Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Bhāradvājaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Prasannapadā
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Mṛgendratantra
Mṛgendraṭīkā
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Haribhaktivilāsa
Hārāṇacandara on Suśr
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 45, 1.0 yajño vai devebhyo 'nnādyam udakrāmat te devā abruvan yajño vai no 'nnādyam udakramīd anv imaṃ yajñam anna anvicchāmeti te 'bruvan katham anvicchāmeti brāhmaṇena ca chandobhiś cety abruvaṃs te brāhmaṇaṃ chandobhir adīkṣayaṃs tasyāntaṃ yajñam atanvatāpi patnīḥ samayājayaṃs tasmāddhāpyetarhi dīkṣaṇīyāyām iṣṭāv āntam eva yajñaṃ tanvate 'pi patnīḥ saṃyājayanti tam anu nyāyam anvavāyan //
AB, 3, 45, 2.0 te prāyaṇīyam atanvata tam prāyaṇīyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tac chaṃyvantam akurvaṃs tasmāddhāpyetarhi prāyaṇīyaṃ śaṃyvantam eva bhavati tam anu nyāyam anvavāyan //
AB, 3, 45, 3.0 ta ātithyam atanvata tam ātithyena nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta tad iᄆāntam akurvaṃs tasmāddhāpyetarhyātithyam iᄆāntam eva bhavati tam anu nyāyam anvavāyan //
AB, 3, 45, 4.0 ta upasado 'tanvata tam upasadbhir nedīyo 'nvāgacchaṃs te karmabhiḥ samatvaranta te tisraḥ sāmidhenīr anūcya tisro devatā ayajaṃs tasmāddhāpyetarhyupasatsu tisra eva sāmidhenīr anūcya tisro devatā yajanti tam anu nyāyam anvavāyan //
AB, 6, 32, 5.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti //
AB, 6, 32, 9.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 15.0 saṃvatsarasyaiva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayen nīvaiva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 6, 32, 18.0 tāḥ pragrāhaṃ śaṃsati yathā vṛṣākapiṃ vārṣākapaṃ hi vṛṣākapes tan nyāyam eti tāsu na nyūṅkhayet nīvīva nardet sa hi tāsāṃ nyūṅkhaḥ //
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
Atharvaprāyaścittāni
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 11.1 upasannyāyena payovratatā śākabhakṣatā phalabhakṣatā mūlabhakṣatā prasṛtiyāvako hiraṇyaprāśanaṃ ghṛtaprāśanaṃ somapānam iti medhyāni //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 12.0 prāṅnyāyāny udaṅnyāyāni vā pradakṣiṇaṃ daivāni karmāṇi kuryāt //
BhārŚS, 1, 1, 12.0 prāṅnyāyāny udaṅnyāyāni vā pradakṣiṇaṃ daivāni karmāṇi kuryāt //
Gautamadharmasūtra
GautDhS, 2, 2, 9.1 varṇān āśramāṃś ca nyāyato 'bhirakṣet //
GautDhS, 2, 2, 12.1 brāhmaṇaṃ ca purodadhīta vidyābhijanavāgrūpavayaḥśīlasampannaṃ nyāyavṛttaṃ tapasvinam //
GautDhS, 2, 2, 23.1 nyāyādhigame tarko 'bhyupāyaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 7, 15.0 eṣa paristaraṇanyāyaḥ sarveṣv āhutimatsu //
GobhGS, 1, 9, 24.0 eṣo 'ta ūrdhvaṃ havirāhutiṣu nyāyaḥ //
Kāṭhakasaṃhitā
KS, 10, 10, 28.0 nyāyenaivainām abhinayati //
KS, 10, 10, 36.0 nyāyenaivainām abhinayati //
Maitrāyaṇīsaṃhitā
MS, 2, 2, 5, 27.0 nyāyenaivainām abhinayati //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 53.0 nyāyastu na caturthaḥ piṇḍo bhavatīti śruteḥ //
Taittirīyasaṃhitā
TS, 2, 2, 8, 2.3 gavām evainaṃ nyāyam apinīya gā vedayati /
Vasiṣṭhadharmasūtra
VasDhS, 22, 11.1 upavāsanyāyena payovratatā phalabhakṣatā prasṛtayāvako hiraṇyaprāśanaṃ somapānam iti medhyāni //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 8.1 saṃsvāraikasvaryam iti śabdanyāyaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 1.1 adhyātmikān yogān anutiṣṭhen nyāyasaṃhitān anaiścārikān //
ĀpDhS, 2, 8, 13.0 aṅgānāṃ tu pradhānair avyapadeśa iti nyāyavitsamayaḥ //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 2.0 nyāyakᄆptāś ca dakṣiṇā anyatra abhiṣecanīyadaśapeyābhyām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 8, 1.0 nyāyopetebhyaś ca vartayet //
Arthaśāstra
ArthaŚ, 1, 4, 13.1 apraṇītastu mātsyanyāyam udbhāvayati //
ArthaŚ, 1, 13, 5.1 mātsyanyāyābhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire //
ArthaŚ, 1, 18, 6.1 bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta //
ArthaŚ, 2, 9, 36.1 na bhakṣayanti ye tvarthān nyāyato vardhayanti ca /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 122.0 adhyāyanyāyodyāvasaṃhārādhārāvayāś ca //
Aṣṭādhyāyī, 4, 4, 92.0 dharmapathyarthanyāyād anapete //
Buddhacarita
BCar, 1, 35.1 icchedasau vai pṛthivīśriyaṃ cet nyāyena jitvā pṛthivīṃ samagrām /
BCar, 4, 82.1 tvaṃ punarnyāyataḥ prāptān balavān rūpavānyuvā /
BCar, 9, 3.1 tau nyāyatastaṃ pratipūjya vipraṃ tenārcitau tāvapi cānurūpam /
BCar, 9, 67.1 tatsaumya mokṣe yadi bhaktirasti nyāyena sevasva vidhiṃ yathoktam /
BCar, 10, 14.2 nyāyena tatrābhyavahṛtya cainanmahīdharaṃ pāṇḍavamāruroha //
BCar, 10, 20.1 taṃ nyāyato nyāyavidāṃ variṣṭhaṃ sametya papraccha ca dhātusāmyam /
