Occurrences

Vaikhānasagṛhyasūtra
Mahābhārata
Rāmāyaṇa
Amarakośa
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Mukundamālā
Rasamañjarī
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Vaikhānasagṛhyasūtra
VaikhGS, 3, 4, 6.0 prokṣaṇaiḥ prokṣya puṇyāhaṃ svastighoṣeṇārundhatīndrāṇyaditiḥ śrīriveti vadhvā manuḥ prajāpatiḥ puruṣottamo mahendra iveti varasya ca catvāri stomāny āropayeyuḥ //
Mahābhārata
MBh, 1, 58, 51.1 taṃ bhuvaḥ śodhanāyendra uvāca puruṣottamam /
MBh, 1, 180, 22.3 āse kimarthaṃ puruṣottameha yoddhuṃ samāgaccha na dharṣayeyuḥ /
MBh, 1, 180, 22.5 balaṃ vijānan puruṣottamastadā na kāryam āryeṇa ca saṃbhramastvayā /
MBh, 1, 199, 7.2 yathaiva manyate vīro dāśārhaḥ puruṣottamaḥ /
MBh, 1, 210, 2.24 punaḥ punaḥ satyabhāmā cābravīt puruṣottamam /
MBh, 1, 213, 34.2 vṛṣṇyandhakamahābhojaiḥ saṃvṛtaḥ puruṣottamaḥ //
MBh, 2, 2, 9.6 āmantrya ca pṛthāṃ kṛṣṇāṃ dhaumyaṃ ca puruṣottamaḥ //
MBh, 2, 13, 18.1 ātmānaṃ pratijānāti loke 'smin puruṣottamam /
MBh, 2, 22, 33.2 diṣṭyā mokṣād yaśo dīptam āptaṃ te puruṣottama //
MBh, 2, 42, 24.2 yad viveśa mahābāhuṃ tat tejaḥ puruṣottamam //
MBh, 3, 13, 20.2 ajaś carācaraguruḥ sraṣṭā tvaṃ puruṣottama //
MBh, 3, 13, 45.1 ṛṣayas tvāṃ kṣamām āhuḥ satyaṃ ca puruṣottama /
MBh, 3, 13, 49.2 sarvadharmopapannānāṃ tvaṃ gatiḥ puruṣottama //
MBh, 3, 13, 73.2 saśeṣatvān mahābāho bhīmasya puruṣottama //
MBh, 3, 23, 42.2 evam uktvā mahābāhuḥ kauravaṃ puruṣottamaḥ /
MBh, 3, 41, 2.1 tvayi vā paramaṃ tejo viṣṇau vā puruṣottame /
MBh, 3, 88, 21.2 nārāyaṇaḥ prabhur viṣṇuḥ śāśvataḥ puruṣottamaḥ //
MBh, 3, 100, 20.2 nārasiṃhaṃ vapuḥ kṛtvā sūditaḥ puruṣottama //
MBh, 3, 180, 36.1 tatas tad ājñāya mataṃ mahātmā yathāvad uktaṃ puruṣottamena /
MBh, 3, 192, 16.2 bhayānām apanetāsi tvam ekaḥ puruṣottama //
MBh, 3, 194, 23.3 satye dharme ca niratau viddhyāvāṃ puruṣottama //
MBh, 3, 275, 35.3 anujānāmi rājyaṃ ca praśādhi puruṣottama //
MBh, 5, 7, 32.3 nihantum aham apyekaḥ samarthaḥ puruṣottama //
MBh, 5, 66, 5.1 pṛthivīṃ cāntarikṣaṃ ca dyāṃ caiva puruṣottamaḥ /
MBh, 5, 66, 10.1 pṛthivīṃ cāntarikṣaṃ ca divaṃ ca puruṣottamaḥ /
MBh, 5, 68, 1.3 nāmakarmārthavit tāta prāpnuyāṃ puruṣottamam //
MBh, 5, 68, 10.3 pūraṇāt sadanāccaiva tato 'sau puruṣottamaḥ //
MBh, 5, 70, 77.2 upasaṃpraṣṭum arhāmi tvām ṛte puruṣottama //
MBh, 5, 78, 4.2 yat prāptakālaṃ manyethāstat kuryāḥ puruṣottama //
MBh, 5, 79, 7.2 vacanaṃ sarvayodhānāṃ tanmataṃ puruṣottama //
MBh, 5, 81, 22.1 tataḥ sātyakim āropya prayayau puruṣottamaḥ /
MBh, 5, 88, 78.2 mano manuṣyasya sadā prīṇanti puruṣottama //
