Occurrences

Gautamadharmasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kātyāyanasmṛti
Kāvyādarśa
Kāvyālaṃkāra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasārṇava
Skandapurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Haribhaktivilāsa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Gautamadharmasūtra
GautDhS, 2, 2, 12.1 brāhmaṇaṃ ca purodadhīta vidyābhijanavāgrūpavayaḥśīlasampannaṃ nyāyavṛttaṃ tapasvinam //
GautDhS, 2, 2, 23.1 nyāyādhigame tarko 'bhyupāyaḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 22, 1.1 adhyātmikān yogān anutiṣṭhen nyāyasaṃhitān anaiścārikān //
ĀpDhS, 2, 8, 13.0 aṅgānāṃ tu pradhānair avyapadeśa iti nyāyavitsamayaḥ //
ĀpDhS, 2, 14, 13.0 athāpi nityānuvādam avidhim āhur nyāyavido yathā tasmād ajāvayaḥ paśūnāṃ saha carantīti tasmāt snātakasya mukhaṃ rebhāyatīva tasmād bastaś ca śrotriyaś ca strīkāmatamāv iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 4, 2.0 nyāyakᄆptāś ca dakṣiṇā anyatra abhiṣecanīyadaśapeyābhyām //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 8, 1.0 nyāyopetebhyaś ca vartayet //
Arthaśāstra
ArthaŚ, 1, 13, 5.1 mātsyanyāyābhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire //
ArthaŚ, 1, 18, 6.1 bandhavadhabhayād vā yaḥ sāmanto nyāyavṛttir dhārmikaḥ satyavāgavisaṃvādakaḥ pratigrahītā mānayitā cābhipannānāṃ tam āśrayeta //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 122.0 adhyāyanyāyodyāvasaṃhārādhārāvayāś ca //
Buddhacarita
BCar, 10, 20.1 taṃ nyāyato nyāyavidāṃ variṣṭhaṃ sametya papraccha ca dhātusāmyam /
Lalitavistara
LalVis, 3, 22.4 kiṃ kāraṇam tathā hi teṣāṃ nāsti parasparanyāyavāditā nāsti dharmācaraṇam noccamadhyavṛddhajyeṣṭhānupālitā /
LalVis, 4, 4.12 saṃghānusmṛtir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
LalVis, 4, 4.77 samyagdṛṣṭir dharmālokamukhaṃ nyāyākramaṇatāyai saṃvartate /
Mahābhārata
MBh, 1, 1, 17.2 sūkṣmārthanyāyayuktasya vedārthair bhūṣitasya ca //
MBh, 1, 64, 35.2 nyāyatattvārthavijñānasampannair vedapāragaiḥ //
MBh, 1, 113, 40.9 aṅgāni vedāścatvāro mīmāṃsā nyāyavistaraḥ /
MBh, 1, 117, 20.16 kuntī saṃpreṣayāmāsa devaranyāyadharmataḥ /
MBh, 1, 200, 9.17 ṛksāmayajuṣāṃ vettā nyāyavṛttāntakovidaḥ /
MBh, 2, 5, 1.6 nyāyavid dharmatattvajñaḥ ṣaḍaṅgavid anuttamaḥ /
MBh, 2, 6, 3.2 yathānyāyopanītārthaṃ kṛtaṃ hetumad arthavat //
MBh, 3, 198, 72.1 ārambho nyāyayukto yaḥ sa hi dharma iti smṛtaḥ /
MBh, 3, 198, 82.1 nyāyopetā guṇopetāḥ sarvalokahitaiṣiṇaḥ /
MBh, 3, 204, 2.1 nyāyayuktam idaṃ sarvaṃ bhavatā parikīrtitam /
