukte saṃsarge śukraśoṇitasaṃsargamantargarbhāśayagataṃ jīvo 'vakrāmati sattvasaṃprayogāttadā garbho 'bhinirvartate sa sātmyarasopayogādarogo 'bhivardhate samyagupacāraiścopacaryamāṇaḥ tataḥ prāptakālaḥ sarvendriyopapannaḥ paripūrṇaśarīro balavarṇasattvasaṃhananasaṃpadupetaḥ sukhena jāyate samudayādeṣāṃ bhāvānāṃ mātṛjaścāyaṃ garbhaḥ pitṛjaścātmajaśca sātmyajaśca rasajaśca asti ca khalu sattvamaupapādukamiti hovāca bhagavānātreyaḥ //
Ca, Śār., 3, 4.2 yadi hi mātāpitarau garbhaṃ janayetāṃ bhūyasyaḥ striyaḥ pumāṃsaśca bhūyāṃsaḥ putrakāmāḥ te sarve putrajanmābhisaṃdhāya maithunadharmamāpadyamānāḥ putrāneva janayeyur duhitṝr vā duhitṛkāmāḥ na tu kāścit striyaḥ kecidvā puruṣā nirapatyāḥ syurapatyakāmā vā parideveran /
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Ca, Śār., 3, 8.5 sato hyavasthāntaragamanamātrameva hi janma cocyate tatra tatra vayasi tasyāṃ tasyāmavasthāyāṃ yathā satāmeva śukraśoṇitajīvānāṃ prāk saṃyogādgarbhatvaṃ na bhavati tacca saṃyogādbhavati yathā satastasyaiva puruṣasya prāgapatyāt pitṛtvaṃ na bhavati taccāpatyādbhavati tathā satastasyaiva garbhasya tasyāṃ tasyāmavasthāyāṃ jātatvam ajātatvaṃ cocyate //
Ca, Śār., 3, 11.2 na hyasātmyasevitvam antareṇa strīpuruṣayorvandhyatvamasti garbheṣu vāpyaniṣṭo bhāvaḥ /
Ca, Śār., 3, 11.3 yāvat khalvasātmyasevināṃ strīpuruṣāṇāṃ trayo doṣāḥ prakupitāḥ śarīramupasarpanto na śukraśoṇitagarbhāśayopaghātāyopapadyante tāvat samarthā garbhajananāya bhavanti /
Ca, Śār., 3, 11.4 sātmyasevināṃ punaḥ strīpuruṣāṇāmanupahataśukraśoṇitagarbhāśayānāmṛtukāle saṃnipatitānāṃ jīvasyānavakramaṇād garbhā na prādurbhavanti /
Ca, Śār., 3, 13.3 smārtaṃ hi jñānamātmanastasyaiva manaso 'nubandhādanuvartate yasyānuvṛttiṃ puraskṛtya puruṣo jātismara ityucyate /
Ca, Śār., 3, 13.5 nānāvidhāni khalu sattvāni tāni sarvāṇyekapuruṣe bhavanti na ca bhavantyekakālam ekaṃ tu prāyovṛttyāha //
Ca, Śār., 4, 7.3 sa tathā harṣabhūtenātmanodīritaścādhiṣṭhitaśca bījarūpo dhātuḥ puruṣaśarīrād abhiniṣpattyocitena pathā garbhāśayam anupraviśyārtavenābhisaṃsargam eti //
Ca, Śār., 4, 8.1 tatra pūrvaṃ cetanādhātuḥ sattvakaraṇo guṇagrahaṇāya pravartate sa hi hetuḥ kāraṇaṃ nimittamakṣaraṃ kartā mantā veditā boddhā draṣṭā dhātā brahmā viśvakarmā viśvarūpaḥ puruṣaḥ prabhavo 'vyayo nityo guṇī grahaṇaṃ pradhānamavyaktaṃ jīvo jñaḥ pudgalaścetanāvān vibhurbhūtātmā cendriyātmā cāntarātmā ceti /
Ca, Śār., 4, 10.2 tatra ghanaḥ puruṣaḥ peśī strī arbudaṃ napuṃsakam //
Ca, Śār., 4, 13.1 evamayaṃ lokasaṃmitaḥ puruṣaḥ /
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Ca, Śār., 4, 13.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke iti budhāstvevaṃ draṣṭumicchanti //