MBh, 5, 88, 88.1 sāham evaṃvidhaṃ duḥkhaṃ sahe 'dya puruṣottama /
MBh, 5, 89, 21.2 pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama //
MBh, 5, 122, 4.1 anunetuṃ mahābāho yatasva puruṣottama /
MBh, 5, 128, 22.2 na ca dharmād apakrāmed acyutaḥ puruṣottamaḥ //
MBh, 5, 135, 14.2 mano manuṣyasya sadā prīṇanti puruṣottama //
MBh, 5, 135, 27.1 tato niryāya nagarāt prayayau puruṣottamaḥ /
MBh, 5, 139, 20.1 mantrasya niyamaṃ kuryāstvam atra puruṣottama /
MBh, 6, BhaGī 8, 1.2 kiṃ tadbrahma kimadhyātmaṃ kiṃ karma puruṣottama /
MBh, 6, BhaGī 10, 15.1 svayamevātmanātmānaṃ vettha tvaṃ puruṣottama /
MBh, 6, BhaGī 11, 3.2 draṣṭumicchāmi te rūpamaiśvaraṃ puruṣottama //
MBh, 6, BhaGī 15, 18.2 ato 'smi loke vede ca prathitaḥ puruṣottamaḥ //
MBh, 6, BhaGī 15, 19.1 yo māmevamasaṃmūḍho jānāti puruṣottamam /
MBh, 6, 63, 3.1 sarvabhūtāni bhūtātmā mahātmā puruṣottamaḥ /
MBh, 6, 63, 4.2 apsu vai śayanaṃ cakre mahātmā puruṣottamaḥ /
MBh, 6, 63, 12.3 brahmaṇo 'pacitiṃ kurvañ jaghāna puruṣottamaḥ //
MBh, 6, 102, 63.2 jagāma cainam ādāya vegena puruṣottamaḥ //
MBh, 7, 51, 21.1 na cāsmāñ śaraṇaṃ gacchet kṛṣṇaṃ vā puruṣottamam /
MBh, 8, 49, 90.1 ity eva pṛṣṭaḥ puruṣottamena suduḥkhitaḥ keśavam āha vākyam /
MBh, 8, 65, 38.1 te varma bhittvā puruṣottamasya suvarṇacitraṃ nyapatan sumuktāḥ /
MBh, 9, 62, 24.2 vīkṣituṃ puruṣaḥ śaktastvām ṛte puruṣottama //
MBh, 10, 16, 18.3 satyavāg astu bhagavān ayaṃ ca puruṣottamaḥ //
MBh, 10, 16, 29.1 uktavatyasi dhīrāṇi vākyāni puruṣottamam /
MBh, 11, 16, 17.1 tataḥ sā puṇḍarīkākṣam āmantrya puruṣottamam /
MBh, 12, 43, 5.2 viṣṇo jiṣṇo hare kṛṣṇa vaikuṇṭha puruṣottama //
MBh, 12, 46, 2.1 caturthaṃ dhyānamārgaṃ tvam ālambya puruṣottama /
MBh, 12, 46, 8.2 anādinidhanaś cādyas tvam eva puruṣottama //
MBh, 12, 47, 10.2 tayā vyāsasamāsinyā prīyatāṃ puruṣottamaḥ //
MBh, 12, 47, 67.1 te stuvantaśca viprāgryāḥ keśavaṃ puruṣottamam /
MBh, 12, 47, 68.1 viditvā bhaktiyogaṃ tu bhīṣmasya puruṣottamaḥ /
MBh, 12, 111, 25.2 icchan prabhur acintyātmā govindaḥ puruṣottamaḥ //
MBh, 12, 111, 26.2 rājaṃstava ca durdharṣo vaikuṇṭhaḥ puruṣottamaḥ //
MBh, 12, 200, 8.1 mahābhūtāni bhūtātmā mahātmā puruṣottamaḥ /
MBh, 12, 200, 9.2 apsveva śayanaṃ cakre mahātmā puruṣottamaḥ //
MBh, 12, 200, 15.2 brahmaṇopacitiṃ kurvañ jaghāna puruṣottamaḥ //
MBh, 12, 271, 57.3 sa vai mahātmā puruṣottamo vai tasmiñ jagat sarvam idaṃ pratiṣṭhitam //
MBh, 12, 314, 12.3 kampayāmāsa savyena pāṇinā puruṣottamaḥ //
MBh, 12, 322, 35.2 ṛṣīn uvāca tān sarvān adṛśyaḥ puruṣottamaḥ //