MBh, 5, 27, 11.1 nyāyopetaṃ brāhmaṇebhyo yadannaṃ śraddhāpūtaṃ gandharasopapannam /
MBh, 5, 33, 54.1 nyāyāgatasya dravyasya boddhavyau dvāvatikramau /
MBh, 5, 146, 35.1 nyāyāgataṃ rājyam idaṃ kurūṇāṃ yudhiṣṭhiraḥ śāstu vai dharmaputraḥ /
MBh, 5, 147, 31.1 yudhiṣṭhiro rājaputro mahātmā nyāyāgataṃ rājyam idaṃ ca tasya /
MBh, 7, 86, 3.2 nyāyayuktaṃ ca citraṃ ca phalgunārthe yaśaskaram //
MBh, 7, 166, 21.1 nyāyavṛtto vadho yastu saṃgrāme yudhyato bhavet /
MBh, 12, 57, 30.1 prājño nyāyaguṇopetaḥ pararandhreṣu tatparaḥ /
MBh, 12, 75, 12.2 nyāyapūrvam asaṃrabdham asaṃbhrāntam idaṃ vacaḥ //
MBh, 12, 80, 14.2 pumān yajñaśca somaśca nyāyavṛtto yathā bhavet /
MBh, 12, 111, 6.1 sveṣu dāreṣu vartante nyāyavṛtteṣv ṛtāv ṛtau /
MBh, 12, 118, 18.1 medhāvī dhāraṇāyukto yathānyāyopapādakaḥ /
MBh, 12, 128, 14.2 dharmaṃ prāpya nyāyavṛttim abalīyānna vindati //
MBh, 12, 160, 8.2 śikṣānyāyopasaṃpannaṃ droṇaśiṣyāya pṛcchate //
MBh, 12, 203, 20.1 nyāyatantrāṇyanekāni taistair uktāni vādibhiḥ /
MBh, 12, 265, 9.1 uttaraṃ nyāyasambaddhaṃ bravīti vidhiyojitam /
MBh, 12, 281, 4.1 nyāyāgataṃ dhanaṃ varṇair nyāyenaiva vivardhitam /
MBh, 12, 283, 1.3 vaiśye nyāyārjitāścaiva śūdre śuśrūṣayārjitāḥ /
MBh, 12, 283, 7.2 dāntā dharmapradhānāśca nyāyadharmānuvartakāḥ //
MBh, 12, 341, 3.2 nyāyaprāptena vittena svena śīlena cānvitaḥ //
MBh, 13, 17, 123.1 nyāyanirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ /
MBh, 13, 70, 48.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattaṃ prāpaṇīyaṃ parīkṣya /
MBh, 13, 70, 50.1 gām apyekāṃ kapilāṃ sampradāya nyāyopetāṃ kalmaṣād vipramucyet /
MBh, 13, 70, 55.1 etad dānaṃ nyāyalabdhaṃ dvijebhyaḥ pātre dattvā prāpayethāḥ parīkṣya /
MBh, 13, 72, 18.1 dāyādyā yasya vai gāvo nyāyapūrvair upārjitāḥ /
MBh, 13, 74, 19.1 adhītyāpi hi yo vedānnyāyavidbhyaḥ prayacchati /
MBh, 13, 75, 2.3 gaur hi nyāyāgatā dattā sadyastārayate kulam //
MBh, 13, 112, 15.1 tasmānnyāyāgatair arthair dharmaṃ seveta paṇḍitaḥ /
MBh, 13, 113, 10.1 nyāyalabdhaṃ pradātavyaṃ dvijebhyo hyannam uttamam /
MBh, 13, 113, 25.2 nyāyaviddharmaviduṣām itihāsavidāṃ tathā //
MBh, 13, 130, 9.2 maṇḍūkayoganiyatair yathānyāyaniṣevibhiḥ //
MBh, 13, 132, 38.1 nyāyopetā guṇopetā devadvijaparāḥ sadā /
MBh, 14, 93, 1.3 nyāyalabdhasya sūkṣmasya vipradattasya yad dvijāḥ //
MBh, 14, 93, 57.1 śuddhena tava dānena nyāyopāttena yatnataḥ /
MBh, 14, 93, 73.2 nyāyalabdhair yathā sūkṣmaiḥ śraddhāpūtaiḥ sa tuṣyati //
MBh, 14, 93, 77.2 nyāyavṛttir hi tapasā dānavit svargam aśnute //
MBh, 14, 94, 33.2 nṛpāḥ satyaiśca dānaiśca nyāyalabdhaistapodhanāḥ //
