Occurrences

Kātyāyanaśrautasūtra
Sāmavidhānabrāhmaṇa
Vasiṣṭhadharmasūtra
Śatapathabrāhmaṇa
Lalitavistara
Matsyapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vetālapañcaviṃśatikā
Skandapurāṇa (Revākhaṇḍa)

Kātyāyanaśrautasūtra
KātyŚS, 21, 1, 14.0 sapuruṣam aśvamedhavad dakṣiṇā //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 4.3 bahupuruṣaṃ cāsya bhavati /
SVidhB, 3, 3, 5.2 bahupuruṣaṃ cāsya bhavati /
SVidhB, 3, 3, 7.7 pareṣāṃ ca palāśaparṇamadhyameṣu balyupahāraḥ prajāpataye svāheti madhya upahared indrāyeti purastād vāyava ity avāntaradeśe varuṇāyeti paścān mahārājāyety avāntaradeśe somāyety uttarato mahendrāyety avāntaradeśe vāsukaya ity adhastād ūrdhvaṃ namo brahmaṇa iti divi bahupaśudhanadhānyahiraṇyam āyuṣmatpuruṣaṃ vīrasūsubhagāvidhavastrīkaṃ śivaṃ puṇyaṃ vāstu bhavati /
Vasiṣṭhadharmasūtra
VasDhS, 4, 19.1 prattānāṃ ca strīṇāṃ tripuruṣaṃ vijñāyate //
Śatapathabrāhmaṇa
ŚBM, 13, 6, 2, 18.0 athāto dakṣiṇānām madhyam prati rāṣṭrasya yad anyad bhūmeś ca brāhmaṇasya ca vittāt satpuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātus tad eva hotṛkā anvābhaktāḥ //
ŚBM, 13, 7, 1, 13.2 madhyam prati rāṣṭrasya yad anyad brāhmaṇasya vittāt sabhūmi sapuruṣam prācī digghotur dakṣiṇā brahmaṇaḥ pratīcy adhvaryor udīcy udgātuḥ /
Lalitavistara
LalVis, 3, 28.12 bahupuruṣaṃ ca tatkulaṃ bhavati /
Matsyapurāṇa
MPur, 53, 42.2 kalpe tatpuruṣaṃ vṛttaṃ caritairupabṛṃhitam //
Nāradasmṛti
NāSmṛ, 2, 11, 24.1 kṣetraṃ tripuruṣaṃ yat syād gṛhaṃ vā syāt kramāgatam /
Suśrutasaṃhitā
Su, Ka., 1, 13.2 parīkṣitastrīpuruṣaṃ bhaveccāpi mahānasam //
Vetālapañcaviṃśatikā
VetPV, Intro, 50.2 saṃcaradbhīmapuruṣaṃ dvitīyam iva bhāratam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 182, 24.1 tripauruṣā bhavedvidyā tripuruṣaṃ na bhaveddhanam /