Occurrences

Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Carakasaṃhitā
Ca, Sū., 1, 8.2 ātreyo gautamaḥ sāṃkhyaḥ pulastyo nārado'sitaḥ //
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 1, 2, 110.5 pulastyatīrthayātrā ca nāradena maharṣiṇā //
MBh, 1, 59, 10.2 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ //
MBh, 1, 60, 4.1 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 1, 60, 7.1 rākṣasāstu pulastyasya vānarāḥ kiṃnarāstathā /
MBh, 1, 114, 42.1 marīcir aṅgirāścaiva pulastyaḥ pulahaḥ kratuḥ /
MBh, 1, 172, 9.1 tathā pulastyaḥ pulahaḥ kratuścaiva mahākratum /
MBh, 1, 172, 10.1 pulastyastu vadhāt teṣāṃ rakṣasāṃ bharatarṣabha /
MBh, 1, 172, 15.1 evam uktaḥ pulastyena vasiṣṭhena ca dhīmatā /
MBh, 2, 7, 15.1 medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 2, 11, 15.2 pulastyaśca kratuścaiva prahrādaḥ kardamastathā /
MBh, 3, 80, 11.3 pulastyasya sakāśād vai sarvam etad upaśrutam //
MBh, 3, 80, 15.2 dadarśādbhutasaṃkāśaṃ pulastyam ṛṣisattamam //
MBh, 3, 80, 22.1 pulastya uvāca /
MBh, 3, 80, 29.1 pulastya uvāca /
MBh, 3, 81, 1.1 pulastya uvāca /
MBh, 3, 81, 105.1 pulastya uvāca /
MBh, 3, 81, 112.3 pulastya uvāca /
MBh, 3, 82, 1.1 pulastya uvāca /
MBh, 3, 83, 1.1 pulastya uvāca /
MBh, 3, 83, 96.2 evam uktvābhyanujñāpya pulastyo bhagavān ṛṣiḥ /
MBh, 3, 83, 97.2 pulastyavacanāccaiva pṛthivīm anucakrame //
MBh, 3, 258, 12.1 pulastyo nāma tasyāsīn mānaso dayitaḥ sutaḥ /
MBh, 3, 259, 1.2 pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ /
MBh, 5, 115, 11.2 cyavanaśca sukanyāyāṃ pulastyaḥ saṃdhyayā yathā //
MBh, 9, 44, 9.1 pitāmahaḥ pulastyaśca pulahaśca mahātapāḥ /
MBh, 12, 160, 16.1 marīcim ṛṣim atriṃ ca pulastyaṃ pulahaṃ kratum /
MBh, 12, 200, 17.2 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum //
MBh, 12, 201, 4.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 306, 59.1 nāradasyāsureścaiva pulastyasya ca dhīmataḥ /
MBh, 12, 321, 33.2 marīcir aṅgirātriśca pulastyaḥ pulahaḥ kratuḥ //
MBh, 12, 322, 27.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 326, 81.1 tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam /
MBh, 12, 327, 29.1 marīcir aṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 327, 61.1 marīcir aṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 13, 15, 20.2 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ //
MBh, 13, 27, 4.1 atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 13, 92, 20.1 pitāmahaḥ pulastyaśca vasiṣṭhaḥ pulahastathā /
Manusmṛti
ManuS, 1, 35.1 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum /
ManuS, 3, 198.2 pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ //
Rāmāyaṇa
Rām, Ār, 13, 8.2 pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā //
Rām, Su, 21, 6.2 mānaso brahmaṇaḥ putraḥ pulastya iti viśrutaḥ //
Rām, Su, 21, 7.1 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ /
Rām, Utt, 2, 4.2 pulastyo nāma brahmarṣiḥ sākṣād iva pitāmahaḥ //
Rām, Utt, 2, 18.2 pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam //
Rām, Utt, 2, 21.2 gṛhītvā tanayāṃ gatvā pulastyam idam abravīt //
Rām, Utt, 3, 1.1 atha putraḥ pulastyasya viśravā munipuṃgavaḥ /
Rām, Utt, 4, 4.1 pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam /
Rām, Utt, 9, 10.1 etasminn antare rāma pulastyatanayo dvijaḥ /
Rām, Utt, 33, 1.2 ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ //
Rām, Utt, 33, 6.1 pulastya iti taṃ śrutvā vacanaṃ haihayādhipaḥ /