MBh, 15, 33, 10.2 ityevaṃvādinaṃ taṃ sa nyāyavit pratyabhāṣata /
Manusmṛti
ManuS, 5, 140.1 śūdrāṇāṃ māsikaṃ kāryaṃ vapanaṃ nyāyavartinām /
ManuS, 7, 32.1 svarāṣṭre nyāyavṛttaḥ syād bhṛśadaṇḍaś ca śatruṣu /
Rāmāyaṇa
Rām, Ār, 1, 22.2 nyāyavṛttā yathānyāyaṃ tarpayāmāsur īśvaram //
Rām, Ār, 16, 10.1 nyāyavṛttaṃ sudurvṛttā priyam apriyadarśanā /
Rām, Ār, 43, 28.2 nyāyavādī yathā vākyam ukto 'haṃ paruṣaṃ tvayā //
Rām, Ār, 48, 21.2 hetubhir nyāyasaṃyuktair dhruvāṃ vedaśrutim iva //
Rām, Ki, 21, 7.1 yad ayaṃ nyāyadṛṣṭārthaḥ sāmadānakṣamāparaḥ /
Rām, Yu, 10, 12.1 ityuktaḥ paruṣaṃ vākyaṃ nyāyavādī vibhīṣaṇaḥ /
Agnipurāṇa
AgniPur, 1, 17.1 nyāyavaidyakagāndharvaṃ dhanurvedo 'rthaśāstrakam /
Amarakośa
AKośa, 2, 490.1 abhreṣānyāyakalpāstu deśarūpaṃ samañjasam /
Daśakumāracarita
DKCar, 2, 2, 97.1 teṣāṃ ca pañcaviṃśatiprakārāsu sarvāsu dyūtāśrayāsu kalāsu kauśalam akṣabhūmihastādiṣu cātyantadurupalakṣyāṇi kūṭakarmāṇi tanmūlāni sāvalepānyadhikṣepavacanāni jīvitanirapekṣāṇi saṃrambhaviceṣṭitāni sabhikapratyayavyavahārān nyāyabalapratāpaprāyānaṅgīkṛtārthasādhanakṣamān baliṣu sāntvanāni durbaleṣu bhartsitāni pakṣaracanānaipuṇamuccāvacāni pralobhanāni glahaprabhedavarṇanāni dravyasaṃvibhāgaudāryam antarāntarāślīlaprāyān kalakalān ityetāni cānyāni cānubhavanna tṛptimadhyagaccham //
DKCar, 2, 2, 178.1 nyāyārjitaṃ tu devabrāhmaṇebhyastyājyam //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 6, 224.1 valabhyām eva gṛhaguptaduhitā ratnavatī nāmeyaṃ dattā pitṛbhyāṃ mayā ca nyāyoḍhā //
DKCar, 2, 7, 103.0 ahaṃ cāsyai kārtsnyenākhyāya tadānanasaṃkrāntena saṃdeśena saṃjanayya sahacaryā niratiśayaṃ hṛdayāhlādam tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅghayiṣitasya aṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ iti //
Divyāvadāna
Divyāv, 2, 76.0 kalitam yāvannyāyopārjitasya suvarṇasya mūlyaṃ varjayitvā sātiriktā lakṣāḥ saṃvṛttāḥ //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 328.0 nyāyopārjitaṃ te prabhūtaṃ dhanamasti eṣāṃ tu tava bhrātṝṇām anyāyopārjitam //
Divyāv, 2, 415.0 sa kathayati yuvayoranyāyopārjitaṃ dhanam mama nyāyopārjitam //
Harivaṃśa
HV, 16, 6.2 samānavatsāṃ kapilāṃ sarve nyāyāgatāṃ tadā //
Kirātārjunīya
Kir, 11, 30.2 bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ //
Kir, 11, 39.1 nyāyanirṇītasāratvān nirapekṣam ivāgame /
Kir, 16, 63.2 vidhir iva viparītaḥ pauruṣaṃ nyāyavṛtteḥ sapadi tad upaninye riktatāṃ nīlakaṇṭhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 25.1 prayatnasādhye vicchinne dharmākhye nyāyavistare /
