Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kāmasūtra
Kāvyālaṃkāra
Liṅgapurāṇa
Nāradasmṛti
Yājñavalkyasmṛti
Hitopadeśa
Kathāsaritsāgara
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 1, 3.2 atha khalvāyuṣmān subhūtirbuddhānubhāvena āyuṣmataḥ śāriputrasya imamevaṃrūpaṃ cetasaiva cetaḥparivitarkamājñāya āyuṣmantaṃ śāriputrametadavocat yatkiṃcidāyuṣman śāriputra bhagavataḥ śrāvakā bhāṣante deśayanti upadiśanti udīrayanti prakāśayanti saṃprakāśayanti sa sarvastathāgatasya puruṣakāro veditavyaḥ /
Carakasaṃhitā
Ca, Vim., 3, 29.3 daive puruṣakāre ca sthitaṃ hyasya balābalam //
Ca, Vim., 3, 30.2 smṛtaḥ puruṣakārastu kriyate yadihāparam //
Ca, Vim., 3, 33.2 daivaṃ puruṣakāreṇa durbalaṃ hyupahanyate //
Mahābhārata
MBh, 1, 114, 16.1 daive puruṣakāre ca loko 'yaṃ hi pratiṣṭhitaḥ /
MBh, 2, 5, 42.1 kaccit puruṣakāreṇa puruṣaḥ karma śobhayan /
MBh, 3, 176, 27.1 daivaṃ puruṣakāreṇa ko nivartitum arhati /
MBh, 3, 264, 5.2 tāṃ tvaṃ puruṣakāreṇa buddhyā caivopapādaya //
MBh, 5, 34, 20.2 kṛtaḥ puruṣakāro 'pi bhaved yeṣu nirarthakaḥ //
MBh, 5, 77, 5.1 ahaṃ hi tat kariṣyāmi paraṃ puruṣakārataḥ /
MBh, 5, 187, 17.2 daivaṃ puruṣakāreṇa ko nivartitum utsahet //
MBh, 6, 50, 15.1 kṛtvā puruṣakāraṃ tu yathāśakti mahābalāḥ /
MBh, 6, 58, 3.1 hīnān puruṣakāreṇa māmakān adya saṃjaya /
MBh, 6, 117, 18.2 daivaṃ puruṣakāreṇa na śakyam ativartitum //
MBh, 6, 117, 24.2 daivaṃ puruṣakāreṇa ko nivartitum utsahet //
MBh, 10, 2, 2.2 daive puruṣakāre ca paraṃ tābhyāṃ na vidyate //
MBh, 10, 2, 8.2 prājñāḥ puruṣakāraṃ tu ghaṭante dākṣyam āsthitāḥ //
MBh, 10, 2, 10.1 kṛtaḥ puruṣakāraḥ san so 'pi daivena sidhyati /
MBh, 10, 2, 19.1 hīnaṃ puruṣakāreṇa yadā daivena vā punaḥ /
MBh, 10, 2, 19.3 hīnaṃ puruṣakāreṇa karma tviha na sidhyati //
MBh, 10, 2, 33.2 kṛte puruṣakāre ca yeṣāṃ kāryaṃ na sidhyati /
MBh, 12, 25, 21.2 kṛte puruṣakāre tu nainaḥ spṛśati pārthivam //
MBh, 12, 118, 17.1 dhīro marṣī śuciḥ śīghraḥ kāle puruṣakāravit /
MBh, 12, 121, 26.1 daivaṃ puruṣakāraśca mokṣāmokṣau bhayābhaye /
MBh, 12, 137, 75.2 hīnaṃ puruṣakāreṇa sasyaṃ naivāpnute punaḥ //
MBh, 12, 137, 78.1 daivaṃ puruṣakāraśca sthitāvanyonyasaṃśrayāt /
MBh, 12, 149, 46.2 daivaṃ puruṣakāraśca kṛtāntenopapadyate //
MBh, 12, 188, 21.1 na tat puruṣakāreṇa na ca daivena kenacit /
MBh, 12, 224, 50.1 kecit puruṣakāraṃ tu prāhuḥ karmavido janāḥ /
MBh, 13, 6, 1.3 daive puruṣakāre ca kiṃ svicchreṣṭhataraṃ bhavet //
MBh, 13, 6, 7.2 tathā puruṣakāreṇa vinā daivaṃ na sidhyati //
MBh, 13, 6, 8.1 kṣetraṃ puruṣakārastu daivaṃ bījam udāhṛtam /
MBh, 13, 6, 13.2 sarvaṃ puruṣakāreṇa kṛtenehopapadyate //
