Occurrences

Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Kṛṣṇāmṛtamahārṇava
Skandapurāṇa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 59, 10.2 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ //
MBh, 1, 60, 4.1 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 1, 60, 7.3 pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣāstathā /
MBh, 1, 60, 7.4 pulahasya sutā rājañ śarabhāśca prakīrtitāḥ /
MBh, 1, 114, 42.1 marīcir aṅgirāścaiva pulastyaḥ pulahaḥ kratuḥ /
MBh, 1, 172, 9.1 tathā pulastyaḥ pulahaḥ kratuścaiva mahākratum /
MBh, 2, 7, 15.1 medhātithir vāmadevaḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 2, 11, 14.2 dakṣaḥ pracetāḥ pulaho marīciḥ kaśyapastathā /
MBh, 9, 44, 9.1 pitāmahaḥ pulastyaśca pulahaśca mahātapāḥ /
MBh, 12, 160, 16.1 marīcim ṛṣim atriṃ ca pulastyaṃ pulahaṃ kratum /
MBh, 12, 200, 17.2 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum //
MBh, 12, 201, 4.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 321, 33.2 marīcir aṅgirātriśca pulastyaḥ pulahaḥ kratuḥ //
MBh, 12, 322, 27.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 327, 29.1 marīcir aṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 12, 327, 61.1 marīcir aṅgirāścātriḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 13, 15, 20.2 marīcir aṅgirā atriḥ pulastyaḥ pulahaḥ kratuḥ //
MBh, 13, 27, 4.1 atrir vasiṣṭho 'tha bhṛguḥ pulastyaḥ pulahaḥ kratuḥ /
MBh, 13, 92, 20.1 pitāmahaḥ pulastyaśca vasiṣṭhaḥ pulahastathā /
Manusmṛti
ManuS, 1, 35.1 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum /
Rāmāyaṇa
Rām, Ār, 13, 8.2 pulastyaś cāṅgirāś caiva pracetāḥ pulahas tathā //
Agnipurāṇa
AgniPur, 17, 15.1 marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
AgniPur, 20, 13.2 kṣamāyāṃ pulahājjātāḥ sahiṣṇuḥ karmapādikāḥ //
Harivaṃśa
HV, 1, 29.1 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum /
HV, 7, 7.1 marīcir atrir bhagavān aṅgirāḥ pulahaḥ kratuḥ /
HV, 12, 14.1 kratur vasiṣṭhaḥ pulahaḥ pulastyo 'tris tathāṅgirāḥ /
HV, 13, 58.2 samutpannasya pulahān mahātmāno dvijarṣabhāḥ //
Kūrmapurāṇa
KūPur, 1, 2, 22.1 marīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum /
KūPur, 1, 7, 33.2 marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
KūPur, 1, 7, 36.1 pulastyaṃ ca tathodānād vyānācca pulahaṃ munim /
KūPur, 1, 8, 18.2 pulastyaḥ pulahaścaiva kratuḥ paramadharmavit //
KūPur, 1, 10, 86.1 marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
KūPur, 1, 12, 6.1 kṣamā tu suṣuve putrān pulahasya prajāpateḥ /
KūPur, 1, 18, 15.1 pulahasya mṛgāḥ putrāḥ sarve vyālāśca daṃṣṭriṇaḥ /
KūPur, 1, 19, 36.1 pulaha uvāca /
KūPur, 1, 24, 59.1 marīcimatriṃ pulahaṃ pulastyaṃ pracetasaṃ dakṣamathāpi kaṇvam /
KūPur, 1, 40, 4.1 pulastyaḥ pulahaścātrirvasiṣṭhaścāṅgirā bhṛguḥ /
KūPur, 2, 11, 127.1 sanandano 'pi yogīndraḥ pulahāya maharṣaye /
KūPur, 2, 11, 127.2 pradadau gautamāyātha pulaho 'pi prajāpatiḥ //
KūPur, 2, 37, 124.1 gautamo 'triḥ sukeśaśca pulastyaḥ pulahaḥ kratuḥ /
Liṅgapurāṇa
LiPur, 1, 5, 10.1 marīcibhṛgvaṅgirasaḥ pulastyaṃ pulahaṃ kratum /
LiPur, 1, 5, 25.1 prītiṃ pulastyaḥ puṇyātmā kṣamāṃ tāṃ pulaho muniḥ /
LiPur, 1, 5, 41.1 kṣamā ca suṣuve putrān putrīṃ ca pulahācchubhām /
LiPur, 1, 33, 21.1 gautamo 'triḥ sukeśaś ca pulastyaḥ pulahaḥ kratuḥ /