Ca, Śār., 4, 14.4 tasya ya evāṅgāvayavāḥ saṃtiṣṭhante ta eva strīliṅgaṃ puruṣaliṅgaṃ napuṃsakaliṅgaṃ vā bibhrati /
Ca, Śār., 4, 14.5 tatra strīpuruṣayorye vaiśeṣikā bhāvāḥ pradhānasaṃśrayā guṇasaṃśrayāśca teṣāṃ yato bhūyastvaṃ tato 'nyatarabhāvaḥ /
Ca, Śār., 4, 14.6 tadyathāklaibyaṃ bhīrutvamavaiśāradyaṃ moho 'navasthānamadhogurutvamasahanaṃ śaithilyaṃ mārdavaṃ garbhāśayabījabhāgastathāyuktāni cāparāṇi strīkarāṇi ato viparītāni puruṣakarāṇi ubhayabhāgāvayavā napuṃsakakarāṇi bhavanti //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 4, 31.1 evameva puruṣasya yadā bīje bījabhāgaḥ pradoṣamāpadyate tadā vandhyaṃ janayati yadā punarasya bīje bījabhāgāvayavaḥ pradoṣamāpadyate tadā pūtiprajaṃ janayati yadā tvasya bīje bījabhāgāvayavaḥ puruṣakarāṇāṃ ca śarīrabījabhāgānāmekadeśaḥ pradoṣamāpadyate tadā puruṣākṛtibhūyiṣṭhamapuruṣaṃ tṛṇaputrikaṃ nāma janayati tāṃ puruṣavyāpadamācakṣate //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 3.2 yāvanto hi loke mūrtimanto bhāvaviśeṣāstāvantaḥ puruṣe yāvantaḥ puruṣe tāvanto loke ityevaṃvādinaṃ bhagavantamātreyamagniveśa uvāca naitāvatā vākyenoktaṃ vākyārthamavagāhāmahe bhagavatā buddhyā bhūyastaramato 'nuvyākhyāyamānaṃ śuśrūṣāmaha iti //
Ca, Śār., 5, 4.1 tamuvāca bhagavānātreyaḥ aparisaṃkhyeyā lokāvayavaviśeṣāḥ puruṣāvayavaviśeṣā apyaparisaṃkhyeyāḥ teṣāṃ yathāsthūlaṃ katicidbhāvān sāmānyamabhipretyodāhariṣyāmaḥ tānekamanā nibodha samyagupavarṇyamānānagniveśa /
Ca, Śār., 5, 4.2 ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante //
Ca, Śār., 5, 4.2 ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante tadyathā pṛthivyāpastejo vāyurākāśaṃ brahma cāvyaktamiti eta eva ca ṣaḍdhātavaḥ samuditāḥ puruṣa iti śabdaṃ labhante //
Ca, Śār., 5, 5.1 tasya puruṣasya pṛthivī mūrtiḥ āpaḥ kledaḥ tejo 'bhisaṃtāpaḥ vāyuḥ prāṇaḥ viyat suṣirāṇi brahma antarātmā /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.2 yathā khalu brāhmī vibhūtirloke tathā puruṣe 'pyāntarātmikī vibhūtiḥ brahmaṇo vibhūtirloke prajāpatirantarātmano vibhūtiḥ puruṣe sattvaṃ yastvindro loke sa puruṣe 'haṅkāraḥ ādityastvādānaṃ rudro roṣaḥ somaḥ prasādaḥ vasavaḥ sukham aśvinau kāntiḥ marudutsāhaḥ viśvedevāḥ sarvendriyāṇi sarvendriyārthāśca tamo mohaḥ jyotirjñānaṃ yathā lokasya sargādistathā puruṣasya garbhādhānaṃ yathā kṛtayugamevaṃ bālyaṃ yathā tretā tathā yauvanaṃ yathā dvāparastathā sthāviryaṃ yathā kalirevamāturyaṃ yathā yugāntastathā maraṇamiti /
Ca, Śār., 5, 5.3 evametenānumānenānuktānāmapi lokapuruṣayoravayavaviśeṣāṇāmagniveśa sāmānyaṃ vidyāditi //
