Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Ratnaṭīkā
Aṣṭāṅganighaṇṭu

Carakasaṃhitā
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 4, 1.4 puruṣe 'pauruṣaṃ yatra tatra bhūtagrahaṃ vadet //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 23.1 vaśyatvamalanivṛttāvaśyatvākhyaḥ puruṣe 'vasthito dharmo 'bhivyajyate paṭe śuklatāvad ity eke //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 116.0 cittadvāreṇeśvarasambandhaḥ puruṣasya yogaḥ //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 162.1 puṃnāgaḥ puruṣāhvaś ca tuṅgākhyo raktakesaraḥ /