Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa

Mahābhārata
MBh, 1, 60, 7.1 rākṣasāstu pulastyasya vānarāḥ kiṃnarāstathā /
MBh, 3, 80, 11.3 pulastyasya sakāśād vai sarvam etad upaśrutam //
MBh, 3, 259, 1.2 pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ /
MBh, 12, 306, 59.1 nāradasyāsureścaiva pulastyasya ca dhīmataḥ /
Manusmṛti
ManuS, 3, 198.2 pulastyasyājyapāḥ putrā vasiṣṭhasya sukālinaḥ //
Rāmāyaṇa
Rām, Su, 21, 7.1 pulastyasya tu tejasvī maharṣir mānasaḥ sutaḥ /
Rām, Utt, 2, 18.2 pulastyasyāśramaṃ divyam anveṣṭuṃ svasakhījanam //
Rām, Utt, 3, 1.1 atha putraḥ pulastyasya viśravā munipuṃgavaḥ /
Harivaṃśa
HV, 13, 43.1 ete putrā mahātmānaḥ pulastyasya prajāpateḥ /
Kūrmapurāṇa
KūPur, 1, 18, 7.2 naraprakṛtayo viprāḥ pulastyasya vadāmi vaḥ //
Liṅgapurāṇa
LiPur, 1, 2, 30.2 purāṇakaraṇaṃ caiva pulastyasyājñayā guroḥ //
LiPur, 1, 63, 55.1 nava prakṛtayo devāḥ pulastyasya vadāmi vaḥ /
LiPur, 1, 63, 66.2 pulastyasya mṛgāḥ putrāḥ sarve vyāghrāś ca daṃṣṭriṇaḥ //
LiPur, 1, 64, 120.2 atha tasya pulastyasya vasiṣṭhasya ca dhīmataḥ //