KātySmṛ, 1, 38.1 nyāyaśāstrāvirodhena deśadṛṣṭes tathaiva ca /
KātySmṛ, 1, 51.2 nānyathā tat punaḥ kāryaṃ nyāyāpetaṃ vivarjayet //
KātySmṛ, 1, 59.1 śrotāro vaṇijas tatra kartavyā nyāyadarśinaḥ //
KātySmṛ, 1, 72.1 nyāyaśāstram atikramya sabhyair yatra viniścitam /
KātySmṛ, 1, 76.1 nyāyamārgād apetaṃ tu jñātvā cittaṃ mahīpateḥ /
KātySmṛ, 1, 139.1 nyāyasthaṃ necchate kartum anyāyaṃ vā karoty ayam /
KātySmṛ, 1, 165.2 pūrvanyāyavidhiś caivam uttaraṃ syāc caturvidham //
KātySmṛ, 1, 589.1 pīḍayet tu dhanī yatra ṛṇikaṃ nyāyavādinam /
Kāvyādarśa
KāvĀ, 1, 75.2 na hi pratītiḥ subhagā śabdanyāyavilaṅghinī //
Kāvyālaṃkāra
KāvyAl, 4, 2.1 deśakālakalālokanyāyāgamavirodhi ca /
KāvyAl, 4, 38.2 ato nyāyavirodhīṣṭamapetaṃ yattayā yathā //
KāvyAl, 5, 2.2 tadupacchandanāyaiṣa hetunyāyalavoccayaḥ //
KāvyAl, 5, 30.1 aparaṃ vakṣyate nyāyalakṣaṇaṃ kāvyasaṃśrayam /
KāvyAl, 6, 65.3 pañcāśatā doṣadṛṣṭiḥ saptatyā nyāyanirṇayaḥ //
Kūrmapurāṇa
KūPur, 1, 3, 13.1 nyāyāgatadhanaḥ śānto brahmavidyāparāyaṇaḥ /
KūPur, 2, 21, 6.1 agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit /
Liṅgapurāṇa
LiPur, 1, 72, 14.1 purāṇanyāyamīmāṃsādharmaśāstrāṇi suvratāḥ /
LiPur, 1, 97, 7.1 provācedaṃ diteḥ putrān nyāyadhīrjetumīśvaram /
LiPur, 1, 98, 113.1 nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ /
LiPur, 1, 98, 113.1 nyāyanirvāhako nyāyo nyāyagamyo nirañjanaḥ /
Matsyapurāṇa
MPur, 53, 5.2 aṅgāni caturo vedānpurāṇaṃ nyāyavistaram //
MPur, 141, 75.2 kāle nyāyāgataṃ pātre vidhinā pratipāditam /
Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 9.1 tatra saṃśayādīnāṃ pṛthagvacanam anarthakam saṃśayādayo yathāsambhavaṃ pramāṇeṣu prameyeṣu cāntarbhavanto na vyatiricyanta iti satyam etat imās tu catasro vidyāḥ pṛthakprasthānāḥ prāṇabhṛtām anugrahāyopadiśyante yāsāṃ caturthīyam ānvīkṣikī nyāyavidyā //
Nāradasmṛti
NāSmṛ, 2, 18, 9.1 nyāyāpetaṃ yad anyena rājñājñānakṛtaṃ ca yat /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 1.0 grahaṇadhāraṇohāpohavijñānavacanakriyāyathānyāyābhiniveśānāṃ vāsa iti saṃjñā tāntrikī śiṣṭaiḥ kṛtā //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 10.0 yuktyāpi pūrvottarāviruddhaśāstrārthaparyālocane tadarthānuṣṭhānārthamatiyatno yathā nyāyābhiniveśaḥ //
Saṃvitsiddhi
SaṃSi, 1, 98.2 sā hi nyāyānalaspṛṣṭā jātuṣābharaṇāyate //
Suśrutasaṃhitā
Su, Utt., 65, 42.2 mayā samyagvinihitāḥ śabdārthanyāyasaṃyutāḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.13 tatra bāhyaṃ nāma vedāḥ śikṣākalpavyākaraṇaniruktachandojyotiṣākhyaṣaḍaṅgasahitāḥ purāṇāni nyāyamīmāṃsādharmaśāstrāṇi ceti /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 8, 1, 11.1, 4.0 viśeṣaṇanyāyābhāve tu //