MBh, 12, 322, 49.1 etāvad uktvā vacanam adṛśyaḥ puruṣottamaḥ /
MBh, 12, 323, 24.2 ekāntabhāvopagatāste bhaktāḥ puruṣottamam //
MBh, 12, 326, 119.1 tvayāpi satataṃ rājannabhyarcyaḥ puruṣottamaḥ /
MBh, 12, 331, 29.1 babhūvāntargatamatir nirīkṣya puruṣottamau /
MBh, 12, 331, 41.2 pratibuddhāśca te sarve bhaktāśca puruṣottamam //
MBh, 12, 332, 2.1 avyaktayonirbhagavān durdarśaḥ puruṣottamaḥ /
MBh, 12, 332, 9.1 tasmād devāt samudbhūtaḥ sparśastu puruṣottamāt /
MBh, 12, 333, 12.1 sthāpayitvā tu dharaṇīṃ sve sthāne puruṣottamaḥ /
MBh, 12, 335, 41.1 tvam īśvarasvabhāvaśca svayaṃbhūḥ puruṣottamaḥ /
MBh, 12, 335, 62.2 yuddhārthinau tu vijñāya vibuddhaḥ puruṣottamaḥ //
MBh, 12, 335, 65.2 śokāpanayanaṃ cakre brahmaṇaḥ puruṣottamaḥ //
MBh, 12, 336, 3.1 caturthyāṃ caiva te gatyāṃ gacchanti puruṣottamam /
MBh, 12, 336, 18.1 suparṇo nāma tam ṛṣiḥ prāptavān puruṣottamāt /
MBh, 12, 336, 66.1 manīṣitaṃ ca prāpnoti cintayan puruṣottamam /
MBh, 12, 336, 74.2 kathaṃ vaikāriko gacchet puruṣaḥ puruṣottamam //
MBh, 13, 135, 4.2 jagatprabhuṃ devadevam anantaṃ puruṣottamam /
MBh, 13, 135, 16.2 nārasiṃhavapuḥ śrīmān keśavaḥ puruṣottamaḥ //
MBh, 13, 153, 38.1 anujānīhi māṃ kṛṣṇa vaikuṇṭha puruṣottama /
MBh, 14, 66, 9.2 pṛtheyaṃ draupadī caiva tāḥ paśya puruṣottama //
Rāmāyaṇa
Rām, Ār, 16, 21.2 samupetāsmi bhāvena bhartāraṃ puruṣottamam /
Rām, Ki, 39, 52.2 dvitīyaṃ śikharaṃ meroś cakāra puruṣottamaḥ //
Rām, Ki, 41, 22.2 ājahāra tataś cakraṃ śaṅkhaṃ ca puruṣottamaḥ //
Rām, Yu, 105, 14.1 śārṅgadhanvā hṛṣīkeśaḥ puruṣaḥ puruṣottamaḥ /
Rām, Yu, 105, 28.2 ye tvāṃ devaṃ dhruvaṃ bhaktāḥ purāṇaṃ puruṣottamam /
Rām, Yu, 107, 17.2 vadhārthaṃ rāvaṇasyeha vihitaṃ puruṣottamam //
Rām, Yu, 107, 30.2 abhigamya mahātmānam arcanti puruṣottamam //
Rām, Utt, 7, 9.2 pāñcajanyaṃ mahāśaṅkhaṃ pradadhmau puruṣottamaḥ //
Rām, Utt, 27, 10.2 gatiḥ parāyaṇaṃ vāsti tvām ṛte puruṣottama //
Amarakośa
AKośa, 1, 22.1 devakīnandanaḥ śauriḥ śrīpatiḥ puruṣottamaḥ /
Bhallaṭaśataka
BhallŚ, 1, 60.2 kiṃ kaustubhena vihito bhavato na nāma yācñāprasāritakaraḥ puruṣottamo 'pi //
BhallŚ, 1, 102.1 sarvaprajāhitakṛte puruṣottamasya vāse samastavibudhaprathiteṣṭasiddhau /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 173.2 tadaṅkanyastacaraṇā dhyāyantī puruṣottamam //
Kūrmapurāṇa
KūPur, 1, 1, 6.2 sambhūtaḥ saṃhitāṃ vaktuṃ svāṃśena puruṣottamaḥ //
KūPur, 1, 1, 30.2 jagrāha bhagavān viṣṇustāmeva puruṣottamaḥ //
KūPur, 1, 1, 76.2 tvaṃ pitā sarvabhūtānāṃ tvaṃ mātā puruṣottama //
KūPur, 1, 1, 82.1 tvatprasādādasaṃdigdhamutpannaṃ puruṣottama /