Rām, Utt, 33, 9.2 pulastyam āha rājendro harṣagadgadayā girā //
Rām, Utt, 33, 13.2 pulastyovāca rājānaṃ haihayānāṃ tadārjunam //
Rām, Utt, 33, 17.1 pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ /
Rām, Utt, 33, 19.1 pulastyenāpi saṃgamya rākṣasendraḥ pratāpavān /
Rām, Utt, 33, 20.1 pitāmahasutaścāpi pulastyo munisattamaḥ /
Rām, Utt, 33, 21.2 pulastyavacanāccāpi punar mokṣam avāptavān //
Rām, Utt, 81, 9.1 pulastyaśca kratuścaiva vaṣaṭkārastathaiva ca /
Agnipurāṇa
AgniPur, 11, 2.1 brahmātmajaḥ pulastyo 'bhūt viśravāstasya naikaṣī /
AgniPur, 17, 15.1 marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
AgniPur, 20, 13.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
Harivaṃśa
HV, 1, 29.1 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum /
HV, 7, 7.2 pulastyaś ca vasiṣṭhaś ca saptaite brahmaṇaḥ sutāḥ //
HV, 12, 14.1 kratur vasiṣṭhaḥ pulahaḥ pulastyo 'tris tathāṅgirāḥ /
HV, 13, 43.1 ete putrā mahātmānaḥ pulastyasya prajāpateḥ /
Kūrmapurāṇa
KūPur, 1, 2, 22.1 marīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum /
KūPur, 1, 7, 33.2 marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
KūPur, 1, 7, 36.1 pulastyaṃ ca tathodānād vyānācca pulahaṃ munim /
KūPur, 1, 8, 18.2 pulastyaḥ pulahaścaiva kratuḥ paramadharmavit //
KūPur, 1, 10, 86.1 marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
KūPur, 1, 12, 9.2 prītyāṃ pulastyo bhagavān dattātrimasṛjat prabhuḥ //
KūPur, 1, 18, 7.2 naraprakṛtayo viprāḥ pulastyasya vadāmi vaḥ //
KūPur, 1, 18, 8.2 pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat //
KūPur, 1, 19, 35.1 pulastya uvāca /
KūPur, 1, 24, 59.1 marīcimatriṃ pulahaṃ pulastyaṃ pracetasaṃ dakṣamathāpi kaṇvam /
KūPur, 1, 40, 4.1 pulastyaḥ pulahaścātrirvasiṣṭhaścāṅgirā bhṛguḥ /
KūPur, 2, 37, 124.1 gautamo 'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ /
Liṅgapurāṇa
LiPur, 1, 2, 30.2 purāṇakaraṇaṃ caiva pulastyasyājñayā guroḥ //
LiPur, 1, 5, 10.1 marīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum /
LiPur, 1, 5, 25.1 prītiṃ pulastyaḥ puṇyātmā kṣamāṃ tāṃ pulaho muniḥ /
LiPur, 1, 5, 42.2 prītyāṃ pulastyaś ca tathā janayāmāsa vai sutān //
LiPur, 1, 33, 21.1 gautamo 'triḥ sukeśaś ca pulastyaḥ pulahaḥ kratuḥ /
LiPur, 1, 38, 12.2 marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum //
LiPur, 1, 55, 26.1 tvaṣṭā viṣṇuḥ pulastyaś ca pulahaścātrireva ca /
LiPur, 1, 55, 39.2 pulastyādyāḥ kauśikāntā munayo munisattamāḥ //
LiPur, 1, 55, 45.2 dhātāryamā pulastyaś ca pulahaś ca prajāpatiḥ //
LiPur, 1, 63, 55.1 nava prakṛtayo devāḥ pulastyasya vadāmi vaḥ /
LiPur, 1, 63, 58.2 pulastyāya sa rājarṣistāṃ kanyāṃ pratyapādayat //
LiPur, 1, 63, 66.2 pulastyasya mṛgāḥ putrāḥ sarve vyāghrāś ca daṃṣṭriṇaḥ //
LiPur, 1, 64, 114.1 samprāptaś ca tadā satraṃ pulastyo brahmaṇaḥ sutaḥ /
LiPur, 1, 64, 120.1 pulastyena yaduktaṃ te sarvametadbhaviṣyati /
LiPur, 1, 64, 120.2 atha tasya pulastyasya vasiṣṭhasya ca dhīmataḥ //
LiPur, 1, 70, 182.2 marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum //
LiPur, 1, 70, 188.2 pulastyaṃ ca tathodānādvyānācca pulahaṃ punaḥ //
LiPur, 1, 70, 290.1 pulastyo'trir vasiṣṭhaś ca pitaro 'gnistathaiva ca /
LiPur, 1, 70, 291.2 prītiṃ caiva pulastyāya kṣamāṃ vai pulahāya ca //
LiPur, 1, 98, 101.1 pulastyaḥ pulaho 'gastyo jātūkarṇyaḥ parāśaraḥ /
LiPur, 2, 11, 16.1 pulastyaḥ śaśabhṛnmauliḥ prītiḥ kāntā pinākinaḥ /
Matsyapurāṇa
MPur, 15, 4.2 pulastyaputrāḥ śataśastapoyogasamanvitāḥ //
MPur, 43, 38.2 tato gatvā pulastyastu hy arjunaṃ saṃprasādayan //