Viṣṇupurāṇa
ViPur, 3, 6, 27.1 aṅgāni caturo vedā mīmāṃsā nyāyavistaraḥ /
Viṣṇusmṛti
ViSmṛ, 3, 96.1 svarāṣṭre nyāyadaṇḍaḥ syād bhṛśadaṇḍaś ca śatruṣu /
Yājñavalkyasmṛti
YāSmṛ, 1, 3.1 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ /
YāSmṛ, 3, 22.2 triṃśaddināni śūdrasya tadardhaṃ nyāyavartinaḥ //
YāSmṛ, 3, 205.1 nyāyāgatadhanas tattvajñānaniṣṭho 'tithipriyaḥ /
Śatakatraya
ŚTr, 3, 24.1 puṇye grāme vane vā mahati sitapaṭacchannapālī kapāliṃ hy ādāya nyāyagarbhadvijahutahutabhug dhūmadhūmropakaṇṭhe /
Abhidhānacintāmaṇi
AbhCint, 2, 169.2 āhnikamadhikaraṇaṃ tvekanyāyopapādanam //
Garuḍapurāṇa
GarPur, 1, 87, 64.2 aṅgāni caturo vedā mīmāṃsānyāyavistaraḥ //
GarPur, 1, 93, 3.3 purāṇanyāyamīmāṃsādharmaśāstrāṅgamiśritāḥ //
Kathāsaritsāgara
KSS, 3, 4, 133.1 parārtanyāyavādeṣu kāṇo 'pyamlānadarśanaḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 11.2, 13.2 samujjvalannyāyasahasrasādhito 'py upaiti siddhiṃ na vimūḍhacetasām //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 664.2 yasmin deśe ya ācāro nyāyadṛṣṭaḥ sukalpitaḥ /
Rasārṇava
RArṇ, 12, 368.1 prabhavati khalu loke somatārārkajīvī kamalasadanasuśrīr nyāyaśāstrādivettā /
Skandapurāṇa
SkPur, 5, 11.1 nyāyaśrotrā niruktatvagṛkpādapadagāminī /
Tantrāloka
TĀ, 3, 51.1 itthametatsvasaṃvittidṛḍhanyāyāstrarakṣitam /
Ānandakanda
ĀK, 1, 2, 20.2 nyāyaśreṣṭhaḥ sarvasamo rasāgamaviśāradaḥ //
ĀK, 1, 2, 21.2 sarvadharmarataḥ śreṣṭho nyāyamārgapravartakaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 41.0 adhyāyanyāyodyāvasaṃhārāś ca itisūtreṇa nipātanād adhyāyapadasiddhiḥ //
ĀVDīp zu Ca, Si., 12, 41.1, 18.0 vicitrābhiriti vicitrārthanyāyayuktābhis tantrayuktibhiḥ //
Śyainikaśāstra
Śyainikaśāstra, 1, 22.1 nyāyāgatadhanastattvajñānaniṣṭho'tithipriyaḥ /
Haribhaktivilāsa
HBhVil, 1, 102.2 yo vakti nyāyarahitam anyāyena śṛṇoti yaḥ /
Mugdhāvabodhinī
MuA zu RHT, 1, 24.2, 3.0 tathā ca nyāyaśāstre ātmā manasā saṃyujyate mana indriyeṇa indriyamarthenetīndriyāṇāṃ vastuprāpyaprakāśakāritvaniyamād iti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 62, 21.2 nyāyopāttadhanenaiva dārupāṣāṇakeṣṭakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 78, 20.2 narmadātoyabhāvena nyāyārjitadhanasya ca /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 77.1 kāṇādanyāyamatayor bālāvyutpattisiddhaye /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 30.0 saṃsvāranyāyatā ca śabdānām //