KūPur, 1, 4, 3.2 niyantā kaśca sarveṣāṃ vadasva puruṣottama //
KūPur, 1, 7, 40.1 utsasarjāsurān sṛṣṭvā tāṃ tanuṃ puruṣottamaḥ /
KūPur, 1, 9, 7.2 āśritya śeṣaśayanaṃ suṣvāpa puruṣottamaḥ //
KūPur, 1, 9, 16.2 mahāyogeśvaraṃ māṃ tvaṃ jānīhi puruṣottamam //
KūPur, 1, 10, 76.2 mamaiva dakṣiṇādaṅgād vāmāṅgāt puruṣottamaḥ //
KūPur, 1, 11, 18.1 teṣāṃ tad vacanaṃ śrutvā munīnāṃ puruṣottamaḥ /
KūPur, 1, 11, 34.2 tayedaṃ bhrāmayedīśo māyāvī puruṣottamaḥ //
KūPur, 1, 15, 21.3 kūṭasthaṃ jagatāmekaṃ purāṇaṃ puruṣottamam //
KūPur, 1, 15, 31.1 avadhyaḥ sarvabhūtānāṃ tvāmṛte puruṣottama /
KūPur, 1, 15, 35.1 niśamya vaiṣṇavaṃ vākyaṃ praṇamya puruṣottamam /
KūPur, 1, 15, 77.1 gatvā hiraṇyanayanaṃ hatvā taṃ puruṣottamaḥ /
KūPur, 1, 15, 88.2 nārāyaṇe mahāyogamavāpa puruṣottame //
KūPur, 1, 15, 169.2 tatraivāvirabhūd daityairyuddhāya puruṣottamaḥ //
KūPur, 1, 16, 69.2 sa devakāryāṇi sadā karoti puruṣottamaḥ //
KūPur, 1, 21, 25.1 rājyaṃ pālayatāvaśyaṃ bhagavān puruṣottamaḥ /
KūPur, 1, 21, 72.1 svavarṇāśramadharmeṇa pūjyo 'yaṃ puruṣottamaḥ /
KūPur, 1, 24, 1.2 atha devo hṛṣīkeśo bhagavān puruṣottamaḥ /
KūPur, 1, 24, 43.3 dvādaśaiva sahasrāṇi ślokānāṃ puruṣottama //
KūPur, 1, 24, 81.2 nānavāptaṃ tvayā tāta vidyate puruṣottama //
KūPur, 1, 24, 88.1 tvaṃ hi nārāyaṇaḥ sākṣāt sarvātmā puruṣottamaḥ /
KūPur, 1, 26, 10.2 teṣāṃ naśyatu tat pāpaṃ bhaktānāṃ puruṣottame //
KūPur, 1, 28, 9.1 vinindanti mahādevaṃ brāhmaṇān puruṣottamam /
KūPur, 1, 29, 70.1 yathā nārāyaṇaḥ śreṣṭho devānāṃ puruṣottamaḥ /
KūPur, 1, 48, 23.2 anekadhā vibhaktāṅgaḥ krīḍate puruṣottamaḥ //
KūPur, 1, 49, 32.1 cākṣuṣe 'pyantare caiva vaikuṇṭhaḥ puruṣottamaḥ /
KūPur, 1, 51, 34.2 nārāyaṇaṃ namaskṛtya bhāvena puruṣottamam //
KūPur, 2, 1, 23.2 bhavantamekaṃ śaraṇaṃ prapannāḥ puruṣottamam //
KūPur, 2, 1, 28.1 evamukte tu munayaḥ prāpaśyan puruṣottamam /
KūPur, 2, 3, 17.2 procyate bhagavān prāṇaḥ sarvajñaḥ puruṣottamaḥ //
KūPur, 2, 5, 35.2 tvamavyayaḥ śāśvatadharmagoptā sanātanastvaṃ puruṣottamo 'si //
KūPur, 2, 11, 118.1 tasmādeṣa mahāyogī madbhaktaiḥ puruṣottamaḥ /
KūPur, 2, 26, 33.1 ekādaśyāṃ nirāhāro dvādaśyāṃ puruṣottamam /
KūPur, 2, 34, 35.2 puṇyamāyatanaṃ viṣṇostatrāste puruṣottamaḥ //
KūPur, 2, 34, 63.2 so 'ntaryāmī sa puruṣo hyahaṃ vai puruṣottamaḥ //
KūPur, 2, 36, 57.1 yatreśvaro mahādevo viṣṇurvā puruṣottamaḥ /
KūPur, 2, 37, 56.1 ka eṣa puruṣo deva bhītāḥ sma puruṣottama /
KūPur, 2, 37, 77.1 saṃhṛtya sakalaṃ viśvaṃ kalpānte puruṣottamaḥ /
KūPur, 2, 44, 120.1 evamuktvā śriyaṃ devīmādāya puruṣottamaḥ /
Liṅgapurāṇa
