Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Brahmabindūpaniṣat
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Śira'upaniṣad
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Narasiṃhapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Tantrākhyāyikā
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kādambarīsvīkaraṇasūtramañjarī
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rājanighaṇṭu
Tantrāloka
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 7, 5, 7.0 tad āhur atha yadi srug bhidyeta kā tatra prāyaścittir ity anyām srucam āhṛtya juhuyād athaitāṃ srucam bhinnām āhavanīye 'bhyādadhyāt prāgdaṇḍām pratyakpuṣkarāṃ sā tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 5, 11, 6.2 putraṃ te aśvinobhā dhattāṃ puṣkarasrajā //
AVP, 10, 2, 10.2 śriyaṃ bhrātṛvyāṇām ā datsvāṇḍīkam ivādhi puṣkarāt //
AVP, 12, 3, 4.2 garbhaṃ yuvam aśvināsyām ā dhattaṃ puṣkarasrajā //
Atharvaveda (Śaunaka)
AVŚ, 8, 10, 27.2 tasyāś citrarathaḥ sauryavarcaso vatsa āsīt puṣkaraparṇaṃ pātram /
AVŚ, 11, 3, 8.1 trapu bhasma haritaṃ varṇaḥ puṣkaram asya gandhaḥ //
AVŚ, 12, 1, 24.1 yas te gandhaḥ puṣkaram āviveśa yaṃ saṃjabhruḥ sūryāyā vivāhe /
Baudhāyanaśrautasūtra
BaudhŚS, 2, 6, 17.0 ūṣāś ca sikatāś cākhūtkaraṃ ca valmīkavapāṃ ca sūdaṃ ca varāhavihataṃ ca puṣkaraparṇaṃ ca śarkarāś cety aṣṭau pārthivāḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 24, 6.5 medhāṃ te aśvināvubhāv ādhattāṃ puṣkarasrajau /
Bhāradvājaśrautasūtra
BhārŚS, 1, 10, 10.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
Bṛhadāraṇyakopaniṣad
BĀU, 6, 4, 21.6 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajau //
Gopathabrāhmaṇa
GB, 1, 1, 16, 1.0 brahma ha vai brahmāṇaṃ puṣkare sasṛje //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 4.0 medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
Jaiminigṛhyasūtra
JaimGS, 1, 22, 17.4 garbhaṃ te aśvinau devāvādhattāṃ puṣkarasrajau /
JaimGS, 2, 2, 10.1 etad vaḥ pitaro vāso gṛhān naḥ pitaro dattādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajaṃ yatheha puruṣo 'sad iti //
Kauśikasūtra
KauśS, 7, 9, 1.6 aśvinā puṣkarasrajā tasmān naḥ pātam aṃhasa iti karṇaṃ krośantam anumantrayate //
KauśS, 11, 10, 6.1 ā dhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
Kauṣītakibrāhmaṇa
KauṣB, 8, 1, 15.0 tvām agne puṣkarād adhīti mathitavantaṃ tṛcaṃ mathyamānāyānvāha //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 37.0 bāhumātryaḥ srucaḥ pāṇimātrapuṣkarās tvagbilā haṃsamukhaprasekā mūladaṇḍā bhavanti //
KātyŚS, 1, 3, 38.0 aratnimātraḥ sruvo 'ṅguṣṭhaparvavṛttapuṣkaraḥ //
Kāṭhakasaṃhitā
KS, 20, 5, 13.0 vardhamāno mahāṃ ā ca puṣkara iti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 3, 1.2 vardhamāno maha ā ca puṣkare divo mātrayā variṇā prathasva //