BCar, 10, 20.1 taṃ nyāyato nyāyavidāṃ variṣṭhaṃ sametya papraccha ca dhātusāmyam /
BCar, 12, 3.1 tāvubhau nyāyataḥ pṛṣṭvā dhātusāmyaṃ parasparam /
BCar, 13, 60.2 nirbandhinaḥ kiṃcana nāstyasādhyaṃ nyāyena yuktaṃ ca kṛtaṃ ca sarvam //
Carakasaṃhitā
Ca, Vim., 7, 15.1 tatrāpakarṣaṇaṃhastenābhigṛhya vimṛśyopakaraṇavatāpanayanamanupakaraṇena vā sthānagatānāṃ tu krimīṇāṃ bheṣajenāpakarṣaṇaṃ nyāyataḥ taccaturvidhaṃ tadyathā śirovirecanaṃ vamanaṃ virecanam āsthāpanaṃ ca ityapakarṣaṇavidhiḥ /
Lalitavistara
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 4, 4.12 saṃghānusmṛtir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 4, 4.77 samyagdṛṣṭir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
Mahābhārata
MBh, 1, 1, 17.2 sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca //
MBh, 1, 1, 63.27 nyāyaḥ śikṣā cikitsā ca jñānaṃ pāśupataṃ tathā /
MBh, 1, 37, 21.2 nyāyato rakṣitāstena tasya pāpaṃ na rocaye //
MBh, 1, 64, 35.2 nyāyatattvārthavijñānasampannair vedapāragaiḥ //
MBh, 1, 78, 19.3 nyāyato dharmataścaiva carantī na bibhemi te //
MBh, 1, 96, 53.137 nyāyena kārayāmāsa rājño vaivāhikīṃ kriyām /
MBh, 1, 113, 40.9 aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ /
MBh, 1, 117, 20.16 kuntī saṃpreṣayāmāsa devaranyāyadharmataḥ /
MBh, 1, 192, 7.224 nyāyataḥ pūjitā rājñā drupadena mahātmanā /
MBh, 1, 198, 8.2 drupadaṃ nyāyato rājan saṃyuktam upatasthivān //
MBh, 1, 200, 9.17 ṛksāmayajuṣāṃ vettā nyāyavṛttāntakovidaḥ /
MBh, 1, 212, 1.247 nyāyena dattā tāruṇye dārāḥ pitṛkṛtā bhavet /
MBh, 2, 5, 1.6 nyāyavid dharmatattvajñaḥ ṣaḍaṅgavid anuttamaḥ /
MBh, 2, 6, 3.2 yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat //
MBh, 3, 2, 54.2 pratyudgamyābhigamanaṃ kuryān nyāyena cārcanam //
MBh, 3, 183, 31.1 tad atrir nyāyataḥ sarvaṃ pratigṛhya mahāmanāḥ /
MBh, 3, 198, 72.1 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ /
MBh, 3, 198, 82.1 nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ /
MBh, 3, 204, 2.1 nyāyayuktam idaṃ sarvaṃ bhavatā parikīrtitam /
MBh, 3, 245, 31.1 viśeṣastvatra vijñeyo nyāyenopārjitaṃ dhanam /
MBh, 4, 28, 11.2 nyāyenānamya ca parān balāccānamya durbalān //
MBh, 5, 5, 8.1 yadi tāvacchamaṃ kuryānnyāyena kurupuṃgavaḥ /
MBh, 5, 27, 11.1 nyāyopetaṃ brāhmaṇebhyo yadannaṃ śraddhāpūtaṃ gandharasopapannam /
MBh, 5, 33, 54.1 nyāyāgatasya dravyasya boddhavyau dvāvatikramau /
MBh, 5, 33, 55.1 trayo nyāyā manuṣyāṇāṃ śrūyante bharatarṣabha /
MBh, 5, 40, 26.1 brahmakṣatraṃ vaiśyavarṇaṃ ca śūdraḥ krameṇaitānnyāyataḥ pūjayānaḥ /
MBh, 5, 70, 41.1 te vayaṃ na śriyaṃ hātum alaṃ nyāyena kenacit /
MBh, 5, 75, 8.1 sumantritaṃ sunītaṃ ca nyāyataścopapāditam /
MBh, 5, 115, 3.2 tam upāgamya sa munir nyāyatastena satkṛtaḥ /
MBh, 5, 146, 35.1 nyāyāgataṃ rājyam idaṃ kurūṇāṃ yudhiṣṭhiraḥ śāstu vai dharmaputraḥ /
MBh, 5, 147, 31.1 yudhiṣṭhiro rājaputro mahātmā nyāyāgataṃ rājyam idaṃ ca tasya /
MBh, 7, 86, 3.2 nyāyayuktaṃ ca citraṃ ca phalgunārthe yaśaskaram //
MBh, 7, 166, 21.1 nyāyavṛtto vadho yastu saṃgrāme yudhyato bhavet /
MBh, 8, 5, 63.2 nyāyena yudhyamānau hi tad vai satyaṃ bravīmi te //
MBh, 9, 32, 14.2 nyāyato yudhyamānānāṃ kṛtī hyeṣa mahābalaḥ //
MBh, 9, 32, 48.2 nyāyato yudhyamānasya deveṣvapi puraṃdaraḥ //
MBh, 9, 57, 8.1 yadyeṣa balam āsthāya nyāyena prahariṣyati /
MBh, 9, 62, 47.2 dharmato nyāyataścaiva snehataśca paraṃtapa //
MBh, 10, 1, 46.2 nyāyato yudhyamānasya prāṇatyāgo na saṃśayaḥ /
MBh, 10, 1, 50.2 ślokau nyāyam avekṣadbhistattvārthaṃ tattvadarśibhiḥ //
MBh, 12, 3, 33.1 evam uktastu rāmeṇa nyāyenopajagāma saḥ /
MBh, 12, 15, 52.2 taistair nyāyair mahārāja purāṇaṃ dharmam ācara //
MBh, 12, 25, 29.1 daivīṃ siddhiṃ mānuṣīṃ daṇḍanītiṃ yoganyāyaiḥ pālayitvā mahīṃ ca /
MBh, 12, 57, 30.1 prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ /
MBh, 12, 59, 82.2 itihāsopavedāśca nyāyaḥ kṛtsnaśca varṇitaḥ //
MBh, 12, 75, 12.2 nyāyapūrvam asaṃrabdham asaṃbhrāntam idaṃ vacaḥ //
MBh, 12, 80, 14.2 pumān yajñaśca somaśca nyāyavṛtto yathā bhavet /
MBh, 12, 83, 43.1 nyāyato duṣkṛte ghātaḥ sukṛte syāt kathaṃ vadhaḥ /
MBh, 12, 111, 6.1 sveṣu dāreṣu vartante nyāyavṛtteṣv ṛtāv ṛtau /
MBh, 12, 118, 18.1 medhāvī dhāraṇāyukto yathānyāyopapādakaḥ /
MBh, 12, 128, 14.2 dharmaṃ prāpya nyāyavṛttim abalīyānna vindati //
MBh, 12, 135, 9.2 prāpte kāle na me kiṃcinnyāyataḥ parihāsyate //
MBh, 12, 135, 21.2 abhipretārthasiddhyarthaṃ nyāyato yacca tat tathā //
MBh, 12, 139, 84.2 upādāne khādane vāsya doṣaḥ kāryo nyāyair nityam atrāpavādaḥ /
MBh, 12, 160, 8.2 śikṣānyāyopasaṃpannaṃ droṇaśiṣyāya pṛcchate //
MBh, 12, 203, 20.1 nyāyatantrāṇyanekāni taistair uktāni vādibhiḥ /
