Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haribhaktivilāsa

Carakasaṃhitā
Ca, Cik., 1, 4, 3.2 te sarvāsām itikartavyatānām asamarthāḥ santo grāmyavāsakṛtamātmadoṣaṃ matvā pūrvanivāsam apagatagrāmyadoṣaṃ śivaṃ puṇyam udāraṃ medhyam agamyam asukṛtibhir gaṅgāprabhavam amaragandharvakiṃnarānucaritam anekaratnanicayamacintyādbhutaprabhāvaṃ brahmarṣisiddhacāraṇānucaritaṃ divyatīrthauṣadhiprabhavam atiśaraṇyaṃ himavantam amarādhipatiguptaṃ jagmur bhṛgvaṅgiro'trivasiṣṭhakaśyapāgastyapulastyavāmadevāsitagautamaprabhṛtayo maharṣayaḥ //
Mahābhārata
MBh, 1, 2, 110.5 pulastyatīrthayātrā ca nāradena maharṣiṇā //
MBh, 3, 83, 97.2 pulastyavacanāccaiva pṛthivīm anucakrame //
MBh, 12, 326, 81.1 tato rakṣaḥpatiṃ ghoraṃ pulastyakulapāṃsanam /
Rāmāyaṇa
Rām, Utt, 4, 4.1 pulastyavaṃśād udbhūtā rākṣasā iti naḥ śrutam /
Rām, Utt, 9, 10.1 etasminn antare rāma pulastyatanayo dvijaḥ /
Rām, Utt, 33, 17.1 pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ /
Rām, Utt, 33, 21.2 pulastyavacanāccāpi punar mokṣam avāptavān //
Agnipurāṇa
AgniPur, 20, 13.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
Liṅgapurāṇa
LiPur, 1, 55, 39.2 pulastyādyāḥ kauśikāntā munayo munisattamāḥ //
Matsyapurāṇa
MPur, 15, 4.2 pulastyaputrāḥ śataśastapoyogasamanvitāḥ //
Viṣṇupurāṇa
ViPur, 1, 10, 9.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
ViPur, 2, 15, 4.1 tasya śiṣyo nidāgho 'bhūtpulastyatanayaḥ purā /
ViPur, 6, 8, 49.1 pulastyavaradānena mamāpy etat smṛtiṃ gatam /
Bhāratamañjarī
BhāMañj, 19, 38.2 marīcyatripulastyādyā ........ //
Garuḍapurāṇa
GarPur, 1, 5, 14.1 prītyāṃ pulastyabhāryāyāṃ dattolis tatsuto 'bhavat /
Haribhaktivilāsa
HBhVil, 3, 47.1 gāruḍe śrīnāradoktau viṣṇudharme ca pulastyoktau /