MBh, 13, 6, 14.2 sarve puruṣakāreṇa mānuṣyād devatāṃ gatāḥ //
MBh, 13, 6, 16.2 vaiśyaḥ puruṣakāreṇa śūdraḥ śuśrūṣayā śriyam //
MBh, 13, 6, 22.1 kṛtaḥ puruṣakārastu daivam evānuvartate /
MBh, 13, 6, 35.2 viṣṇoḥ puruṣakāreṇa pātālaśayanaḥ kṛtaḥ //
MBh, 13, 6, 47.2 anupahatam adīnaṃ kāmakāreṇa daivaṃ nayati puruṣakāraḥ saṃcitastatra tatra //
MBh, 13, 6, 48.2 phalaṃ puruṣakārasya sadā saṃdṛśya tattvataḥ //
MBh, 15, 16, 2.2 daivaṃ puruṣakāreṇa na śakyam ativartitum //
Manusmṛti
ManuS, 8, 232.2 hīnaṃ puruṣakāreṇa pradadyāt pāla eva tu //
Rāmāyaṇa
Rām, Bā, 57, 23.2 daivaṃ puruṣakāreṇa nivartayitum arhasi //
Rām, Ay, 20, 12.1 daivaṃ puruṣakāreṇa yaḥ samarthaḥ prabādhitum /
Rām, Su, 34, 18.2 kaccit puruṣakāraṃ ca daivaṃ ca pratipadyate //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 38.1 balī puruṣakāro hi daivam apyativartate /
AHS, Utt., 39, 168.1 bhavati vigatarogo yo 'pyasādhyāmayārtaḥ prabalapuruṣakāraḥ śobhate yo 'pi vṛddhaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 91.2 daivaṃ puruṣakāreṇa janāḥ paśyantu bādhitam //
BKŚS, 21, 172.2 śūreṇa daivahariṇā prabhuṇā prasahya tasmāj jitaḥ puruṣakāragajādhirājaḥ //
BKŚS, 22, 1.2 yathā puruṣakārasya prādhānyaṃ tan niśāmyatām //
Daśakumāracarita
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
Kirātārjunīya
Kir, 5, 52.2 akṛśam akṛśalakṣmīś cetasāśaṃsitaṃ sa svam iva puruṣakāraṃ śailam abhyāsasāda //
Kāmasūtra
KāSū, 1, 2, 30.1 puruṣakārapūrvakatvāt sarvapravṛttīnām upāyaḥ pratyayaḥ //
Kāvyālaṃkāra
KāvyAl, 3, 30.2 vinā puruṣakāreṇa phalaṃ paśyata śākhinām //
Liṅgapurāṇa
LiPur, 1, 70, 255.2 kecitpuruṣakāraṃ tu prāhuḥ karma sumānavāḥ //
Nāradasmṛti
NāSmṛ, 2, 6, 15.2 hīnaṃ puruṣakāreṇa gopāyaiva nipātayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 350.1 daive puruṣakāre ca karmasiddhir vyavasthitā /
YāSmṛ, 1, 351.1 kecid daivāt svabhāvād vā kālāt puruṣakārataḥ /
YāSmṛ, 1, 352.2 evaṃ puruṣakāreṇa vinā daivaṃ na sidhyati //
Hitopadeśa
Hitop, 0, 30.2 puruṣakārautkārṣyam āha /
Hitop, 0, 30.4 tathā puruṣakāreṇa vinā daivaṃ na sidhyati //
Hitop, 0, 31.3 tasmāt puruṣakāreṇa yatnaṃ kuryād atandritaḥ //
Kathāsaritsāgara
KSS, 3, 4, 65.2 rājā puruṣakāraikabahumānādabhāṣata //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 44.2, 2.0 anṛṇatām iva prāpto'nṛṇatāṃ prāptaḥ etena parihāryaparihāreṇa puruṣakāre'naparādhaḥ puruṣo bhavatīti darśayati //