Ca, Śār., 5, 6.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca evam etat sarvamanapavādaṃ yathoktaṃ bhagavatā lokapuruṣayoḥ sāmānyam /
Ca, Śār., 5, 10.2 tajjā hyahaṅkārasaṅgasaṃśayābhisaṃplavābhyavapātavipratyayāviśeṣānupāyās taruṇamiva drumamativipulaśākhāstaravo 'bhibhūya puruṣamavatatyaivottiṣṭhante yairabhibhūto na sattāmativartate /
Ca, Śār., 5, 10.3 tatraivaṃjātirūpavittavṛttabuddhiśīlavidyābhijanavayovīryaprabhāvasaṃpanno 'hamityahaṅkāraḥ yan manovākkāyakarma nāpavargāya sa saṅgaḥ karmaphalamokṣapuruṣapretyabhāvādayaḥ santi vā neti saṃśayaḥ sarvāvasthāsvananyo 'hamahaṃ sraṣṭā svabhāvasaṃsiddho 'hamahaṃ śarīrendriyabuddhismṛtiviśeṣarāśiriti grahaṇamabhisaṃplavaḥ mama mātṛpitṛbhrātṛdārāpatyabandhumitrabhṛtyagaṇo gaṇasya cāham ityabhyavapātaḥ kāryākāryahitāhitaśubhāśubheṣu viparītābhiniveśo vipratyayaḥ jñājñayoḥ prakṛtivikārayoḥ pravṛttinivṛttyośca sāmānyadarśanamaviśeṣaḥ prokṣaṇānaśanāgnihotratriṣavaṇābhyukṣaṇāvāhanayājanayajanayācanasalilahutāśanapraveśādayaḥ samārambhāḥ procyante hyanupāyāḥ /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 5, 25.2 saprayojanamuddiṣṭaṃ lokasya puruṣasya ca /
Ca, Śār., 5, 26.2 vicaye puruṣasyoktā niṣṭhā ca paramarṣiṇā //
Ca, Śār., 6, 13.2 tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti //
Ca, Śār., 6, 13.2 tadyathā balavatpuruṣe deśe janma balavatpuruṣe kāle ca sukhaśca kālayogaḥ bījakṣetraguṇasaṃpac ca āhārasaṃpac ca śarīrasaṃpac ca sātmyasaṃpac ca sattvasaṃpac ca svabhāvasaṃsiddhiśca yauvanaṃ ca karma ca saṃharṣaśceti //
Ca, Śār., 6, 21.2 viprativādāstvatra bahuvidhāḥ sūtrakṛtāmṛṣīṇāṃ santi sarveṣāṃ tānapi nibodhocyamānān śiraḥpūrvam abhinirvartate kukṣāviti kumāraśirā bharadvājaḥ paśyati sarvendriyāṇāṃ tadadhiṣṭhānamiti kṛtvā hṛdayamiti kāṅkāyano bāhlīkabhiṣak cetanādhiṣṭhānatvāt nābhiriti bhadrakāpyaḥ āhārāgama itikṛtvā pakvāśayagudam iti bhadraśaunakaḥ mārutādhiṣṭhānatvāt hastapādamiti baḍiśaḥ tatkaraṇatvātpuruṣasya indriyāṇīti janako vaidehaḥ tānyasya buddhyadhiṣṭhānānīti kṛtvā parokṣatvād acintyamiti mārīciḥ kaśyapaḥ sarvāṅgābhinirvṛttiryugapad iti dhanvantariḥ tadupapannaṃ sarvāṅgānāṃ tulyakālābhinirvṛttatvāddhṛdayaprabhṛtīnām /
Ca, Śār., 8, 4.2 saṃśuddhau cāsthāpanānuvāsanābhyām upācared upācarecca madhurauṣadhasaṃskṛtābhyāṃ ghṛtakṣīrābhyāṃ puruṣaṃ striyaṃ tu tailamāṣābhyām //
Ca, Śār., 8, 5.2 tataścaturthe'hanyenām utsādya saśiraskaṃ snāpayitvā śuklāni vāsāṃsyācchādayet puruṣaṃ ca /
Ca, Śār., 8, 6.6 puruṣe'pyeta eva doṣāḥ /
Ca, Śār., 8, 6.7 ataḥ sarvadoṣavarjitau strīpuruṣau saṃsṛjyeyātām //
Ca, Śār., 8, 9.5 saumyākṛtivacanopacāraceṣṭāṃśca strīpuruṣān itarānapi cendriyārthānavadātān paśyet /