MBh, 12, 216, 10.3 nyāyāṃstu śakra praṣṭavyastvayā vāsava kāmyayā //
MBh, 12, 232, 1.3 sāṃkhyanyāyena saṃyuktaṃ yad etat kīrtitaṃ mayā //
MBh, 12, 258, 45.2 arghyaṃ pādyaṃ ca nyāyena tayābhipratipāditaḥ //
MBh, 12, 265, 9.1 uttaraṃ nyāyasambaddhaṃ bravīti vidhiyojitam /
MBh, 12, 281, 4.1 nyāyāgataṃ dhanaṃ varṇair nyāyenaiva vivardhitam /
MBh, 12, 281, 4.1 nyāyāgataṃ dhanaṃ varṇair nyāyenaiva vivardhitam /
MBh, 12, 282, 16.2 nyāyenopārjitā dattāḥ kim utānyāḥ sahasraśaḥ //
MBh, 12, 283, 1.3 vaiśye nyāyārjitāścaiva śūdre śuśrūṣayārjitāḥ /
MBh, 12, 283, 7.2 dāntā dharmapradhānāśca nyāyadharmānuvartakāḥ //
MBh, 12, 283, 24.2 dharmārthaṃ nyāyam utsṛjya na tat kalyāṇam ucyate //
MBh, 12, 284, 26.1 naṣṭaprajño yadā bhavati tadā nyāyaṃ na paśyati /
MBh, 12, 341, 3.2 nyāyaprāptena vittena svena śīlena cānvitaḥ //
MBh, 13, 17, 123.1 nyāyanirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ /
MBh, 13, 22, 13.2 abhyagacchata taṃ vipraṃ nyāyataḥ kurunandana //
MBh, 13, 45, 3.2 tasyārthe 'patyam īheta yena nyāyena śaknuyāt //
MBh, 13, 70, 48.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattaṃ prāpaṇīyaṃ parīkṣya /
MBh, 13, 70, 50.1 gām apyekāṃ kapilāṃ sampradāya nyāyopetāṃ kalmaṣād vipramucyet /
MBh, 13, 70, 55.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattvā prāpayethāḥ parīkṣya /
MBh, 13, 72, 18.1 dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ /
MBh, 13, 74, 19.1 adhītyāpi hi yo vedānnyāyavidbhyaḥ prayacchati /
MBh, 13, 75, 2.3 gaur hi nyāyāgatā dattā sadyastārayate kulam //
MBh, 13, 107, 97.2 tena pitryāṇi kurvīta spṛṣṭvāpo nyāyatastathā //
MBh, 13, 112, 15.1 tasmānnyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ /
MBh, 13, 113, 10.1 nyāyalabdhaṃ pradātavyaṃ dvijebhyo hyannam uttamam /
MBh, 13, 113, 14.1 ahiṃsan brāhmaṇaṃ nityaṃ nyāyena paripālya ca /
MBh, 13, 113, 19.1 nyāyenāvāptam annaṃ tu naro lobhavivarjitaḥ /
MBh, 13, 113, 22.1 sarvāvasthaṃ manuṣyeṇa nyāyenānnam upārjitam /
MBh, 13, 113, 25.2 nyāyaviddharmaviduṣām itihāsavidāṃ tathā //
MBh, 13, 116, 57.2 prīyante pitaraścaiva nyāyato māṃsatarpitāḥ //
MBh, 13, 128, 30.2 nyāyataste mahābhāge saṃśayaḥ samudīritaḥ /
MBh, 13, 128, 32.1 tasya dharmakriyā devi vratacaryā ca nyāyataḥ /
MBh, 13, 130, 9.2 maṇḍūkayoganiyatair yathānyāyaniṣevibhiḥ //
MBh, 13, 132, 38.1 nyāyopetā guṇopetā devadvijaparāḥ sadā /
MBh, 13, 135, 37.1 agraṇīr grāmaṇīḥ śrīmānnyāyo netā samīraṇaḥ /
MBh, 14, 93, 1.3 nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ //
MBh, 14, 93, 57.1 śuddhena tava dānena nyāyopāttena yatnataḥ /
MBh, 14, 93, 73.2 nyāyalabdhair yathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati //
MBh, 14, 93, 76.2 na yajñair vividhair vipra yathānyāyena saṃcitaiḥ //
MBh, 14, 93, 77.2 nyāyavṛttir hi tapasā dānavit svargam aśnute //
MBh, 14, 94, 33.2 nṛpāḥ satyaiśca dānaiśca nyāyalabdhaistapodhanāḥ //
MBh, 14, 95, 27.2 svair eva yajñaistuṣṭāḥ smo nyāyenecchāmahe vayam //
MBh, 14, 95, 29.1 nyāyenopārjitāhārāḥ svakarmaniratā vayam /
MBh, 14, 95, 29.2 vedāṃśca brahmacaryeṇa nyāyataḥ prārthayāmahe //
MBh, 14, 95, 30.1 nyāyenottarakālaṃ ca gṛhebhyo niḥsṛtā vayam /
MBh, 15, 10, 9.1 kośasya saṃcaye yatnaṃ kurvīthā nyāyataḥ sadā /
MBh, 15, 33, 10.2 ityevaṃvādinaṃ taṃ sa nyāyavit pratyabhāṣata /
Manusmṛti
ManuS, 5, 140.1 śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām /
ManuS, 7, 30.2 na śakyo nyāyato netuṃ saktena viṣayeṣu ca //
ManuS, 7, 32.1 svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu /
ManuS, 8, 201.2 krayeṇa sa viśuddhaṃ hi nyāyato labhate dhanam //
ManuS, 8, 310.1 adhārmikaṃ tribhir nyāyair nigṛhṇīyāt prayatnataḥ /
ManuS, 9, 198.1 sarveṣām api tu nyāyaṃ dātuṃ śaktyā manīṣiṇā /
Rāmāyaṇa
Rām, Bā, 9, 30.1 arghyaṃ ca pradadau tasmai nyāyataḥ susamāhitaḥ /
Rām, Bā, 12, 1.2 abhivādya vasiṣṭhaṃ ca nyāyataḥ pratipūjya ca //
Rām, Bā, 13, 38.1 kratuṃ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ /
Rām, Bā, 13, 43.1 tatas te nyāyataḥ kṛtvā pravibhāgaṃ dvijottamāḥ /
Rām, Bā, 17, 30.2 ṛṣīṃś ca tān yathā nyāyaṃ mahābhāgān uvāca ha //
Rām, Ay, 85, 51.2 parimṛjya tathā nyāyaṃ pāyayanti varāṅganāḥ //
Rām, Ār, 1, 22.2 nyāyavṛttā yathānyāyaṃ tarpayāmāsur īśvaram //
Rām, Ār, 16, 10.1 nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā /
Rām, Ār, 43, 28.2 nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā //
Rām, Ār, 48, 21.2 hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutim iva //
Rām, Ār, 67, 29.1 dagdhas tvayāham avaṭe nyāyena raghunandana /
Rām, Ki, 9, 21.1 rājyaṃ praśāsatas tasya nyāyato mama rāghava /
Rām, Ki, 21, 7.1 yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ /
Rām, Yu, 10, 12.1 ityuktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ /
Saundarānanda
SaundĀ, 14, 43.1 āryo nyāyaḥ kutastasya smṛtiryasya na vidyate /
SaundĀ, 14, 43.2 yasyāryo nāsti ca nyāyaḥ pranaṣṭastasya satpathaḥ //
SaundĀ, 16, 33.1 nyāyena satyādhigamāya yuktā samyak smṛtiḥ samyagatho samādhiḥ /
SaundĀ, 16, 68.1 ityevamanyāyanivartanaṃ ca nyāyaṃ ca tasmai sugato babhāṣe /
Agnipurāṇa
AgniPur, 1, 17.1 nyāyavaidyakagāndharvaṃ dhanurvedo 'rthaśāstrakam /
Amarakośa
AKośa, 2, 490.1 abhreṣānyāyakalpāstu deśarūpaṃ samañjasam /
Daśakumāracarita
DKCar, 1, 5, 7.1 lalanājanaṃ sṛjatā vidhātrā nūnameṣā ghuṇākṣaranyāyena nirmitā /
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 178.1 nyāyārjitaṃ tu devabrāhmaṇebhyastyājyam //
DKCar, 2, 2, 261.1 rājñānuyukte ca naiṣa nyāyo veśakulasya yaddāturapadeśaḥ //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 6, 224.1 valabhyām eva gṛhaguptaduhitā ratnavatī nāmeyaṃ dattā pitṛbhyāṃ mayā ca nyāyoḍhā //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
DKCar, 2, 9, 20.0 tato rājño vasumatyāśca devyāḥ samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Divyāvadāna
Divyāv, 1, 64.0 yadi tvaṃ tilataṇḍulakolakulatthanyāyena ratnāni parimokṣyase tathāpi me ratnānāṃ parikṣayo na syāt //
Divyāv, 2, 71.0 pūrṇenāpi tatraiva dharmeṇa nyāyena vyavahāritāḥ sātirekāḥ suvarṇalakṣāḥ samudānītāḥ //
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 415.0 sa kathayati yuvayoranyāyopārjitaṃ dhanam mama nyāyopārjitam //
Divyāv, 18, 88.1 paścāt te tāni ratnāni mātāpitṛbhyaḥ putradāradāsīdāsakarmakaramitrāmātyajñātisālohitebhyo yathānyāyataḥ saṃvibhajya pravrajitāḥ //
Harivaṃśa
HV, 16, 6.2 samānavatsāṃ kapilāṃ sarve nyāyāgatāṃ tadā //
Kirātārjunīya
Kir, 11, 30.2 bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ //
Kir, 11, 39.1 nyāyanirṇītasāratvān nirapekṣam ivāgame /
Kir, 12, 17.2 nyāyam avadhaya ivāśaraṇāḥ śaraṇaṃ yayuḥ śivam atho maharṣayaḥ //
Kir, 16, 63.2 vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ //
Kumārasaṃbhava
KumSaṃ, 2, 12.1 udghātaḥ praṇavo yāsāṃ nyāyais tribhir udīraṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 23.1 nyāyenākramya yallabdhaṃ ripuṃ nirjitya pārthivaiḥ /
KātySmṛ, 1, 25.1 prayatnasādhye vicchinne dharmākhye nyāyavistare /
KātySmṛ, 1, 38.1 nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca /
KātySmṛ, 1, 42.1 viruddhaṃ nyāyato yat tu caritraṃ kalpyate nṛpaiḥ /
KātySmṛ, 1, 51.2 nānyathā tat punaḥ kāryaṃ nyāyāpetaṃ vivarjayet //
KātySmṛ, 1, 59.1 śrotāro vaṇijas tatra kartavyā nyāyadarśinaḥ //
KātySmṛ, 1, 72.1 nyāyaśāstram atikramya sabhyair yatra viniścitam /
KātySmṛ, 1, 76.1 nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ /
KātySmṛ, 1, 120.1 grahītagrahaṇo nyāye na pravartyo mahībhṛtā /
KātySmṛ, 1, 139.1 nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam /
KātySmṛ, 1, 165.2 pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham //
KātySmṛ, 1, 224.1 kālena hīyate lekhyaṃ dūṣitaṃ nyāyatas tathā /
KātySmṛ, 1, 409.1 yadā śuddhā kriyā nyāyāt tadā tadvākyaśodhanam /
KātySmṛ, 1, 589.1 pīḍayet tu dhanī yatra ṛṇikaṃ nyāyavādinam /
KātySmṛ, 1, 858.2 sa evāṃśas tu sarveṣāṃ bhrātṝṇāṃ nyāyato bhavet /
KātySmṛ, 1, 874.2 ṛtviṅnyāyena yal labdham etad vidyādhanaṃ bhṛguḥ //
Kāvyādarśa
KāvĀ, 1, 75.2 na hi pratītiḥ subhagā śabdanyāyavilaṅghinī //
KāvĀ, 1, 78.2 anenaiva pathānyatra samānanyāyam ūhyatām //
Kāvyālaṃkāra
KāvyAl, 1, 32.2 gatānugatikanyāyānnānākhyeyam amedhasām //
KāvyAl, 1, 38.2 śabdanyāyānupārūḍhaḥ kathaṃcit svābhisaṃdhinā //
KāvyAl, 4, 2.1 deśakālakalālokanyāyāgamavirodhi ca /
KāvyAl, 4, 38.1 nyāyaḥ śāstraṃ trivargoktidaṇḍanītiṃ ca tāṃ viduḥ /
KāvyAl, 4, 38.2 ato nyāyavirodhīṣṭamapetaṃ yattayā yathā //
KāvyAl, 5, 2.2 tadupacchandanāyaiṣa hetunyāyalavoccayaḥ //
KāvyAl, 5, 4.1 na sa śabdo na tadvācyaṃ na sa nyāyo na sā kalā /
KāvyAl, 5, 30.1 aparaṃ vakṣyate nyāyalakṣaṇaṃ kāvyasaṃśrayam /
KāvyAl, 6, 6.1 mukhyastāvadayaṃ nyāyo yat svaśaktyā pravartate /
KāvyAl, 6, 65.3 pañcāśatā doṣadṛṣṭiḥ saptatyā nyāyanirṇayaḥ //
Kūrmapurāṇa
KūPur, 1, 3, 13.1 nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ /
KūPur, 1, 13, 20.2 apālayat svakaṃ rājyaṃ nyāyena madhusūdane //
KūPur, 2, 21, 6.1 agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit /
Liṅgapurāṇa
LiPur, 1, 8, 37.2 nyāyenāgatayā vṛttyā saṃtuṣṭo yastu suvrataḥ //
LiPur, 1, 8, 53.1 nyāyataḥ sevyamānastu sa evaṃ svasthatāṃ vrajet /
LiPur, 1, 10, 20.2 yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ kramāt //
LiPur, 1, 65, 148.2 nyāyo nirvāpaṇo 'pādaḥ paṇḍito hyacalopamaḥ //
LiPur, 1, 72, 14.1 purāṇanyāyamīmāṃsādharmaśāstrāṇi suvratāḥ /
LiPur, 1, 77, 65.2 savyāpasavyanyāyena mṛdugatyā śucirnaraḥ //