MS, 2, 7, 3, 5.1 tvām agne puṣkarād adhy atharvā niramanthata /
MS, 2, 13, 7, 1.3 tvām agne puṣkarād adhi /
Mānavagṛhyasūtra
MānGS, 2, 18, 2.21 garbhaṃ te aśvinau devāv ādhattāṃ puṣkarasrajā /
Pāraskaragṛhyasūtra
PārGS, 2, 4, 8.0 medhāṃ me devaḥ savitā ādadhātu medhāṃ me devī sarasvatī ādadhātu medhām aśvinau devāvādhattāṃ puṣkarasrajāviti //
Taittirīyabrāhmaṇa
TB, 1, 1, 3, 6.2 so 'paśyat puṣkaraparṇaṃ tiṣṭhat /
TB, 1, 1, 3, 6.9 tat puṣkaraparṇe 'prathayat /
TB, 1, 2, 1, 4.3 tat puṣkarasyāyatanāddhi jātam /
Taittirīyasaṃhitā
TS, 5, 1, 4, 13.1 apāṃ vā etat pṛṣṭhaṃ yat puṣkaraparṇam //
TS, 5, 1, 4, 15.1 puṣkaraparṇena saṃbharati //
TS, 5, 1, 4, 16.1 yonir vā agneḥ puṣkaraparṇam //
TS, 5, 1, 4, 28.1 kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca saṃstṛṇāti //
TS, 5, 1, 4, 30.1 asau puṣkaraparṇam //
TS, 5, 1, 4, 35.1 tvām agne puṣkarād adhīti āha //
TS, 5, 1, 4, 36.1 puṣkaraparṇe hy enam upaśritam avindat //
TS, 5, 2, 6, 56.1 apāṃ vā etat pṛṣṭhaṃ yat puṣkaraparṇam //
Vaitānasūtra
VaitS, 2, 1, 14.3 tvām agne puṣkarād adhy atharvā nir amanthata /
VaitS, 5, 1, 10.1 tvām agna iti puṣkaraparṇe nidhīyamānam //
VaitS, 5, 2, 8.1 tvām agne puṣkarād adhīti gāyatrīḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 33.1 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
VSM, 11, 29.2 vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva //
VSM, 11, 32.2 tvām agne puṣkarād adhy atharvā niramanthata /
VSM, 13, 2.2 vardhamāno mahāṁ ā ca puṣkare divo mātrayā varimṇā prathasva //
Vārāhagṛhyasūtra
VārGS, 9, 11.1 mālāmābadhnīte yām aśvinau dhārayetāṃ bṛhatīṃ puṣkarasrajam /
Vārāhaśrautasūtra
VārŚS, 1, 2, 3, 36.2 ādhatta pitaro garbhaṃ kumāraṃ puṣkarasrajam /
VārŚS, 1, 4, 2, 2.2 tat puṣkarasyāyatanād vijātaṃ parṇaṃ pṛthivyāḥ prathanaṃ harāmi /
VārŚS, 2, 1, 1, 18.1 apāṃ pṛṣṭham asīti puṣkaraparṇam āharati //
VārŚS, 2, 1, 1, 19.1 śarma ca stha iti kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca saṃstṛṇāti //
VārŚS, 2, 1, 1, 20.1 vyacasvatī saṃvasethām ity uttaraloma kṛṣṇājinam adhastād adhi puṣkaraparṇe //
Āpastambagṛhyasūtra
ĀpGS, 9, 10.1 yakṣmagṛhītām anyāṃ vā brahmacaryayuktaḥ puṣkarasaṃvartamūlair uttarair yathāliṅgam aṅgāni saṃmṛśya pratīcīnaṃ nirasyet //
Āpastambaśrautasūtra
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 3.0 apāṃ pṛṣṭham asīti puṣkaraparṇam āhṛtyaitayaiva viveṣṭya śarma ca stho varma ca stha iti dvābhyām uttareṇa mṛtkhanaṃ kṛṣṇājinaṃ prācīnagrīvam uttaralomāstṛṇāti upariṣṭāt puṣkaraparṇam uttānam //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 4, 4.0 makhasya śiro 'sīti piṇḍaṃ kṛtvā yajñasya pade stha iti kṛṣṇājinaṃ puṣkaraparṇaṃ cābhimṛśati mṛdi vāṅguṣṭhābhyāṃ nigṛhṇāti //