MPur, 43, 39.1 mumoca rakṣaḥ paulastyaṃ pulastyeneha sāntvitam /
MPur, 102, 19.1 marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
MPur, 126, 3.1 dhātāryamā pulastyaśca pulahaśca prajāpatī /
MPur, 133, 67.1 bhṛgurbharadvājavasiṣṭhagautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ /
MPur, 145, 89.2 manurdakṣo vasiṣṭhaśca pulastyaścāpi te daśa //
MPur, 171, 27.1 dakṣaṃ marīcimatriṃ ca pulastyaṃ pulahaṃ kratum /
Viṣṇupurāṇa
ViPur, 1, 1, 22.2 samprāptaś ca tadā tatra pulastyo brahmaṇaḥ sutaḥ //
ViPur, 1, 1, 24.1 pulastya uvāca /
ViPur, 1, 1, 28.2 pulastyena yad uktaṃ te sarvam etad bhaviṣyati //
ViPur, 1, 1, 29.1 iti pūrvaṃ vasiṣṭhena pulastyena ca dhīmatā /
ViPur, 1, 7, 5.1 bhṛguṃ pulastyaṃ pulahaṃ kratum aṅgirasaṃ tathā /
ViPur, 1, 7, 23.2 pulastyaḥ pulahaś caiva kratuś carṣivaras tathā //
ViPur, 1, 10, 9.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
ViPur, 1, 11, 45.1 pulastya uvāca /
ViPur, 2, 10, 3.1 dhātā kṛtasthalā caiva pulastyo vāsukistathā /
ViPur, 2, 15, 4.1 tasya śiṣyo nidāgho 'bhūtpulastyatanayaḥ purā /
ViPur, 2, 15, 6.2 samṛddhamatiramyaṃ ca pulastyena niveśitam //
ViPur, 6, 8, 49.1 pulastyavaradānena mamāpy etat smṛtiṃ gatam /
Bhāgavatapurāṇa
BhāgPur, 3, 8, 9.1 provāca mahyaṃ sa dayālur ukto muniḥ pulastyena purāṇam ādyam /
BhāgPur, 3, 12, 22.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
BhāgPur, 3, 12, 24.1 pulaho nābhito jajñe pulastyaḥ karṇayor ṛṣiḥ /
BhāgPur, 3, 24, 22.2 śraddhām aṅgirase 'yacchat pulastyāya havirbhuvam //
BhāgPur, 4, 1, 36.1 pulastyo 'janayat patnyām agastyaṃ ca havirbhuvi /
Bhāratamañjarī
BhāMañj, 1, 1009.1 tataḥ sametya kṛpayā pulastyo munibhiḥ saha /
BhāMañj, 19, 38.2 marīcyatripulastyādyā ........ //
Garuḍapurāṇa
GarPur, 1, 5, 3.1 marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum /
GarPur, 1, 5, 14.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
GarPur, 1, 5, 30.1 pulastyaḥ pulahaścaiva kratuścarṣivarastathā /
GarPur, 1, 15, 72.1 atrir vasiṣṭhaḥ pulahaḥ pulastyaḥ kutsa eva ca /
GarPur, 1, 58, 8.1 dhātā kratusthalā caiva pulastyo vāsukistathā /
GarPur, 1, 87, 2.1 marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
GarPur, 1, 135, 5.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 14.1 pulastyaḥ /
Skandapurāṇa
SkPur, 21, 45.2 pulahāya pulastyāya kratudakṣānalāya ca //
Haribhaktivilāsa
HBhVil, 3, 47.1 gāruḍe śrīnāradoktau viṣṇudharme ca pulastyoktau /
HBhVil, 3, 340.1 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 18.1 pulastyo lomaśaścaiva tathānye putrapautriṇaḥ /
SkPur (Rkh), Revākhaṇḍa, 11, 91.1 pulastyaḥ pulahaścaiva vasiṣṭhātreyakāśyapāḥ /
SkPur (Rkh), Revākhaṇḍa, 83, 5.1 pulastyo brahmaṇaḥ putro viśravāstasya vai sutaḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 6.1 marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum /
SkPur (Rkh), Revākhaṇḍa, 108, 9.1 kramātte cintitāḥ prājñāḥ pulastyaḥ pulahaḥ kratuḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 53.2 marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum //
SkPur (Rkh), Revākhaṇḍa, 146, 22.2 marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 26.1 gautamaśca pulastyaśca paulastyaḥ pulahaḥ kratuḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 3.1 pulastyaḥ pulaho vidvānkratuścaiva mahāmatiḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 6.2 mānaso brahmaṇaḥ putraḥ pulastyo nāma pārthiva /
Sātvatatantra
SātT, 1, 44.1 pulastyaḥ pulahaś caiva kratur dakṣo dvijottama /