LiPur, 1, 11, 1.3 vāmadevaṃ mahātmānaṃ purāṇapuruṣottamam //
LiPur, 1, 20, 1.3 bhavaṃ ca dṛṣṭavāṃstena brahmaṇā puruṣottamaḥ //
LiPur, 1, 20, 4.1 nārāyaṇamukhodgīrṇasarvātmā puruṣottamaḥ /
LiPur, 1, 36, 1.2 pūjayā tasya saṃtuṣṭo bhagavānpuruṣottamaḥ /
LiPur, 1, 36, 8.1 tvatprasādātsvayaṃ viṣṇuḥ sattvena puruṣottamaḥ /
LiPur, 1, 36, 12.1 saṃkarṣaṇa mahābhāga pradyumna puruṣottama /
LiPur, 1, 36, 17.2 kathaṃ stoṣyāmi deveśaṃ pūjyaś ca puruṣottamaḥ //
LiPur, 1, 36, 56.2 sasarja bhagavān viṣṇuḥ svadehātpuruṣottamaḥ //
LiPur, 1, 37, 25.1 tvaramāṇo'tha saṃgamya dadarśa puruṣottamam /
LiPur, 1, 62, 32.1 tataḥ sa paramaṃ jñānamavāpya puruṣottamam /
LiPur, 1, 64, 23.1 evamuktvā ghṛṇī vipraṃ bhagavān puruṣottamaḥ /
LiPur, 1, 71, 64.2 tāndṛṣṭvā cintayāmāsa bhagavānpuruṣottamaḥ //
LiPur, 1, 71, 72.3 vicāryaivaṃ tatasteṣāṃ bhagavānpuruṣottamaḥ /
LiPur, 1, 71, 96.1 tapasā prāpya sarvajñaṃ tuṣṭāva puruṣottamaḥ /
LiPur, 1, 80, 3.2 garuḍasya tathā skandhamāruhya puruṣottamaḥ //
LiPur, 1, 98, 9.1 tvameva devadeveśa gatirnaḥ puruṣottama /
LiPur, 1, 98, 179.2 bhaktyā vaśīkṛto nūnaṃ tvayāhaṃ puruṣottama //
LiPur, 1, 100, 28.1 papāta ca tadā bhūmau visaṃjñaḥ puruṣottamaḥ /
LiPur, 1, 107, 21.2 śrutvā teṣāṃ tadā vākyaṃ bhagavānpuruṣottamaḥ //
LiPur, 2, 5, 15.2 tatra nārāyaṇo devastāmāha puruṣottamaḥ //
LiPur, 2, 5, 25.1 śrīvatsavakṣasaṃ devaṃ puruṣaṃ puruṣottamam /
LiPur, 2, 5, 117.2 tāmādāya gato viṣṇuḥ svasthānaṃ puruṣottamaḥ //
LiPur, 2, 5, 141.2 trāhyāvāṃ puṇḍarīkākṣa nātho 'si puruṣottama //
LiPur, 2, 7, 6.1 nārāyaṇaṃ japennityaṃ praṇamya puruṣottamam /
Matsyapurāṇa
MPur, 13, 34.1 gaṅgāyāṃ maṅgalā nāma vimilā puruṣottame /
MPur, 22, 37.1 gokarṇaṃ gajakarṇaṃ ca tathā ca puruṣottamaḥ /
MPur, 54, 20.1 ārdrāsu keśāḥ puruṣottamasya saṃpūjanīyā haraye namaste /
MPur, 54, 24.1 salakṣmīkaṃ sabhāryāya kāñcanaṃ puruṣottamam /
MPur, 55, 7.2 svātīṣu jaṅghe puruṣottamāya dhātre viśākhāsu ca jānudeśam //
MPur, 71, 7.1 agnayo mā praṇaśyantu devatāḥ puruṣottama /
MPur, 164, 7.1 kiyatā caiva kālena śete vai puruṣottamaḥ /
MPur, 166, 4.2 tatsarvamaravindākṣa ādatte puruṣottamaḥ //
MPur, 167, 5.2 yaścānyaḥ puruṣākhyaḥ syātsa eṣa puruṣottamaḥ //
MPur, 167, 36.2 babhāṣe meghatulyena svareṇa puruṣottamaḥ //
MPur, 170, 24.1 jānīvastvāṃ viśvayoniṃ tvāmekaṃ puruṣottamam /
Varāhapurāṇa
VarPur, 27, 38.1 yaścaitat paṭhate janma mātṝṇāṃ puruṣottama /
Viṣṇupurāṇa
ViPur, 1, 2, 5.2 praṇamya sarvabhūtastham acyutaṃ puruṣottamam //
ViPur, 1, 2, 31.1 sa eva kṣobhako brahman kṣobhyaś ca puruṣottamaḥ /
ViPur, 1, 4, 23.2 mūrtāmūrtamadṛśyaṃ ca dṛśyaṃ ca puruṣottama //