ĀpŚS, 16, 22, 2.1 apāṃ pṛṣṭham asīty aśvasya pade puṣkaraparṇam uttānam upadhāyāpāṃ nidhiṃ gāyeti saṃpreṣyati //
ĀpŚS, 16, 22, 3.1 brahma jajñānam iti puṣkaraparṇa upariṣṭān nirbādhaṃ rukmam upadhāya hiraṇyagarbhaḥ samavartatāgra iti tasmin hiraṇmayaṃ puruṣaṃ prācīnam uttānaṃ dakṣiṇenātṛṇṇaṃ prāṅmukha upadhāya puruṣasāma gāyeti saṃpreṣyati //
ĀpŚS, 19, 26, 1.0 purovāto varṣann ity aṣṭau vātanāmāni hutvāntarvedi kṛṣṇājinaṃ prācīnagrīvam uttaralomāstīrya tasmin kharjūrasaktūn karīrasaktūn vā māndā vāśā iti kṛṣṇamadhuṣā saṃyutya tisraḥ piṇḍīḥ kṛtvā puṣkarapalāśaiḥ saṃveṣṭya samudyamya kṛṣṇājinasyāntān vṛṣṇo aśvasya saṃdānam asīti kṛṣṇena dāmnopanahyati //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 15, 2.2 medhāṃ te 'śvinau devāv ādhattāṃ puṣkarasrajāv iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 5.1 vajrakiñjalkā śatapuṣkarā hotuḥ //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 8.3 sā heyam pṛthivy alelāyad yathā puṣkaraparṇam evam /
ŚBM, 6, 1, 2, 30.2 yadevamekeṣṭako 'tha katham pañceṣṭaka itīyaṃ nveva prathamā mṛnmayīṣṭakā tad yat kiṃcātra mṛnmayam upadadhāty ekaiva seṣṭakātha yat paśuśīrṣāṇyupadadhāti sā paśviṣṭakātha yad rukmapuruṣā upadadhāti yaddhiraṇyaśakalaiḥ prokṣati sā hiraṇyeṣṭakātha yat srucā upadadhāti yad ulūkhalamusale yāḥ samidha ādadhāti sā vānaspatyeṣṭakātha yat puṣkaraparṇam upadadhāti yat kūrmaṃ yad dadhi madhu ghṛtaṃ yat kiṃcātrānnam upadadhāti saivānnaṃ pañcamīṣṭakaivam u pañceṣṭakaḥ //
ŚBM, 6, 4, 1, 7.1 athainaṃ puṣkaraparṇe saṃbharati /
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 6, 4, 1, 7.2 yonirvai puṣkaraparṇaṃ yonau tadretaḥ siñcati yadvai yonau retaḥ sicyate tat prajaniṣṇu bhavati tan mantreṇopastṛṇāti vāgvai mantro vākpuṣkaraparṇam //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 9.2 yajño vai kṛṣṇājinamiyaṃ vai kṛṣṇājinam iyam u vai yajño 'syāṃ hi yajñastāyate dyauṣpuṣkaraparṇam āpo vai dyaur āpaḥ puṣkaraparṇamuttaro vā asāvasyai //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 3, 6.1 atha kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca samudgṛhṇāti /
ŚBM, 6, 4, 3, 6.2 yonirvai puṣkaraparṇaṃ yonyā tadretaḥ siktaṃ samudgṛhṇāti tasmādyonyā retaḥ siktaṃ samudgṛhyate sujāto jyotiṣā saha śarma varūthamāsadatsvariti sujāto hyeṣa jyotiṣā saha śarma caitadvarūthaṃ ca svaścāsīdati //
Ṛgveda
ṚV, 6, 16, 13.1 tvām agne puṣkarād adhy atharvā nir amanthata /
ṚV, 7, 33, 11.2 drapsaṃ skannam brahmaṇā daivyena viśve devāḥ puṣkare tvādadanta //
ṚV, 8, 72, 11.1 abhyāram id adrayo niṣiktam puṣkare madhu /
Ṛgvedakhilāni
ṚVKh, 4, 8, 2.2 medhām me aśvinau devāv ā dhattaṃ puṣkarasrajā //
Aṣṭādhyāyī
