Occurrences

Aitareyabrāhmaṇa
Arthaśāstra
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Bhāgavatapurāṇa
Kathāsaritsāgara
Rājanighaṇṭu
Āryāsaptaśatī
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)

Aitareyabrāhmaṇa
AB, 7, 18, 2.0 tad ye jyāyāṃso na te kuśalam menire tān anuvyājahārāntān vaḥ prajā bhakṣīṣṭeti ta ete 'ndhrāḥ puṇḍrāḥ śabarāḥ pulindā mūtibā ity udantyā bahavo bhavanti vaiśvāmitrā dasyūnām bhūyiṣṭhāḥ //
Arthaśāstra
ArthaŚ, 2, 1, 6.1 teṣām antarāṇi vāgurikaśabarapulindacaṇḍālāraṇyacarā rakṣeyuḥ //
Mahābhārata
MBh, 1, 165, 36.2 cibukāṃśca pulindāṃśca cīnān hūṇān sakeralān /
MBh, 2, 26, 10.1 tato dakṣiṇam āgamya pulindanagaraṃ mahat /
MBh, 3, 186, 30.1 āndhrāḥ śakāḥ pulindāśca yavanāśca narādhipāḥ /
MBh, 5, 158, 20.2 śālvaiḥ samatsyaiḥ kurumadhyadeśair mlecchaiḥ pulindair draviḍāndhrakāñcyaiḥ //
MBh, 6, 10, 60.2 tathaiva vindhyapulakāḥ pulindāḥ kalkalaiḥ saha //
MBh, 6, 83, 7.2 pulindaiḥ pāradaiścaiva tathā kṣudrakamālavaiḥ //
MBh, 8, 15, 9.2 pulindakhaśabāhlīkān niṣādān dhrakataṅgaṇān //
MBh, 8, 51, 19.1 andhrakāś ca pulindāś ca kirātāś cogravikramāḥ /
MBh, 12, 65, 14.1 oḍrāḥ pulindā ramaṭhāḥ kācā mlecchāśca sarvaśaḥ /
MBh, 12, 147, 8.1 arvāk ca pratitiṣṭhanti pulindaśabarā iva /
MBh, 12, 200, 39.2 utsāḥ pulindāḥ śabarāścūcupā maṇḍapaiḥ saha //
MBh, 13, 33, 20.1 dramilāśca kaliṅgāśca pulindāścāpyuśīnarāḥ /
Rāmāyaṇa
Rām, Ki, 42, 10.1 tatra mlecchān pulindāṃś ca śūrasenāṃs tathāiva ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 8, 32.2 pluṣṭasthāṇuvanākārapulindabalam agrataḥ //
BKŚS, 18, 207.2 kālarātrir ivāsahyā pulindapṛtanāpatat //
BKŚS, 18, 662.2 na śakyate yad ākhyātuṃ pulindaiḥ kila tat kṛtam //
BKŚS, 25, 59.2 gomukhaḥ sasuhṛdvargaḥ pulindair antare hataḥ //
Daśakumāracarita
DKCar, 1, 2, 6.1 tejomayo 'yaṃ mānuṣamātrapauruṣo nūnaṃ na bhavati iti matvā sa puruṣas tadvayasyamukhānnāmajanane vijñāya tasmai nijavṛttāntam akathayad rājanandana kecidasyāmaṭavyāṃ vedādividyābhyāsam apahāya nijakulācāraṃ dūrīkṛtya satyaśaucādidharmavrātaṃ parihṛtya kilbiṣam anviṣyantaḥ pulindapurogamāstadannam upabhuñjānā bahavo brāhmaṇabruvā nivasanti teṣu kasyacitputro nindāpātracāritro mātaṅgo nāmāhaṃ sahakirātabalena janapadaṃ praviśya grāmeṣu dhaninaḥ strībālasahitānānīyāṭavyāṃ bandhane nidhāya teṣāṃ sakaladhanamapaharann uddhato vītadayo vyacaram /
Liṅgapurāṇa
LiPur, 1, 52, 28.2 kecinmlecchāḥ pulindāś ca nānājātisamudbhavāḥ //
Matsyapurāṇa
MPur, 50, 76.1 andhāḥ śakāḥ pulindāśca cūlikā yavanāstathā /
MPur, 114, 41.2 śakā druhyāḥ pulindāśca pāradāhāramūrtikāḥ //
MPur, 114, 48.2 pulindā vindhyapuṣikā vaidarbhā daṇḍakaiḥ saha //
MPur, 116, 20.2 pulindairnṛpasaṃghaiśca vyāghravṛndairapīḍitam //
Vaikhānasadharmasūtra
VaikhDhS, 3, 14.0 vaiśyān nṛpāyām āyogavas tantuvāyaḥ paṭakartā vastrakāṃsyopajīvī gūḍhācārāt pulindo 'raṇyavṛttir duṣṭamṛgasattvaghātī śūdrāt kṣatriyāyāṃ pulkasaḥ kṛtakāṃ vārkṣāṃ vā surāṃ hutvā pācako vikrīṇīta coravṛttād velavo janbhananartanagānakṛtyaḥ śūdrād vaiśyāyāṃ vaidehakaḥ śūdrāspṛśyas tair apy abhojyānno vanyavṛttir ajamahiṣagopālas tadrasān vikrayī cauryāc cakriko lavaṇatailapiṇyākajīvī śūdrād brāhmaṇyāṃ caṇḍālaḥ sīsakālāyasābharaṇo vardhrābandhakaṇṭhaḥ kakṣerīyukto yatas tataś caran sarvakarmabahiṣkṛtaḥ pūrvāhṇe grāmādau vīthyām anyatrāpi malāny apakṛṣya bahir apohayati grāmād bahir dūre svajātīyair nivaset madhyāhnāt paraṃ grāme na viśati viśec ced rājñā vadhyo 'nyathā bhrūṇahatyām avāpnoty antarālavratyāś ca cūcukād viprāyāṃ takṣako 'spṛśyo jhallarīhasto dārukāraḥ suvarṇakāro 'yaskāraḥ kāṃsyakāro vā kṣatriyāyāṃ matsyabandhur matsyabandhī vaiśyāyāṃ sāmudraḥ samudrapaṇyajīvī matsyaghātī ca syāt //
Viṣṇupurāṇa
ViPur, 4, 24, 62.1 kaivartabaṭupulindabrāhmaṇān rājye sthāpayiṣyati //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 18.1 kirātahūṇāndhrapulindapulkaśā ābhīraśumbhā yavanāḥ khasādayaḥ /
Kathāsaritsāgara
KSS, 1, 7, 26.1 pulindavākyād āsādya sārthaṃ daivātkathaṃcana /
KSS, 2, 2, 157.1 tatra cālokya taruṇān pulindān sabhayena sā /
KSS, 2, 4, 45.2 gṛhaṃ pulindakākhyasya pulindādhipateragāt //
Rājanighaṇṭu
RājNigh, Gr., 7.1 ābhīragopālapulindatāpasāḥ pānthās tathānye 'pi ca vanyapāragāḥ /
Āryāsaptaśatī
Āsapt, 2, 275.2 yānti mṛgavallabhāyāḥ pulindabāṇārditāḥ prāṇāḥ //
Haṃsadūta
Haṃsadūta, 1, 23.1 tamālasyālokādgiriparisare santi capalāḥ pulindo govindasmaraṇarabhasottaptavapuṣaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 12, 12.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'mbhastava devi puṇyam /
SkPur (Rkh), Revākhaṇḍa, 60, 33.1 mlecchāḥ pulindāstvatha yātudhānāḥ pibanti ye 'ṃbhastava devi puṇyam /