ViPur, 1, 12, 33.2 devadeva jagannātha pareśa puruṣottama /
ViPur, 1, 12, 59.1 yad bhūtaṃ yac ca vai bhavyaṃ puruṣottama tad bhavān /
ViPur, 1, 14, 16.2 ārādhanīyo bhagavān anādiḥ puruṣottamaḥ //
ViPur, 1, 14, 37.2 tam ātmarūpiṇaṃ devaṃ natāḥ sma puruṣottamam //
ViPur, 1, 15, 52.2 puruṣottamākhyam adrīśaṃ viṣṇor āyatanaṃ yayau //
ViPur, 1, 15, 58.1 brahmākṣaram ajaṃ nityaṃ yathāsau puruṣottamaḥ /
ViPur, 1, 15, 148.1 śailair ākrāntadeho 'pi yaḥ smaran puruṣottamam /
ViPur, 1, 19, 64.2 namas te puṇḍarīkākṣa namas te puruṣottama /
ViPur, 1, 19, 75.2 kimapyacintyaṃ tava rūpam asti tasmai namas te puruṣottamāya //
ViPur, 1, 20, 8.1 tuṣṭāva ca punar dhīmān anādiṃ puruṣottamam /
ViPur, 1, 20, 13.2 viśvaṃ yataś caitad aviśvahetor namo 'stu tasmai puruṣottamāya //
ViPur, 1, 22, 25.2 sattvaṃ guṇaṃ samāśritya jagataḥ puruṣottamaḥ //
ViPur, 2, 8, 118.1 yasyām iṣṭvā mahāyajñairyajñeśaṃ puruṣottamam /
ViPur, 3, 1, 41.1 cākṣuṣe cāntare devo vaikuṇṭhaḥ puruṣottamaḥ /
ViPur, 3, 17, 20.2 niśācarātmane tasmai namaste puruṣottama //
ViPur, 4, 3, 5.3 āha bhagavān anādipuruṣaḥ puruṣottamo yauvanāśvasya māndhātuḥ purukutsanāmā putras tam aham anupraviśya tān aśeṣaduṣṭagandharvān upaśamaṃ nayiṣyāmīti //
ViPur, 4, 4, 12.1 tataścāsamañjasacaritānukāribhiḥ sāgarair apadhvastayajñaiḥ sanmārge jagati devāḥ sakalavidyāmayam asaṃspṛṣṭam aśeṣadoṣair bhagavataḥ puruṣottamasyāṃśabhūtaṃ kapilaṃ praṇamya tadartham ūcuḥ //
ViPur, 4, 13, 20.1 dvārakāvāsī janas tu tam āyāntam avekṣya bhagavantam ādipuruṣaṃ puruṣottamam avanibhārāvataraṇāyāṃśena mānuṣarūpadhāriṇaṃ praṇipatyāha //
ViPur, 5, 1, 3.1 cakāra yāni karmāṇi bhagavānpuruṣottamaḥ /
ViPur, 5, 1, 50.2 mahāvibhūtisaṃsthāna namaste puruṣottama //
ViPur, 5, 17, 6.1 yajñeṣu yajñapuruṣaḥ puruṣaiḥ puruṣottamaḥ /
ViPur, 5, 17, 33.2 aṃśāvatāraṃ puruṣottamasya anādimadhyāntamayasya viṣṇoḥ //
ViPur, 5, 33, 41.2 kṛṣṇa kṛṣṇa jagannātha jāne tvāṃ puruṣottamam /
ViPur, 5, 38, 45.2 sāratā yābhavan mūrtā sa gataḥ puruṣottamaḥ //
ViPur, 5, 38, 78.2 tadicchāmaḥ patiṃ prāptuṃ viprendra puruṣottamam //
ViPur, 5, 38, 82.1 matprasādena bhartāraṃ labdhvā tu puruṣottamam /
ViPur, 6, 1, 47.1 yadā yadā na yajñānām īśvaraḥ puruṣottamaḥ /
ViPur, 6, 4, 42.2 yajñeśvaro yajñapumān puruṣaiḥ puruṣottamaḥ //
ViPur, 6, 6, 1.2 svādhyāyasaṃyamābhyāṃ sa dṛśyate puruṣottamaḥ /
ViPur, 6, 8, 59.2 nāpakṣayaṃ ca samupaity avikalpavastu yas taṃ nato 'smi puruṣottamam īśam īḍyam //
Viṣṇusmṛti
ViSmṛ, 1, 51.2 varāha bhīma govinda purāṇa puruṣottama //