LiPur, 1, 81, 40.1 upahārāṇi puṇyāni nyāyenaivārjitānyapi /
LiPur, 1, 89, 19.2 nyāyato yaścaredbhaikṣyaṃ pūrvoktātsa viśiṣyate //
LiPur, 1, 97, 7.1 provācedaṃ diteḥ putrān nyāyadhīrjetumīśvaram /
LiPur, 1, 98, 113.1 nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ /
LiPur, 1, 98, 113.1 nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ /
LiPur, 1, 98, 113.1 nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ /
LiPur, 2, 21, 8.1 vāmadevādibhiḥ sārdhaṃ dvandvanyāyena vinyaset /
LiPur, 2, 21, 15.2 rudraṃ viṣṇuṃ viriñciṃ ca sṛṣṭinyāyena bhāvayet //
Matsyapurāṇa
MPur, 53, 5.2 aṅgāni caturo vedānpurāṇaṃ nyāyavistaram //
MPur, 141, 75.2 kāle nyāyāgataṃ pātre vidhinā pratipāditam /
MPur, 145, 50.1 yadyadiṣṭatamaṃ dravyaṃ nyāyenaivāgataṃ ca yat /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
Nāradasmṛti
NāSmṛ, 2, 12, 32.1 dattvā nyāyena yaḥ kanyāṃ varāya na dadāti tām /
NāSmṛ, 2, 18, 9.1 nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat /
NāSmṛ, 2, 18, 9.2 tad apy anyāyavihitaṃ punar nyāye niveśayet //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 3, 19, 7.0 nyāyāt padārthānām adhigatapratyayo lābhamalopāyābhijñaḥ vidvānityucyate //
Prasannapadā
Prasannapadā zu MMadhKār, 18, 9.2, 2.0 yathā hi taimirikā vitathaṃ keśamaśakamakṣikādirūpaṃ paśyanto vitimiropadeśenāpi na śaknuvanti keśānāṃ yathāvad avasthitaṃ svarūpam adarśananyāyenādhigantavyam ataimirikā ivādhigantum //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 107.0 tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 1.0 grahaṇadhāraṇohāpohavijñānavacanakriyāyathānyāyābhiniveśānāṃ vāsa iti saṃjñā tāntrikī śiṣṭaiḥ kṛtā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 4.0 ekadeśaśravaṇāt tannyāyenāpūrvārthapratipattisāmarthyamūhaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 10.0 yuktyāpi pūrvottarāviruddhaśāstrārthaparyālocane tadarthānuṣṭhānārthamatiyatno yathā nyāyābhiniveśaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 81.0 anyathā hi yuddhakāla eva aśvadamananyāyaḥ syāditi //
Saṃvitsiddhi
SaṃSi, 1, 98.2 sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate //
Suśrutasaṃhitā
Su, Utt., 53, 8.1 snigdhān svarāturanarānapakṛṣṭadoṣān nyāyena tān vamanarecanabastibhiśca /
Su, Utt., 65, 42.2 mayā samyagvinihitāḥ śabdārthanyāyasaṃyutāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
SKBh zu SāṃKār, 41.2, 1.3 etena dṛṣṭāntena nyāyena vināviśeṣair aviśeṣaistanmātrair vinā na tiṣṭhati /
Vaikhānasadharmasūtra
VaikhDhS, 3, 12.0 atha padbhyām utpannāc chūdrāc chūdrāyāṃ nyāyena śūdraḥ śuddho jārān mālavako ninditaḥ śūdro 'śvapālo 'śvatṛṇahārī ca ity ete cāturvarṇikās teṣām eva saṃskāreṇotpannāḥ sarve 'nulomādyāḥ brāhmaṇāt kṣatriyakanyāyāṃ jātaḥ savarṇo 'nulomeṣu mukhyo 'sya vṛttir ātharvaṇaṃ karmāśvahastirathasaṃvāhanam ārohaṇaṃ rājñaḥ saināpatyaṃ cāyurvedakṛtyaṃ gūḍhotpanno 'bhiniṣaktākhyo 'bhiṣiktaś cen nṛpo bhūyād aṣṭāṅgam āyurvedaṃ bhūtatantraṃ vā saṃpaṭhet taduktācāro dayāyuktaḥ satyavādī tadvidhānena sarvaprāṇihitaṃ kuryāt jyotir gaṇanādikādhikavṛttir vā viprād vaiśyāyām ambaṣṭhaḥ kakṣyājīvy āgneyanartako dhvajaviśrāvī śalyacikitsī jārāt kumbhakāraḥ kulālavṛttir nāpito nābher ūrdhvavaptā ca kṣatriyād vaiśyāyāṃ madguḥ śreṣṭhitvaṃ prāpto mahānarmākhyaś ca vaiśyavṛttiḥ kṣātram karma nācarati gūḍhād āśviko 'śvakrayavikrayī syāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 4, 1, 10, 1.0 etena anantaroktena nyāyena anekadravyeṇa dravyeṇa samavāyād rasatvādisāmānyaviśeṣebhyaśca rasādīnāmupalabdhiḥ //
VaiSūVṛ zu VaiśSū, 7, 2, 21.1, 1.0 daṇḍiviṣāṇinor dṛṣṭatvād adoṣaḥ iha tu śabdārthayoḥ sambandhasyoktanyāyenādṛṣṭatvādahetur arthapratyayaḥ sambandhe //
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 4.0 viśeṣaṇanyāyābhāve tu //
VaiSūVṛ zu VaiśSū, 10, 5, 1.0 svakāraṇebhya utpanne kārye bhūtaṃ niṣpannamidaṃ kāryam iti kāryajñānam viśeṣaṇajñānād viśeṣyajñānam iti nyāyena tad vyākhyātam tacca mukhyam //
Viṣṇupurāṇa
ViPur, 2, 13, 92.2 kva yātaṃ chatram ityeṣa nyāyastvayi tathā mayi //
ViPur, 3, 6, 27.1 aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ /
ViPur, 3, 8, 23.2 kuryātpratigrahādānaṃ gurvarthaṃ nyāyato dvijaḥ //
ViPur, 5, 20, 20.1 nyāyato 'nyāyato vāpi bhavadbhyāṃ tau mamāhitau /
Viṣṇusmṛti
ViSmṛ, 3, 96.1 svarāṣṭre nyāyadaṇḍaḥ syād bhṛśadaṇḍaś ca śatruṣu /
Yogasūtrabhāṣya
YSBhā zu YS, 1, 32.1, 1.9 kathaṃcit samādhīyamānam apy etad gomayapāyasīyanyāyam ākṣipati /
Yājñavalkyasmṛti
YāSmṛ, 1, 3.1 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ /
YāSmṛ, 1, 336.1 puṇyāt ṣaḍbhāgam ādatte nyāyena paripālayan /
YāSmṛ, 1, 356.1 sa netuṃ nyāyato 'śakyo lubdhenākṛtabuddhinā /
YāSmṛ, 2, 21.1 smṛtyor virodhe nyāyas tu balavān vyavahārataḥ /