Aṣṭādhyāyī, 5, 2, 135.0 puṣkarādibhyo deśe //
Brahmabindūpaniṣat
Brahmabindūpaniṣat, 1, 15.1 śabdamāyāvṛto yāvat tāvat tiṣṭhati puṣkare /
Buddhacarita
BCar, 5, 50.1 navapuṣkaragarbhakomalābhyāṃ tapanīyojjvalasaṃgatāṅgadābhyām /
Carakasaṃhitā
Ca, Sū., 4, 14.1 jambvāmrapallavamātuluṅgāmlabadaradāḍimayavayaṣṭikośīramṛllājā iti daśemāni chardinigrahaṇāni bhavanti nāgaradhanvayavāsakamustaparpaṭakacandanakirātatiktakaguḍūcīhrīveradhānyakapaṭolānīti daśemāni tṛṣṇānigrahaṇāni bhavanti śaṭīpuṣkaramūlabadarabījakaṇṭakārikābṛhatīvṛkṣaruhābhayāpippalīdurālabhākulīraśṛṅgya iti daśemāni hikkānigrahaṇāni bhavantīti trikaḥ kaṣāyavargaḥ //
Ca, Sū., 4, 16.1 drākṣābhayāmalakapippalīdurālabhāśṛṅgīkaṇṭakārikāvṛścīrapunarnavātāmalakya iti daśemāni kāsaharāṇi bhavanti śaṭīpuṣkaramūlāmlavetasailāhiṅgvagurusurasātāmalakījīvantīcaṇḍā iti daśemāni śvāsaharāṇi bhavanti pāṭalāgnimanthaśyonākabilvakāśmaryakaṇṭakārikābṛhatīśālaparṇīpṛśniparṇīgokṣurakā iti daśemāni śvayathuharāṇi bhavanti sārivāśarkarāpāṭhāmañjiṣṭhādrākṣāpīluparūṣakābhayāmalakabibhītakānīti daśemāni jvaraharāṇi bhavanti drākṣākharjūrapriyālabadaradāḍimaphalguparuṣakekṣuyavaṣaṣṭikā iti daśemāni śramaharāṇi bhavanti iti pañcakaḥ kaṣāyavargaḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 26, 84.18 madhusarpiṣī samadhṛte cāntarikṣaṃ samadhṛtaṃ madhu puṣkarabījaṃ madhu pītvoṣṇodakaṃ bhallātakoṣṇodakaṃ takrasiddhaḥ kampillakaḥ paryuṣitā kākamācī aṅgāraśūlyo bhāsaśceti viruddhāni /
Ca, Sū., 27, 42.1 śarāriḥ puṣkarāhvaśca kesarī maṇituṇḍakaḥ /
Ca, Vim., 8, 144.1 priyaṅgvanantāmrāsthyambaṣṭhakīkaṭvaṅgalodhramocarasasamaṅgādhātakīpuṣpapadmāpadmakeśarajambvāmraplakṣavaṭakapītanodumbarāśvatthabhallātakāsthyaśmantakaśirīṣaśiṃśapāsomavalkatindukapriyālabadarakhadirasaptaparṇāśvakarṇasyandanārjunārimedailavāluka paripelavakadambaśallakījiṅginīkāśakaśerukarājakaśerukaṭphalavaṃśapadmakāśokaśāladhavasarjabhūrjaśaṇakharapuṣpāpuraśamīmācīkavarakatuṅgājakarṇasphūrjakabibhītakakumbhīpuṣkarabījabisamṛṇālatālakharjūrataruṇānīti eṣāmevaṃvidhānāṃ cānyeṣāṃ kaṣāyavargaparisaṃkhyātānāmauṣadhadravyāṇāṃ chedyāni khaṇḍaśaśchedayitvā bhedyāni cāṇuśo bhedayitvā prakṣālya pānīyenābhyāsicya sādhayitvopasaṃskṛtya yathāvanmadhutailalavaṇopahitaṃ sukhoṣṇaṃ bastiṃ śleṣmavikāriṇe vidhijño vidhivaddadyāt śītaṃ tu madhusarpirbhyāmupasaṃsṛjya pittavikāriṇe dadyāt /
Ca, Cik., 1, 63.1 śṛṅgī tāmalakī drākṣā jīvantī puṣkarāguru /
Ca, Cik., 3, 211.1 śaṭī puṣkaramūlaṃ ca vyāghrī śṛṅgī durālabhā /
Ca, Cik., 3, 225.2 drākṣāṃ puṣkaramūlaṃ ca medāmāmalakāni ca //