ĀVDīp zu Ca, Sū., 28, 44.2, 5.0 na śocitavyam iti puruṣakārasya daivajanye 'vaśyambhāvini vyādhāv akiṃcitkaratvād ityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 2.0 dīrghasyeti rasāyanādinā śatādapi dīrghasya sukhasyeti nīrogatvena niyatasyeti yuganiyatasya kalau varṣaśatapramāṇasyety arthaḥ śatād arvāṅ niniyatam apīha niyataśabdenocyate tena na tatra tasya daivapuruṣakārajanyatvaṃ ghaṭate tathāpi tasyāpraśastadaivapuruṣakārajanyatvāt daivapuruṣakārajanyatvaṃ bhavatīti yuktaṃ kiṃcāniyatāyuṣa eva puruṣā rasāyanādhikāriṇo bhavanti niyatāyuṣaṃ prati rasāyanasyākiṃcitkaratvāt rasāyanādikṛtaṃ cāyuraniyataṃ praśastatvena praśastadaivapuruṣakārajanyaṃ bhavatīti yuktam //
ĀVDīp zu Ca, Vim., 3, 35.2, 3.0 kiṃvā dīrghatve sati niyatasyāyuṣo hetur iti yojanā tena yuganiyate ca śatavarṣaṃ tathā tadadhikaṃ cāniyataṃ mahatā karmaṇaiva kriyate puruṣakāreṇa tu mahatāsya sukhitvaṃ rogānupaghātāt kriyate rasāyanena ca jarādivyādhipratighātaḥ kriyate rasāyanalabhyam apyāyurbalavatkarmaniyatam eveti bhāvaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 5.0 itareti hīnayor daivapuruṣakārayor yuktir ityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 7.0 kāraṇamiti daivapuruṣakārayoḥ parasparabādhane upapattimityarthaḥ //
ĀVDīp zu Ca, Vim., 3, 35.2, 9.0 durbalam āyurjananaṃ daivaṃ balavatā mārakeṇa dṛṣṭāpathyabhojanādinā viparītamaraṇakāryajananād upahanyate viśiṣṭena balavatā itarat karma dṛṣṭaṃ puruṣakārākhyam upahanyate parābhūyate //
ĀVDīp zu Ca, Vim., 3, 35.2, 12.0 daivapuruṣakārayor ubhayorapi bādhyatvaṃ darśayannekāntena niyatāyuḥpakṣaṃ vyudasyati karmetyādi //
ĀVDīp zu Ca, Vim., 3, 35.2, 14.0 kiṃcittvakālaniyatamiti yathā idaṃ mārakaṃ karma na tu kvacitkāle pañcaviṃśavarṣādau niyataṃ tena yasmin kāle puruṣakārākhyaṃ dṛṣṭakarmānuguṇaṃ prāpnoti tasmin kāle sahakārisāṃnidhyopabṛṃhitabalaṃ mārayati yadā tu dṛṣṭam apathyasevādi na prāpnoti na tadā mārayati pratyayaiḥ pratibodhyata iti dṛṣṭakāraṇair udriktaṃ kriyate //
Saddharmapuṇḍarīkasūtra
SDhPS, 13, 124.1 tatra mañjuśrīryathā sa rājā balacakravartī teṣāṃ yodhānāṃ yudhyatāṃ mahatā puruṣakāreṇa vismāpitaḥ samānaḥ paścāttaṃ sarvasvabhūtaṃ paścimaṃ cūḍāmaṇiṃ dadāti sarvalokāśraddheyaṃ vismayabhūtam //
SDhPS, 13, 125.1 yathā mañjuśrīstasya rājñaḥ sa cūḍāmaṇiścirarakṣito mūrdhasthāyy evameva mañjuśrīstathāgato 'rhan samyaksaṃbuddhastraidhātuke dharmarājo dharmeṇa rājyaṃ kārayamāṇo yasmin samaye paśyati śrāvakāṃśca bodhisattvāṃśca skandhamāreṇa vā kleśamāreṇa vā sārdhaṃ yudhyamānāṃs taiśca sārdhaṃ yudhyamānairyadā rāgadveṣamohakṣayaḥ sarvatraidhātukān niḥsaraṇaṃ sarvamāranirghātanaṃ mahāpuruṣakāraḥ kṛto bhavati tadā tathāgato 'rhan samyaksaṃbuddho 'pyārāgitaḥ samānas teṣām āryāṇāṃ yodhānām imam evaṃrūpaṃ sarvalokavipratyanīkaṃ sarvalokāśraddheyam abhāṣitapūrvam anirdiṣṭapūrvaṃ dharmaparyāyaṃ bhāṣate sma //