YāSmṛ, 2, 306.1 yo manyetājito 'smīti nyāyenāpi parājitaḥ /
YāSmṛ, 3, 22.2 triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ //
YāSmṛ, 3, 205.1 nyāyāgatadhanas tattvajñānaniṣṭho 'tithipriyaḥ /
Śatakatraya
ŚTr, 3, 24.1 puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
Abhidhānacintāmaṇi
AbhCint, 2, 169.2 āhnikamadhikaraṇaṃ tvekanyāyopapādanam //
Bhāgavatapurāṇa
BhāgPur, 11, 17, 51.2 dhanenāpīḍayan bhṛtyān nyāyenaivāharet kratūn //
Bhāratamañjarī
BhāMañj, 1, 819.2 samayo vihito dhātrā mamāyaṃ nyāyataḥ prabho /
BhāMañj, 7, 752.2 ghorāpakāre kaḥ śatrau raṇe nyāyamupekṣate //
BhāMañj, 13, 809.2 virūpau vikṛtākārau nyāyaṃ papracchaturmudā //
Garuḍapurāṇa
GarPur, 1, 15, 120.2 catuṣpācca dvipāccaiva smṛtirnyāyo yamo balī //
GarPur, 1, 51, 2.2 nyāyenopārjayedvittaṃ dānabhogaphalaṃ ca tat //
GarPur, 1, 87, 64.2 aṅgāni caturo vedā mīmāṃsānyāyavistaraḥ //
GarPur, 1, 93, 3.3 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ //
Hitopadeśa
Hitop, 2, 169.1 damanako brūte svāmin ko 'yaṃ nūtano nyāyo yad arātiṃ hatvā santāpaḥ kriyate /
Kathāsaritsāgara
KSS, 3, 4, 133.1 parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ /
Mṛgendratantra
MṛgT, Vidyāpāda, 1, 12.1 athāstv evaṃ ghaṭe nyāyaḥ śabdatvād indraśabdavat /
MṛgT, Vidyāpāda, 1, 21.2 vāgmī pragalbhaḥ papraccha nyāyataḥ surapūjitam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 13.2 samujjvalannyāyasahasrasādhito 'py upaiti siddhiṃ na vimūḍhacetasām //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 16.0 īdṛśābhyāṃ ca hetudṛṣṭāntābhyāṃ sādhyasiddhyupagame 'nyatrāpy ayam eva nyāyaḥ prasajyata ity āha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 12.1, 1.3 evaṃ śabdatvāviśeṣāt ghaṭādāv api ayam eva nyāyo 'stu na caitad yuktam anubhavavirodhāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 21.2, 1.0 athānantaraṃ teṣāṃ madhyād aiśvaryādiguṇayogāt bhagavān vividhaśāstrābhyāsādhivāsapraśasyavāgyuktatvāc ca vāgmī praṣṭavyāvasareṣu akauśalāpratipattyādyayogāt pragalbhaś ca bharadvājo munir nyāyata iti nyāyena śiṣyocitayā nītyā yuktyupapannapūrvapakṣakaraṇena vā indram apṛcchad iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 4.2, 4.1 proktaṃ saṃrakṣaṇaṃ nāma nyāyena parikalpanam iti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 8.2, 2.0 etāḥ kriyāḥ krameṇa vāgādīnāṃ jñeyāḥ kākākṣinyāyena vāgādīnāmiti yojyam //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 49.0 kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 7.2, 9.0 tilanyāyo rase 'pi yojanīyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 617.0 ayam eva nyāyo mātṛṣvasrīyāyām api yojanīyaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.2 yasmin deśe ya ācāro nyāyadṛṣṭaḥ sukalpitaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 673.0 na daivacaritaṃ caret iti nyāyāt //
Rasaprakāśasudhākara
RPSudh, 7, 26.2 nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak //
Rasaratnasamuccaya
RRS, 4, 32.2 nyāyo 'yaṃ bhairaveṇoktaḥ padārtheṣvakhileṣvapi //
Rasendracintāmaṇi
RCint, 2, 3.0 tattattantranigaditadevatāparicaraṇasmaraṇānantaraṃ tattacchodhanaprakriyābhir bahvībhiḥ pariśuddhānāṃ rasendrāṇāṃ tṛṇāraṇimaṇijanyavahṇinyāyena tāratamyam avalokamānaiḥ sūkṣmamatibhiḥ palārdhenāpi kartavyaḥ saṃskāraḥ sūtakasya ceti rasārṇavavacanād vyāvahārikatolakadvayaparimāṇenāpi pariśuddho raso mūrchayitavyaḥ //
Rasendracūḍāmaṇi
RCūM, 12, 25.2 nyāyo'yaṃ bhairaveṇoktaṃ padārtheṣvakhileṣvapi //
Rasārṇava
RArṇ, 12, 368.1 prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 3.1, 15.0 tasmāt sarvasnehebhyaḥ sarpir evottamam saṃskārasyānuvartanād iti nyāyāt nyāyyam eva //
Skandapurāṇa
SkPur, 5, 11.1 nyāyaśrotrā niruktatvagṛkpādapadagāminī /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 5.0 iti nyāyād viśvocchedātmanyabhāve bhāvyamāne na kadācit paramārthāptir bhavati //
Tantrasāra
TantraS, Viṃśam āhnikam, 54.0 tataḥ sāmānyārghapātrayogena cakraṃ tarpayet tato vyācakṣīta sūtravākyapaṭalagrantham pūrvāparāviruddhaṃ kurvan tantrāvṛttiprasaṅgasamuccayavikalpādiśāstranyāyaucityena pūrvaṃ pakṣaṃ samyak ghaṭayitvā samyak ca dūṣayan sādhyaṃ sādhayan tātparyavṛttiṃ pradarśayan paṭalāntaṃ vyācakṣīta nādhikam tatrāpi vastvante vastvante tarpaṇaṃ pūjanam iti yāvad vyākhyāsamāptiḥ //
Tantrāloka
TĀ, 1, 207.2 ākṣiped dhavatāsattvanyāyād dūrāntikatvataḥ //
TĀ, 3, 51.1 itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam /
TĀ, 4, 97.2 buddhau vārpyaṃ tadabhyāsānnaiṣa nyāyastu saṃvidi //
TĀ, 4, 247.2 bhakṣyādividhayo 'pyenaṃ nyāyamāśritya carcitāḥ //
TĀ, 11, 38.1 evamaṣṭādaśākhye 'pi vidhau nyāyaṃ vadetsudhīḥ /
TĀ, 16, 272.1 gomayātkīṭataḥ kīṭa ityevaṃ nyāyato yadā /