LiPur, 1, 38, 12.2 marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum //
LiPur, 1, 55, 26.1 tvaṣṭā viṣṇuḥ pulastyaś ca pulahaścātrireva ca /
LiPur, 1, 55, 45.2 dhātāryamā pulastyaś ca pulahaś ca prajāpatiḥ //
LiPur, 1, 70, 182.2 marīcibhṛgvaṅgirasaṃ pulastyaṃ pulahaṃ kratum //
LiPur, 1, 70, 188.2 pulastyaṃ ca tathodānādvyānācca pulahaṃ punaḥ //
LiPur, 1, 70, 289.2 rudro bhṛgur marīciś ca aṅgirāḥ pulahaḥ kratuḥ //
LiPur, 1, 70, 291.2 prītiṃ caiva pulastyāya kṣamāṃ vai pulahāya ca //
LiPur, 1, 98, 101.1 pulastyaḥ pulaho 'gastyo jātūkarṇyaḥ parāśaraḥ /
LiPur, 2, 11, 16.2 pulahastripuradhvaṃsī dayā kālaripupriyā //
Matsyapurāṇa
MPur, 15, 21.1 pulahāṅgajadāyādā vaiśyāstānbhāvayanti ca /
MPur, 102, 19.1 marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum /
MPur, 126, 3.1 dhātāryamā pulastyaśca pulahaśca prajāpatī /
MPur, 133, 67.1 bhṛgurbharadvājavasiṣṭhagautamāḥ kratuḥ pulastyaḥ pulahastapodhanāḥ /
MPur, 145, 89.1 bhṛgurmarīciratriśca aṅgirāḥ pulahaḥ kratuḥ /
MPur, 171, 27.1 dakṣaṃ marīcimatriṃ ca pulastyaṃ pulahaṃ kratum /
Viṣṇupurāṇa
ViPur, 1, 1, 23.2 mām uvāca mahābhāgo maitreya pulahāgrajaḥ //
ViPur, 1, 7, 5.1 bhṛguṃ pulastyaṃ pulahaṃ kratum aṅgirasaṃ tathā /
ViPur, 1, 7, 23.2 pulastyaḥ pulahaś caiva kratuś carṣivaras tathā //
ViPur, 1, 10, 10.2 kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ //
ViPur, 1, 11, 47.1 pulaha uvāca /
ViPur, 2, 1, 28.2 tapase sa mahābhāgaḥ pulahasyāśramaṃ yayau //
ViPur, 2, 10, 5.1 aryamā pulahaścaiva rathaujāḥ puñjikasthalā /
Bhāgavatapurāṇa
BhāgPur, 3, 12, 22.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
BhāgPur, 3, 12, 24.1 pulaho nābhito jajñe pulastyaḥ karṇayor ṛṣiḥ /
BhāgPur, 3, 24, 23.1 pulahāya gatiṃ yuktāṃ kratave ca kriyāṃ satīm /
BhāgPur, 4, 1, 38.1 pulahasya gatir bhāryā trīn asūta satī sutān /
Garuḍapurāṇa
GarPur, 1, 5, 3.1 marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum /
GarPur, 1, 5, 15.1 kṣamā tu suṣuve bhāryā pulahasya prajāpateḥ /
GarPur, 1, 5, 30.1 pulastyaḥ pulahaścaiva kratuścarṣivarastathā /
GarPur, 1, 15, 72.1 atrir vasiṣṭhaḥ pulahaḥ pulastyaḥ kutsa eva ca /
GarPur, 1, 58, 9.1 aryamā pulahaścaiva rathaujāḥ puñjikasthalā /
GarPur, 1, 87, 2.1 marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
GarPur, 1, 135, 5.1 marīcir atryaṅgirasau pulastyaḥ pulahaḥ kratuḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 26.1 pulahaḥ /
Skandapurāṇa
SkPur, 21, 45.2 pulahāya pulastyāya kratudakṣānalāya ca //
Haribhaktivilāsa
HBhVil, 3, 340.1 marīcim atryaṅgirasau pulastyaṃ pulahaṃ kratum /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 91.1 pulastyaḥ pulahaścaiva vasiṣṭhātreyakāśyapāḥ /
SkPur (Rkh), Revākhaṇḍa, 85, 6.1 marīcimatryaṅgirasau pulastyaṃ pulahaṃ kratum /
SkPur (Rkh), Revākhaṇḍa, 108, 9.1 kramātte cintitāḥ prājñāḥ pulastyaḥ pulahaḥ kratuḥ /
SkPur (Rkh), Revākhaṇḍa, 142, 53.2 marīcimatryaṅgirasaṃ pulastyaṃ pulahaṃ kratum //
SkPur (Rkh), Revākhaṇḍa, 146, 22.2 marīciratryaṅgirasau pulastyaḥ pulahaḥ kratuḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 26.1 gautamaśca pulastyaśca paulastyaḥ pulahaḥ kratuḥ /
SkPur (Rkh), Revākhaṇḍa, 160, 3.1 pulastyaḥ pulaho vidvānkratuścaiva mahāmatiḥ /
Sātvatatantra
SātT, 1, 44.1 pulastyaḥ pulahaś caiva kratur dakṣo dvijottama /