Ca, Cik., 3, 258.1 atha candanādyaṃ tailamupadekṣyāmaḥ candanabhadraśrīkālānusāryakālīyakapadmāpadmakośīrasārivāmadhukaprapauṇḍarīka nāgapuṣpodīcyavanyapadmotpalanalinakumudasaugandhikapuṇḍarīkaśatapatrabisamṛṇāla śālūkaśaivālakaśerukānantākuśakāśekṣudarbhaśaranalaśālimūlajambuvetasavānīragundrākakubhāsanāśvakarṇasyandana vātapothaśālatāladhavatiniśakhadirakadarakadambakāśmaryaphalasarjaplakṣavaṭakapītanodumbarāśvattha nyagrodhadhātakīdūrvetkaṭaśṛṅgāṭakamañjiṣṭhājyotiṣmatīpuṣkarabījakrauñcādanabadarīkovidārakadalīsaṃvartakāriṣṭaśataparvāśītakumbhikā śatāvarīśrīparṇīśrāvaṇīmahāśrāvaṇīrohiṇīśītapākyodanapākīkālābalāpayasyāvidārījīvakarṣabhakamedāmahāmedā madhurasarṣyaproktātṛṇaśūnyamocarasāṭarūṣakabakulakuṭajapaṭolanimbaśālmalīnārikelakharjūramṛdvīkāpriyālapriyaṅgudhanvanātmaguptāmadhūkānām anyeṣāṃ ca śītavīryāṇāṃ yathālābhamauṣadhānāṃ kaṣāyaṃ kārayet /
Ca, Cik., 5, 69.2 puṣkaravyoṣadhanyākavetasakṣāracitrakaiḥ //
Ca, Cik., 5, 80.1 dāḍimaṃ puṣkaraṃ dhānyamajājīṃ citrakaṃ vacām /
Ca, Cik., 5, 86.1 śaṭīpuṣkarahiṅgvamlavetasakṣāracitrakān /
Ca, Cik., 1, 4, 7.0 brahmasuvarcalā nāmauṣadhir yā hiraṇyakṣīrā puṣkarasadṛśapattrā ādityaparṇī nāmauṣadhiryā sūryakāntā iti vijñāyate suvarṇakṣīrā sūryamaṇḍalākārapuṣpā ca nārīnāmauṣadhiḥ aśvabalā iti vijñāyate yā bilvajasadṛśapattrā kāṣṭhagodhā nāmauṣadhir godhākārā sarpānāmauṣadhiḥ sarpākārā somo nāmauṣadhirājaḥ pañcadaśaparvā sa soma iva hīyate vardhate ca padmā nāmauṣadhiḥ padmākārā padmaraktā padmagandhā ca ajānām auṣadhiḥ ajaśṛṅgī iti vijñāyate nīlā nāmauṣadhistu nīlakṣīrā nīlapuṣpā latāpratānabahuleti āsāmoṣadhīnāṃ yāṃ yāmevopalabheta tasyās tasyāḥ svarasasya sauhityaṃ gatvā snehabhāvitāyām ārdrapalāśadroṇyāṃ sapidhānāyāṃ digvāsāḥ śayīta tatra pralīyate ṣaṇmāsena punaḥ sambhavati tasyājaṃ payaḥ pratyavasthāpanaṃ ṣaṇmāsena devatānukārī bhavati vayovarṇasvarākṛtibalaprabhābhiḥ svayaṃ cāsya sarvavācogatāni prādurbhavanti divyaṃ cāsya cakṣuḥ śrotraṃ ca bhavati gatir yojanasahasraṃ daśavarṣasahasrāṇy āyur anupadravaṃ ceti //
Lalitavistara
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
Mahābhārata
MBh, 1, 2, 242.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena /
MBh, 1, 3, 69.1 tau nāsatyāv aśvināv āmahe vāṃ srajaṃ ca yāṃ bibhṛthaḥ puṣkarasya /
MBh, 1, 32, 3.2 gokarṇe puṣkarāraṇye tathā himavatastaṭe //
MBh, 1, 65, 7.5 duḥṣanta iti me nāma satyaṃ puṣkaralocane /
MBh, 1, 68, 13.55 haimavatyāḥ sutam iva kumāraṃ puṣkarekṣaṇam /
MBh, 1, 96, 53.46 evam anvagamad bhīṣmaṃ ṣaṭ samāḥ puṣkarekṣaṇā /
MBh, 1, 111, 10.4 aprajātvaṃ manuṣyendra sādhu mā puṣkarekṣaṇa //
MBh, 1, 112, 24.2 ādhayo 'bhibhaviṣyanti tvad ṛte puṣkarekṣaṇa //
MBh, 1, 139, 14.2 kambugrīvaḥ puṣkarākṣo bhartā yukto bhaven mama //
MBh, 2, 7, 26.1 eṣā sabhā mayā rājan dṛṣṭā puṣkaramālinī /
MBh, 2, 8, 38.2 varuṇasyāpi vakṣyāmi sabhāṃ puṣkaramālinīm /
MBh, 2, 9, 24.5 putrapautraiḥ parivṛto gonāmnā puṣkareṇa ca //
