Occurrences

Amaruśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harṣacarita
Kirātārjunīya
Nāṭyaśāstra
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Gītagovinda
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Caurapañcaśikā
Gheraṇḍasaṃhitā
Rasikasaṃjīvanī

Amaruśataka
AmaruŚ, 1, 57.1 śrutvā nāmāpi yasya sphuṭaghanapulakaṃ jāyate'ṅgaṃ samantāt dṛṣṭvā yasyānanenduṃ bhavati vapuridaṃ candrakāntānukāri /
AmaruŚ, 1, 78.2 viśrabdhaṃ paricumbya jātapulakāmālokya gaṇḍasthalīṃ lajjānamramukhī priyeṇa hasatā bālā ciraṃ cumbitā //
Bodhicaryāvatāra
BoCA, 8, 152.2 saṃjātapulako hṛṣṭaḥ paribhokṣye sukhotsavam //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 232.2 kulatthasthūlapulakam urujaṅghoruvistṛtam //
BKŚS, 24, 59.1 tataḥ pṛthulitair netraiḥ pulakāliṅgitatvacaḥ /
Daśakumāracarita
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 3, 114.1 praviśya caikapārśve phullapuṣpanirantarakuraṇṭapotapaṅktibhittiparigataṃ garbhagṛham avanipatitāruṇāśokalatāmayam abhinavakusumakorakapulakalāñchitaṃ pratyagrapravālapaṭalapāṭalaṃ kapāṭam udghāṭya prāvikṣam tatra cāsītsvāstīrṇaṃ kusumaśayanam suratopakaraṇavastugarbhāścabhṛṅgārakaḥ //
DKCar, 2, 5, 15.1 sāpi kimapyutkampinā romodbhedavatā vāmapārśvena sukhāyamānena mandamandajṛmbhikārambhamantharāṅgī tvaṅgadagrapakṣmaṇoś cakṣuṣor alasatāntatārakeṇānatipakvanidrākaṣāyitāpāṅgaparabhāgena yugaleneṣadunmiṣantī trāsavismayaharṣarāgaśaṅkāvilāsavibhramavyavahitāni vrīḍāntarāṇi kāni kānyapi kāmenādbhutānubhāvenāvasthāntarāṇi kāryamāṇā parijanaprabodhanodyatāṃ giraṃ kāmāvegaparavaśaṃ hṛdayamaṅgāni ca sādhvasāyāsasaṃbadhyamānasvedapulakāni kathaṃ kathamapi nigṛhya saspṛheṇa madhurakūṇitatribhāgena mandamandapracāritena cakṣuṣā madaṅgāni nirvarṇya dūrotsarpitapūrvakāyāpi tasmin eva śayane sacakitamaśayiṣṭa //
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 4, 8.2 cakāsayantīm aravindajaṃ rajaḥ pariśramāmbhaḥpulakena sarpatā //
Kir, 9, 38.1 āśu kāntam abhisāritavatyā yoṣitaḥ pulakaruddhakapolam /
Kir, 9, 41.1 yoṣitaḥ pulakarodhi dadhatyā gharmavāri navasaṃgamajanma /
Kir, 12, 40.2 gharmajanitapulakena lasadgajamauktikāvaliguṇena vakṣasā //
Nāṭyaśāstra
NāṭŚ, 6, 69.3 tasya pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhir anubhāvair abhinayaḥ prayoktavyaḥ /
Viṣṇupurāṇa
ViPur, 5, 13, 30.2 pulakāñcitasarvāṅgī vikāsinayanotpalā //
ViPur, 5, 13, 54.2 pulakodgamasasyāya svedāmbughanatāṃ gatau //
ViPur, 5, 17, 25.2 pulakāñcitasarvāṅgastadākrūro 'bhavanmune //
ViPur, 5, 18, 25.2 udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam //
Śatakatraya
ŚTr, 2, 101.1 cumbanto gaṇḍabhittīr alakavati mukhe sītkṛtānyādadhānā vakṣaḥsūtkañcukeṣu stanabharapulakodbhedam āpādayantaḥ /
