Occurrences

Kūrmapurāṇa

Kūrmapurāṇa
KūPur, 1, 1, 6.2 sambhūtaḥ saṃhitāṃ vaktuṃ svāṃśena puruṣottamaḥ //
KūPur, 1, 1, 30.2 jagrāha bhagavān viṣṇustāmeva puruṣottamaḥ //
KūPur, 1, 1, 76.2 tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama //
KūPur, 1, 1, 82.1 tvatprasādādasaṃdigdhamutpannaṃ puruṣottama /
KūPur, 1, 4, 3.2 niyantā kaśca sarveṣāṃ vadasva puruṣottama //
KūPur, 1, 7, 40.1 utsasarjāsurān sṛṣṭvā tāṃ tanuṃ puruṣottamaḥ /
KūPur, 1, 9, 7.2 āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ //
KūPur, 1, 9, 16.2 mahāyogeśvaraṃ māṃ tvaṃ jānīhi puruṣottamam //
KūPur, 1, 10, 76.2 mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ //
KūPur, 1, 11, 18.1 teṣāṃ tad vacanaṃ śrutvā munīnāṃ puruṣottamaḥ /
KūPur, 1, 11, 34.2 tayedaṃ bhrāmayedīśo māyāvī puruṣottamaḥ //
KūPur, 1, 15, 21.3 kūṭasthaṃ jagatāmekaṃ purāṇaṃ puruṣottamam //
KūPur, 1, 15, 31.1 avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama /
KūPur, 1, 15, 35.1 niśamya vaiṣṇavaṃ vākyaṃ praṇamya puruṣottamam /
KūPur, 1, 15, 77.1 gatvā hiraṇyanayanaṃ hatvā taṃ puruṣottamaḥ /
KūPur, 1, 15, 88.2 nārāyaṇe mahāyogamavāpa puruṣottame //
KūPur, 1, 15, 169.2 tatraivāvirabhūd daityairyuddhāya puruṣottamaḥ //
KūPur, 1, 16, 69.2 sa devakāryāṇi sadā karoti puruṣottamaḥ //
KūPur, 1, 21, 25.1 rājyaṃ pālayatāvaśyaṃ bhagavān puruṣottamaḥ /
KūPur, 1, 21, 72.1 svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ /
KūPur, 1, 24, 1.2 atha devo hṛṣīkeśo bhagavān puruṣottamaḥ /
KūPur, 1, 24, 43.3 dvādaśaiva sahasrāṇi ślokānāṃ puruṣottama //
KūPur, 1, 24, 81.2 nānavāptaṃ tvayā tāta vidyate puruṣottama //
KūPur, 1, 24, 88.1 tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ /
KūPur, 1, 26, 10.2 teṣāṃ naśyatu tat pāpaṃ bhaktānāṃ puruṣottame //
KūPur, 1, 28, 9.1 vinindanti mahādevaṃ brāhmaṇān puruṣottamam /
KūPur, 1, 29, 70.1 yathā nārāyaṇaḥ śreṣṭho devānāṃ puruṣottamaḥ /
KūPur, 1, 48, 23.2 anekadhā vibhaktāṅgaḥ krīḍate puruṣottamaḥ //
KūPur, 1, 49, 32.1 cākṣuṣe 'pyantare caiva vaikuṇṭhaḥ puruṣottamaḥ /
KūPur, 1, 51, 34.2 nārāyaṇaṃ namaskṛtya bhāvena puruṣottamam //
KūPur, 2, 1, 23.2 bhavantamekaṃ śaraṇaṃ prapannāḥ puruṣottamam //
KūPur, 2, 1, 28.1 evamukte tu munayaḥ prāpaśyan puruṣottamam /
KūPur, 2, 3, 17.2 procyate bhagavān prāṇaḥ sarvajñaḥ puruṣottamaḥ //
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 11, 118.1 tasmādeṣa mahāyogī madbhaktaiḥ puruṣottamaḥ /
KūPur, 2, 26, 33.1 ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam /
KūPur, 2, 34, 35.2 puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ //
KūPur, 2, 34, 63.2 so 'ntaryāmī sa puruṣo hyahaṃ vai puruṣottamaḥ //
KūPur, 2, 36, 57.1 yatreśvaro mahādevo viṣṇurvā puruṣottamaḥ /
KūPur, 2, 37, 56.1 ka eṣa puruṣo deva bhītāḥ sma puruṣottama /
KūPur, 2, 37, 77.1 saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ /
KūPur, 2, 44, 120.1 evamuktvā śriyaṃ devīmādāya puruṣottamaḥ /