Ca, Śār., 8, 17.1 yathoktena vidhinopasaṃskṛtaśarīrayoḥ strīpuruṣayor miśrībhāvam āpannayoḥ śukraṃ śoṇitena saha saṃyogaṃ sametyāvyāpannam avyāpannena yonāvanupahatāyām apraduṣṭe garbhāśaye garbham abhinirvartayatyekāntena /
Ca, Śār., 8, 18.1 evam abhinirvartamānasya garbhasya strīpuruṣatve hetuḥ pūrvamuktaḥ /
Ca, Śār., 8, 18.2 yathā hi bījam anupataptam uptaṃ svāṃ svāṃ prakṛtimanuvidhīyate vrīhirvā vrīhitvaṃ yavo vā yavatvaṃ tathā strīpuruṣāvapi yathoktaṃ hetuvibhāgamanuvidhīyete //
Ca, Śār., 8, 50.2 tatrābhiprāyikaṃ ghoṣavadādyantasthāntam ūṣmāntaṃ vāvṛddhaṃ tripuruṣānūkam anavapratiṣṭhitaṃ nākṣatrikaṃ tu nakṣatradevatāsamānākhyaṃ dvyakṣaraṃ caturakṣaraṃ vā //
Ca, Indr., 1, 4.1 tatra tu khalveṣāṃ parīkṣyāṇāṃ kānicit puruṣam anāśritāni kānicic ca puruṣasaṃśrayāṇi /
Ca, Indr., 1, 4.1 tatra tu khalveṣāṃ parīkṣyāṇāṃ kānicit puruṣam anāśritāni kānicic ca puruṣasaṃśrayāṇi /
Ca, Indr., 1, 4.2 tatra yāni puruṣam anāśritāni tānyupadeśato yuktitaśca parīkṣeta puruṣasaṃśrayāṇi punaḥ prakṛtito vikṛtitaśca //
Ca, Indr., 1, 4.2 tatra yāni puruṣam anāśritāni tānyupadeśato yuktitaśca parīkṣeta puruṣasaṃśrayāṇi punaḥ prakṛtito vikṛtitaśca //
Ca, Indr., 1, 5.2 jātikuladeśakālavayaḥpratyātmaniyatā hi teṣāṃ teṣāṃ puruṣāṇāṃ te te bhāvaviśeṣā bhavanti //
Ca, Indr., 1, 7.4 yāṃ cādhikṛtya puruṣasaṃśrayāṇi mumūrṣatāṃ lakṣaṇānyupadekṣyāmaḥ /
Ca, Indr., 3, 5.1 tadvyāsato 'nuvyākhyāsyāmaḥ tasya cet parimṛśyamānaṃ pṛthaktvena pādajaṅghorusphigudarapārśvapṛṣṭheṣikāpāṇigrīvātālvoṣṭhalalāṭaṃ svinnaṃ śītaṃ stabdhaṃ dāruṇaṃ vītamāṃsaśoṇitaṃ vā syāt parāsurayaṃ puruṣo na cirāt kālaṃ mariṣyatīti vidyāt /
Ca, Indr., 3, 5.2 tasya cet parimṛśyamānāni pṛthaktvena gulphajānuvaṅkṣaṇagudavṛṣaṇameḍhranābhyaṃsastanamaṇikaparśukāhanunāsikākarṇākṣibhrūśaṅkhādīni srastāni vyastāni cyutāni sthānebhyaḥ skannāni vā syuḥ parāsurayaṃ puruṣo 'cirāt kālaṃ mariṣyatīti vidyāt //
Ca, Indr., 5, 42.1 nātiprasuptaḥ puruṣaḥ saphalānaphalāṃstathā /
Ca, Indr., 9, 5.2 so 'mlābhilāṣī puruṣaḥ pittānmaraṇamaśnute //
Ca, Indr., 12, 83.1 hayānāṃ puruṣāṇāṃ ca svapne samadhirohaṇam /
Ca, Indr., 12, 88.2 iṣṭāṃścāpyaparān bhāvān puruṣaḥ śubhalakṣaṇaḥ //
Ca, Cik., 3, 324.1 jvarapramokṣe puruṣaḥ kūjan vamati ceṣṭate /
Ca, Cik., 3, 329.2 yuktaṃ prakṛtisattvena vidyāt puruṣam ajvaram //
Ca, Cik., 2, 1, 3.1 vājīkaraṇam anvicchet puruṣo nityamātmavān /
Ca, Cik., 2, 1, 18.1 niṣprajas tṛṇapūlīti mantavyaḥ puruṣākṛtiḥ /
Ca, Cik., 2, 4, 32.2 tāsāṃ prayogātpuruṣaḥ kuliṅga iva hṛṣyati //
Ca, Cik., 2, 4, 47.1 tat strīpuruṣasaṃyoge ceṣṭāsaṃkalpapīḍanāt /