ViSmṛ, 1, 56.2 saptaśīrṣādhvaraguro purāṇapuruṣottama //
ViSmṛ, 1, 58.1 tathā viditavedyānāṃ gatis tvaṃ puruṣottama /
ViSmṛ, 99, 23.1 nimeṣamātraṃ ca vinā kṛtāhaṃ na jātu tiṣṭhe puruṣottamena //
Abhidhānacintāmaṇi
AbhCint, 1, 25.2 devādhidevabodhadapuruṣottamavītarāgāptāḥ //
AbhCint, 2, 128.1 viṣṇurjiṣṇujanārdanau harihṛṣīkeśācyutāḥ keśavo dāśārhaḥ puruṣottamo 'bdhiśayanopendrāvajendrānujau /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 397.2 ajo harirvāsudevo daityāriḥ puruṣottamaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 15, 20.1 so 'haṃ nṛpendra rahitaḥ puruṣottamena sakhyā priyeṇa suhṛdā hṛdayena śūnyaḥ /
BhāgPur, 1, 16, 37.1 kā vā saheta virahaṃ puruṣottamasya premāvalokarucirasmitavalgujalpaiḥ /
BhāgPur, 3, 9, 19.2 reme nirastaviṣayo 'py avaruddhadehas tasmai namo bhagavate puruṣottamāya //
BhāgPur, 3, 26, 9.2 prakṛteḥ puruṣasyāpi lakṣaṇaṃ puruṣottama /
BhāgPur, 3, 29, 12.2 ahaituky avyavahitā yā bhaktiḥ puruṣottame //
BhāgPur, 8, 6, 26.2 iti devān samādiśya bhagavān puruṣottamaḥ /
BhāgPur, 8, 6, 30.2 abhyabhāṣata tat sarvaṃ śikṣitaṃ puruṣottamāt //
BhāgPur, 8, 7, 4.2 iti tūṣṇīṃ sthitān daityān vilokya puruṣottamaḥ /
BhāgPur, 11, 6, 14.2 kālasya te prakṛtipūruṣayoḥ parasya śaṃ nas tanotu caraṇaḥ puruṣottamasya //
BhāgPur, 11, 6, 25.1 yaduvaṃśe 'vatīrṇasya bhavataḥ puruṣottama /
Bhāratamañjarī
BhāMañj, 6, 166.2 manmayā dhṛtimanto māṃ bhajante puruṣottamam //
Garuḍapurāṇa
GarPur, 1, 4, 6.1 anādinidhano dhātā tvanantaḥ puruṣottamaḥ /
GarPur, 1, 12, 3.60 oṃ puruṣottamāya namaḥ //
GarPur, 1, 13, 3.2 halamādāya saunande namaste puruṣottama //
GarPur, 1, 13, 12.1 kṛtvā rakṣasva māṃ viṣṇo namaste puruṣottama /
GarPur, 1, 15, 8.2 paramaḥ parabhūtaśca puruṣottama īśvaraḥ //
GarPur, 1, 29, 1.2 trailokyamohinīṃ vakṣye puruṣottamamukhyakām /
GarPur, 1, 29, 2.2 puruṣottama apratirūpa lakṣmīnivāsa jagatkṣobhaṇa sarvastrīhṛdayadāraṇa tribhuvanamadonmādanakara surāsuramanujasundarī janamanāṃsi tāpaya tāpaya śoṣaya śoṣaya māraya māraya stambhaya stambhaya drāvaya drāvaya ākarṣaya ākarṣaya paramasubhaga sarvasaubhāgyakara sarvakāmaprada amukaṃ hana hana cakreṇa gadayā khaḍgena sarvabāṇair bhinddhi bhinddhi pāśena kuṭṭa kuṭṭa aṅkuśena tāḍaya tāḍaya turu turu kiṃ tiṣṭhasi tāraya tāraya yāvatsamīhitaṃ me siddhaṃ bhavati hrīṃ phaṭ namaḥ //
GarPur, 1, 29, 3.2 klīṃ puruṣottamāya trailokyamohanāya namaḥ //
GarPur, 1, 45, 29.2 puruṣottamo'ṣṭabhiḥ syānnavavyūho navāṅkitaḥ //
GarPur, 1, 66, 3.1 puruṣottamaścāṣṭamaḥ syānna vyūho daśātmakaḥ /
GarPur, 1, 66, 7.2 puruṣottamo mahākālastīrthānyetāni śaṅkara //