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 7.1, 1.0 ādau tāvat vākcatuṣṭayaṃ nirṇīyate nirāvaraṇaniravakāśodayaniruttaranistaraṅgaparamanabhasi ucchalatkiṃciccalanātmakaprathamaspandavikāsasvabhāvā varṇaracanāṃ mayūrāṇḍarasanyāyena advayamahāsāmarasyatayā antardhārayantī pareti prathitā //
VNSūtraV zu VNSūtra, 7.1, 3.0 saiva ca saṃkalpavikalpanivahaniścayātmabuddhibhūmiṃ svīkṛtavatī varṇapuñjaṃ śimbikāphalanyāyena antardhārayantī madhyamā ity abhihitā //
Ānandakanda
ĀK, 1, 2, 20.2 nyāyaśreṣṭhaḥ sarvasamo rasāgamaviśāradaḥ //
ĀK, 1, 2, 21.2 sarvadharmarataḥ śreṣṭho nyāyamārgapravartakaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 25.0 ataḥśabdo 'dhikāraprāgavadhyupadarśakaḥ ata ūrdhvaṃ yad upadekṣyāmo dīrghaṃjīvitīyaṃ taditi yadi vā hetau yena brahmādipraṇītāyurvedatantrāṇām uktena nyāyenotsambandhatvam iva ato hetor dīrghaṃjīvitīyaṃ vyākhyāsyāma iti yojanīyam //
ĀVDīp zu Ca, Sū., 1, 1, 41.0 adhyāyanyāyodyāvasaṃhārāś ca itisūtreṇa nipātanād adhyāyapadasiddhiḥ //
ĀVDīp zu Ca, Sū., 1, 1, 43.0 atiprasaktiniṣedhas tūktanyāyaḥ //
ĀVDīp zu Ca, Sū., 1, 2, 13.0 anena ca nyāyena tamuvāca bhagavānātreya ityādāv api liḍvidhir upapanno bhavati //
ĀVDīp zu Ca, Sū., 1, 2, 18.0 anena nyāyena carake 'pi pratisaṃskartṛsūtrapakṣe liḍvidhirnāsti tasmāccarake 'gniveśaḥ suśrute suśruta eva sūtrāṇāṃ praṇetā kvacit kiṃcidarthaṃ stotuṃ nindituṃ vākhyāyikārūpaṃ purākalpaṃ darśayan kimapi sūtraṃ gurūktānuvādarūpatayā kimapyekīyamatānuvādarūpatayā likhati pratisaṃskartā tv ayaṃ granthaṃ pūrayati tadādyagranthakartṛtayaiva //
ĀVDīp zu Ca, Sū., 6, 8.3, 4.0 anena nyāyena varṣāsu daurbalyaṃ vasantaśaradośca madhyamaṃ balaṃ boddhavyam //
ĀVDīp zu Ca, Sū., 12, 8.5, 10.0 abhivoḍhevābhivoḍhā sarvendriyārthagrāhakatvena taccāsya vāyumayena sparśanendriyeṇa sarvendriyāṇāṃ vyāpakatvāt pūrvādhyāyapratipāditena nyāyena boddhavyam //
ĀVDīp zu Ca, Sū., 26, 17.1, 4.0 anenaiva nyāyena lavaṇasya trīṇi kaṭoś caikameva evaṃ militvā trirasāni viṃśatiḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 18.0 anye tv āhuḥ kedārīkulyānyāyena rasasya dhātupoṣaṇaṃ tatrānnādutpanno raso dhāturūpaṃ rasamadhigamya kiyatāpyaṃśena taṃ rasaṃ vardhayati aparaśca rasarāśistatra gataḥ san śoṇitagandhavarṇayuktatvācchoṇitam iva bhūtvā kiyatāpi śoṇitasamānenāṃśena dhāturūpaṃ śoṇitaṃ puṣṇāti śeṣaśca bhāgo māṃsaṃ yāti tatrāpi śoṇitavadvyavasthā tathā medaḥprabhṛtiṣvapīti //
ĀVDīp zu Ca, Sū., 28, 4.7, 21.0 anye tv āhuḥ khalekapotanyāyenāyam annarasaḥ pṛthak pṛthag dhātumārge gataḥ san rasādīn poṣayati na tv asya dhātupoṣako rasabhāgo dhātvantareṇa samaṃ sambandham apyanubhavati rasādipoṣakāni srotāṃsyuttarottaraṃ sūkṣmamukhāni dīrghāṇi ca tenaiva rasapoṣakarasabhāgo rasamārgacāritvād rasaṃ poṣayati evaṃ rasapoṣaṇakālād uttarakālaṃ raktapoṣako rasabhāgo raktaṃ poṣayati tathā śoṇitapoṣaṇakālād uttarakālaṃ māṃsapoṣako rasabhāgo māṃsaṃ poṣayati vidūrasūkṣmamārgacāritvāt evaṃ medaḥprabhṛtipoṣaṇe'pi jñeyam //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 28.0 kedārīkulyānyāyas tu tulyabala eva khalekapotanyāyena yato yad uktaṃ vṛṣyaprabhāvaṃ prati tat kedārīkulyāpakṣe'pi prabhāvādeva śīghraṃ raktādidhātūnabhigamya śukraṃ janayiṣyati vṛṣyaṃ yathā khalekapotapakṣe'pi prabhavāditi //
ĀVDīp zu Ca, Sū., 28, 4.7, 30.0 atrāpi hi pakṣe na sarvo raso dhāturūpaśoṇitatām āpadyate kiṃ tarhi kaścideva śoṇitasamāno bhāgaḥ śeṣastu śoṇitasthānagatatvena kiṃcicchoṇitasamānavarṇāditvācca śoṇitam ucyate anena nyāyena medovṛddhau satyāmasthivṛddhir api nirastā yato na medasā asthi poṣyate api tarhi medaḥsthānagatenaiva rasena medo'nukāriṇā //
ĀVDīp zu Ca, Vim., 1, 9, 3.0 anena nyāyena sākṣādanukte'pi ekarasadravyaikadoṣavikārayor api prabhāvo 'saṃsṛṣṭarasadoṣaprabhāvakathanād ukta eva jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 28.2, 8.0 gandhas tūttaraguṇāntarābhāvānna pūrvo bhavati tathāpi gandhaś ca tadguṇāḥ iti granthe tadguṇā itipadāpekṣayā gandhasya pūrvatvaṃ kalpanīyaṃ kiṃvā pūrva iti chattriṇo gacchantīti nyāyenoktaṃ tenāpūrvo 'pi gandhaḥ kramāgataḥ pṛthivyāṃ jñeyaḥ //
ĀVDīp zu Ca, Śār., 1, 94.2, 11.0 pāramparyānubandhaḥ saṃtānanyāyenānubandhaḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 18.0 vicitrābhiriti vicitrārthanyāyayuktābhis tantrayuktibhiḥ //
ĀVDīp zu Ca, Cik., 1, 3, 35.2, 2.0 yadāpi trīṇi dravyāṇi nātyupayuñjīta pippalīṃ kṣāraṃ lavaṇam ityuktaṃ tathāpīha dravyāntarasaṃyuktānāṃ pippalīnām abhyāso na viruddhaḥ kiṃvā uktapippalīrasāyanavyatirekeṇotsargāpavādanyāyāt sa niṣedho jñeyaḥ //
ĀVDīp zu Ca, Cik., 1, 3, 61.2, 5.0 yastu rūpyabhave kaṭurase viruddhaḥ svāduḥ pāka uktaḥ sa utsargāpavādanyāyena jñeyaḥ //