ŚTr, 2, 102.1 keśānākulayan dṛśo mukulayan vāso balād ākṣipannātanvan pulakodgamaṃ prakaṭayann āvegakampaṃ śanaiḥ /
Ṛtusaṃhāra
ṚtuS, Caturthaḥ sargaḥ, 18.2 saṃhṛṣyamāṇapulakorupayodharāntā abhyañjanaṃ vidadhati pramadāḥ suśobhāḥ //
Amaraughaśāsana
AmarŚās, 1, 26.1 vivekabodhasaṃtoṣaharṣapulakakṣamopaśamadhyānajñānotsavarāgavairāgyānandakampamūrchāvikāramanovāsanādīni prakṛtisvarūpāṇi //
Bhāgavatapurāṇa
BhāgPur, 1, 6, 18.1 premātibharanirbhinnaḥ pulakāṅgo 'tinirvṛtaḥ /
BhāgPur, 3, 2, 5.1 pulakodbhinnasarvāṅgo muñcan mīladdṛśā śucaḥ /
BhāgPur, 4, 12, 18.2 viklidyamānahṛdayaḥ pulakācitāṅgo nātmānamasmaradasāviti muktaliṅgaḥ //
Bhāratamañjarī
BhāMañj, 1, 255.1 uṣasyamādhavodyānamādhavīṃ pulakāṅkurām /
BhāMañj, 1, 577.1 āliṅgya tāṃ pulakapīnakapolabhāgām unnidranīlanalināyatacārunetrām /
BhāMañj, 1, 668.1 atha taddarśanānandapulakāṅkurito vyadhāt /
BhāMañj, 5, 214.2 tadabhūdbhūmipālānāṃ kapolapulakadyutiḥ //
BhāMañj, 5, 557.2 uvāca kalpayanvīravaktreṣu pulakaśriyam //
BhāMañj, 6, 423.1 rājñāṃ śirobhiḥ pṛthivīmāstīrya pulakojjvalaḥ /
BhāMañj, 6, 431.2 uvāca dhanyatāmānī pulakālaṃkṛtākṛtiḥ //
BhāMañj, 8, 168.1 asṛkprasaragarvitaḥ pulakadaṇḍagaṇḍānano madādativiśṛṅkhalaḥ skhalitapādacārakramaḥ /
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 126.2 recakaṃ pulakaṃ hrāsaṃ śodhanaṃ kālapālakam //
Gītagovinda
GītGov, 1, 48.2 cāru cucumba nitambavatī dayitam pulakaiḥ anukūle /
GītGov, 2, 8.1 vipulapulakabhujapallavavalayitaballavayuvatisahasram /
GītGov, 2, 25.1 alasanimīlitalocanayā pulakāvalilalitakapolam /
GītGov, 6, 18.1 vipulapulakapāliḥ sphītasītkāram antar janitajaḍimakākuvyākulam vyāharantī /
GītGov, 7, 31.1 vipulapulakapṛthuvepathubhaṅgā /
GītGov, 7, 38.2 mṛgamadatilakam likhati sapulakam mṛgam iva rajanīkare //
GītGov, 11, 52.1 vipulapulakabharadanturitam ratikelikalābhiḥ adhīram /
Kathāsaritsāgara
KSS, 3, 3, 130.1 ityuktaḥ pulakotkampasaṃkṣobhākulayā tayā /
Rājanighaṇṭu
RājNigh, 13, 137.2 recakaṃ pulakaṃ caiva śodhakaṃ kālapālakam //
Ānandakanda
ĀK, 2, 10, 2.1 taddugdhaṃ hemakaṅkuṣṭhaṃ pulakaṃ recanaṃ tathā /
Āryāsaptaśatī
Āsapt, 2, 216.2 bālākapolapulakaṃ vilokya nihito 'smi śirasi padā //
Āsapt, 2, 339.1 praṇamati paśyati cumbati saṃśliṣyati pulakamukulitair aṅgaiḥ /
Āsapt, 2, 345.1 patipulakadūnagātrī svachāyāvīkṣaṇe'pi yā sabhayā /
Āsapt, 2, 371.1 premalaghūkṛtakeśavavakṣobharavipulapulakakucakalaśā /
Caurapañcaśikā
CauP, 1, 35.2 udbhinnaromapulakair bahubhiḥ samantāj jāgarti rakṣati vilokayati smarāmi //
Gheraṇḍasaṃhitā
GherS, 7, 15.1 ānandāśrupulakena daśābhāvaḥ prajāyate /
Rasikasaṃjīvanī
RSaṃjīv zu AmaruŚ, 36.2, 5.0 atinirbharāśleṣeṇāvāmanau vāmanau kṛtau yau kucau tatra prakarṣeṇodbhūtaḥ pulakodgamo yasyāḥ sā tathoktā //