GarPur, 1, 83, 9.1 tathā gadādharaṃ devaṃ mādhavaṃ puruṣottamam /
GarPur, 1, 86, 19.2 jñānaṃ prāpya śriyaṃ putrānvrajanti puruṣottamam //
GarPur, 1, 86, 20.1 puruṣottamarājasya sūryasya ca gaṇasya ca /
GarPur, 1, 86, 28.1 sarvānkāmānavāpnoti sampūjya puruṣottamam /
GarPur, 1, 118, 4.1 yathākhaṇḍaṃ jagatsarvaṃ tvameva puruṣottama /
GarPur, 1, 131, 10.2 anantaṃ vāmanaṃ śauriṃ vaikuṇṭhaṃ puruṣottamam //
GarPur, 1, 137, 12.2 tadakṣayamameyātmankuruṣva puruṣottama //
Kṛṣiparāśara
KṛṣiPar, 1, 9.2 arcitāstena devāśca sa eva puruṣottamaḥ //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 14.2 bhaktyā dūrvāṅkuraiḥ puṃbhiḥ pūjitaḥ puruṣottamaḥ /
KAM, 1, 84.1 re re manuṣyāḥ puruṣottamasya karau na kasmān mukulīkurudhve /
KAM, 1, 177.2 smaradhvaṃ devadeveśaṃ purāṇapuruṣottamam //
Mukundamālā
MukMā, 1, 17.1 nāthe śrīpuruṣottame trijagatāmekādhipe cetasā sevye svasya padasya dātari pare nārāyaṇe tiṣṭhati /
Rasamañjarī
RMañj, 10, 5.1 akasmāccittavikṛtirakasmātpuruṣottamaḥ /
Dhanurveda
DhanV, 1, 44.2 taddhanurna vaśaṃ ghāti muktvaikaṃ puruṣottamam //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 78.1 setau sindhau sarasvatyāṃ gokarṇe puruṣottame /
GokPurS, 8, 31.2 nāmasaṃkīrtanaṃ kurvant samīpaṃ puruṣottamaḥ //
Haribhaktivilāsa
HBhVil, 3, 205.2 nāsayor netrayugale'niruddhaṃ puruṣottamam /
HBhVil, 5, 104.1 bhūdharo viśvamūrtiś ca vaikuṇṭhaḥ puruṣottamaḥ /
HBhVil, 5, 279.1 cakraṃ padmaṃ tathā śaṅkhaṃ gadāṃ ca puruṣottamaḥ /
HBhVil, 5, 461.2 saptabhir baladevas tu aṣṭabhiḥ puruṣottamaḥ //
HBhVil, 5, 471.1 dadāti vāñchitaṃ sarvam aṣṭabhiḥ puruṣottamaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 2.1 oṃ namaḥ śrīpuruṣottamāya /
SkPur (Rkh), Revākhaṇḍa, 20, 23.2 śayyāmadhyagataṃ devamapaśyaṃ puruṣottamam //
SkPur (Rkh), Revākhaṇḍa, 195, 4.2 puruṣottamaṃ divi paraṃ devatīrthaṃ parātparam //
SkPur (Rkh), Revākhaṇḍa, 198, 72.2 gayāyāṃ vimalā nāma maṅgalā puruṣottame //
Sātvatatantra
SātT, 3, 37.1 kiṃ vā vaikuṇṭhalokeśaḥ śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 3, 51.1 ataḥ sarvam etenāpi śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 3, 53.1 sa eva sarvalokānām ārādhyaḥ puruṣottamaḥ /
SātT, 4, 45.3 niṣedhanīyaṃ tat tāsāṃ bhaktānāṃ puruṣottame //
SātT, 4, 63.1 etaccharaṇasampanno bhaktimān puruṣottame /
SātT, 5, 38.2 yataḥ kaliyugasyādau bhagavān puruṣottamaḥ //
SātT, 8, 3.1 śaraṇaṃ me jagannāthaḥ śrīkṛṣṇaḥ puruṣottamaḥ /
SātT, 8, 16.2 tato 'dhiko 'sti ko devaḥ śrīkṛṣṇāt puruṣottamāt //
SātT, 9, 12.2 samāhitamanā vipra prāñjaliḥ puruṣottamam //