ĀVDīp zu Ca, Cik., 2, 3, 18.2, 1.0 ghṛtaṃ śatāvarītyādau śarkarādīnāṃ prakṣepyāṇām anyatodṛṣṭanyāyād ghṛtāt pādikatvaṃ ghṛtasya prāsthikatvam //
ĀVDīp zu Ca, Cik., 2, 4, 29.2, 1.0 śarkarāmadhusaṃyuktamityatra prakṣepanyāyāt pādikatvaṃ śarkarāmadhunoḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 13.1, 6.0 mayūrāṇḍarasanyāyāt pratipattir abhedinī //
ŚSūtraV zu ŚSūtra, 2, 7.1, 12.0 iti śrītrīśikāśāstraproktanyāyena mātṛkā //
Śyainikaśāstra
Śyainikaśāstra, 1, 22.1 nyāyāgatadhanastattvajñānaniṣṭho'tithipriyaḥ /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 4.1, 2.0 prayojyasyodañjeḥ prādhānyakartṛtvam abhyutthāne sati sampadyate tadabhāve abhyutthānābhāve nimittāpāye naimittikasyāpy apāya iti nyāyena ratitantraṃ lupyate kutaḥ //
KādSvīSComm zu KādSvīS, 7.1, 5.0 idam eva rasaviśeṣāntaraṃ saṃnipatyopakārakanyāyena paramāpūrvasādhane prayojakībhūtaṃ kāraṇaṃ nirbandhavarṇānāṃ śravaṇamātreṇa taddvārā manasijodbodhe anirvacanīyasādhanatvena paramakāraṇatvam ayam eva tasyāḥ naisargikasvabhāva iti //
KādSvīSComm zu KādSvīS, 8.1, 3.0 tathā cāyam arthaḥ atikrāntāvasthayā saha madhuvāre jāyamāne udañjidhārṣṭyaṃ naivotpadyate tayā saha tādṛgvyavasāyaḥ vaiyarthyatāṃ pratipadyate nyubjaghaṭopari jalapūraṇanyāyena tasmāt ratitantravilāse udañjidhārṣṭye manīṣāvatā puruṣeṇa galitayauvanayā saha madhuvāro naiva kartavya ity arthaḥ //
KādSvīSComm zu KādSvīS, 8.1, 4.0 nirarthakaprayāse kasyāpi matir naivotpadyata iti nyāyāt //
KādSvīSComm zu KādSvīS, 19.1, 4.0 kāraṇarūpopādhau satyāṃ kāryarūpasyopādheḥ anudarśanam iti nyāyena padmāyāḥ anugraheṇa paripūritānāṃ sārvabhaumādīnām eva anayā puṣpadhanuṣaḥ saraṇyā anuvartanaṃ sārvakālikaṃ nityakarmādhikāravat yuktataraṃ nānyeṣām iti prakaraṇopasaṃhāram anudarśayati //
Haribhaktivilāsa
HBhVil, 1, 102.2 yo vakti nyāyarahitam anyāyena śṛṇoti yaḥ /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 4.0 sarvaṃ vākyaṃ sāvadhāraṇamiti nyāyāt //
Mugdhāvabodhinī
MuA zu RHT, 1, 24.2, 3.0 tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti //
MuA zu RHT, 3, 4.2, 7.0 abhrakajīrṇe grāsanyāye na jāritaṃ yasmin sa tathoktaḥ //
MuA zu RHT, 3, 29.1, 3.1 kiṃviśiṣṭo harajaḥ agrāhyaḥ haraḥ kathamapi na gṛhyate 'navayavatvāt harajas tadguṇa eva kāraṇānurūpaṃ kāryamiti nyāyāt /
MuA zu RHT, 9, 2.2, 4.0 ca punaḥ tair gaganarasoparasalohacūrṇair aśuddhaiḥ śuddhivarjitaistadbījaṃ na śudhyate śuddhihīnaṃ syāt kāraṇānurūpaṃ kāryamitinyāyāt //
MuA zu RHT, 16, 33.2, 2.0 sūte sarito bījena grāsanyāyaṃ vihāya samena bījenānusārito yaḥ sa koṭisaṃkhyāṃ dhātūnāmiti śeṣaḥ sūto vidhyati //
MuA zu RHT, 16, 35.2, 2.0 anusāritena triguṇaprathamagrāsanyāyena bījena sāritaḥ sūto nikharvasaṃkhyākaṃ śulbaṃ vidhyati tu punaḥ pratisāritaḥ ṣaḍguṇaprathamagrāsanyāyena sāritaḥ sūtaḥ padmasaṃkhyākaṃ vidhyati //
MuA zu RHT, 16, 35.2, 2.0 anusāritena triguṇaprathamagrāsanyāyena bījena sāritaḥ sūto nikharvasaṃkhyākaṃ śulbaṃ vidhyati tu punaḥ pratisāritaḥ ṣaḍguṇaprathamagrāsanyāyena sāritaḥ sūtaḥ padmasaṃkhyākaṃ vidhyati //
MuA zu RHT, 16, 35.2, 3.0 punar anusārito navaguṇagrāsanyāyena bījena sāritaḥ sūtaḥ śaṅkhasaṃkhyāṃ vidhyatīti //
MuA zu RHT, 18, 5.2, 2.0 evaṃ śatāṃśavedhanyāyena daśavṛddhivibhāgena sahasravedhī syāt //
MuA zu RHT, 19, 4.2, 3.0 anyasaṃyogamāha tadanu ghṛtasaindhavānantaraṃ ketakītanujaṃ kvāthaṃ ketakyāḥ tanuḥ śarīraṃ tasmājjātaṃ ketakīmūlasaṃbhavam ityarthaḥ aṅge'pyanukte vihitaṃ tu mūlaṃ iti nyāyāt tridinaṃ prayuñjīyādityarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 13.2, 2.0 gāraśabdo'tra koṣṭhāgārikārthakaḥ nāmaikadeśenāpi nāmasākalyagrahaṇam iti nyāyāt koṣṭhāgārikā mṛttikāviśeṣaḥ kumīre pokāra moṭī iti bhāṣā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 49.3 kathayāmi yathā nyāyaṃ yatpṛcchasi mamānagha //
SkPur (Rkh), Revākhaṇḍa, 62, 21.2 nyāyopāttadhanenaiva dārupāṣāṇakeṣṭakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 20.2 narmadātoyabhāvena nyāyārjitadhanasya ca /
SkPur (Rkh), Revākhaṇḍa, 142, 68.1 evaṃ tānpūjayitvā tu samyaṅ nyāyena pāṇḍava /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 77.1 kāṇādanyāyamatayor bālāvyutpattisiddhaye /
Uḍḍāmareśvaratantra
UḍḍT, 8, 13.6 rājadvāre tathā nyāye vivāhe yuddhe jayāvahe trailokyamohanam etat /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 13.0 prāṅnyāyāni devakarmāṇi //
ŚāṅkhŚS, 1, 1, 14.0 dakṣiṇānyāyāni pitryāṇi //
ŚāṅkhŚS, 1, 1, 15.0 āsīnanyāyam bāhvṛcyam //
ŚāṅkhŚS, 1, 1, 26.0 ardharcanyāyāś carcaḥ //
ŚāṅkhŚS, 1, 1, 28.0 uccairnyāyaś cargvedaḥ //
ŚāṅkhŚS, 1, 1, 30.0 saṃsvāranyāyatā ca śabdānām //
ŚāṅkhŚS, 2, 11, 1.0 dakṣiṇatonyāyaṃ yajamānam //
ŚāṅkhŚS, 4, 6, 1.0 dakṣiṇatonyāyaṃ brahmakarma //
ŚāṅkhŚS, 6, 1, 11.0 eṣa saṃkhyānyāyaḥ //