MBh, 2, 17, 7.5 evaṃ sa vavṛdhe rājan kumāraḥ puṣkarekṣaṇaḥ /
MBh, 2, 29, 7.2 punaśca parivṛtyātha puṣkarāraṇyavāsinaḥ //
MBh, 3, 6, 16.2 yathā parṇe puṣkarasyeva siktaṃ jalaṃ na tiṣṭhet pathyam uktaṃ tathāsmin //
MBh, 3, 13, 11.2 puṣkareṣvavasaḥ kṛṣṇa tvam apo bhakṣayan purā //
MBh, 3, 80, 41.2 puṣkaraṃ nāma vikhyātaṃ mahābhāgaḥ samāviśet //
MBh, 3, 80, 42.2 sāṃnidhyaṃ puṣkare yeṣāṃ trisaṃdhyaṃ kurunandana //
MBh, 3, 80, 45.1 manasāpyabhikāmasya puṣkarāṇi manasvinaḥ /
MBh, 3, 80, 47.1 puṣkareṣu mahābhāga devāḥ sarṣipurogamāḥ /
MBh, 3, 80, 49.1 apyekaṃ bhojayed vipraṃ puṣkarāraṇyam āśritaḥ /
MBh, 3, 80, 52.1 kārttikyāṃ tu viśeṣeṇa yo 'bhigaccheta puṣkaram /
MBh, 3, 80, 53.1 sāyaṃ prātaḥ smared yas tu puṣkarāṇi kṛtāñjaliḥ /
MBh, 3, 80, 54.2 puṣkare snātamātrasya sarvam eva praṇaśyati //
MBh, 3, 80, 55.2 tathaiva puṣkaraṃ rājaṃs tīrthānām ādir ucyate //
MBh, 3, 80, 56.1 uṣya dvādaśa varṣāṇi puṣkare niyataḥ śuciḥ /
MBh, 3, 80, 57.2 kārttikīṃ vā vased ekāṃ puṣkare samam eva tat //
MBh, 3, 80, 58.1 duṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ /
MBh, 3, 80, 58.2 duṣkaraṃ puṣkare dānaṃ vastuṃ caiva suduṣkaram //
MBh, 3, 81, 21.1 saṃmite puṣkarāṇāṃ ca snātvārcya pitṛdevatāḥ /
MBh, 3, 81, 172.1 pṛthivyāṃ naimiṣaṃ puṇyam antarikṣe ca puṣkaram /
MBh, 3, 87, 13.1 pitāmahasaraḥ puṇyaṃ puṣkaraṃ nāma bhārata /
MBh, 3, 87, 14.2 puṣkareṣu kuruśreṣṭha gāthāṃ sukṛtināṃ vara //
MBh, 3, 87, 15.1 manasāpyabhikāmasya puṣkarāṇi manasvinaḥ /
MBh, 3, 100, 19.1 tvayā bhūmiḥ purā naṣṭā samudrāt puṣkarekṣaṇa /
MBh, 3, 119, 4.2 vanamālī halī rāmo babhāṣe puṣkarekṣaṇam //
MBh, 3, 125, 12.3 puṣkareṣu mahārāja sarveṣu ca jalaṃ spṛśa //
MBh, 3, 133, 13.2 nivedayasva māṃ dvāḥstha rājñe puṣkaramāline //
MBh, 3, 151, 3.1 haritāmbujasaṃchannāṃ divyāṃ kanakapuṣkarām /
MBh, 3, 151, 12.2 puṣkarepsum upāyāntam anyonyam abhicukruśuḥ //
MBh, 3, 203, 31.1 devo yaḥ saṃsthitas tasminn abbindur iva puṣkare /
MBh, 4, 1, 1.6 kiṃ tasya puṣkarajalair abhiṣecanena /
MBh, 5, 45, 28.2 pitaraṃ sarvabhūtānāṃ puṣkare nihitaṃ viduḥ //
MBh, 5, 50, 34.1 kurvan rathān vipuruṣān vidhvajān bhagnapuṣkarān /
MBh, 5, 92, 20.1 tataḥ prayāte dāśārhe prāvādyantaikapuṣkarāḥ /
MBh, 5, 136, 15.1 siṃhagrīvo guḍākeśastatastvāṃ puṣkarekṣaṇaḥ /
MBh, 6, 13, 24.1 puṣkare puṣkaro nāma parvato maṇiratnamān /
MBh, 6, 13, 36.1 puṣkaraiḥ padmasaṃkāśair varṣmavadbhir mahāprabhaiḥ /
MBh, 7, 22, 42.1 ye tu puṣkaranālasya samavarṇā hayottamāḥ /
MBh, 7, 22, 57.1 ye tu puṣkarapatrasya tulyavarṇā hayottamāḥ /
MBh, 7, 148, 37.2 evam uktvā mahābāhuḥ pārthaṃ puṣkaralocanaḥ /
MBh, 9, 37, 11.1 vartamāne tathā yajñe puṣkarasthe pitāmahe /
MBh, 9, 37, 12.2 pitāmahena yajatā āhūtā puṣkareṣu vai /
MBh, 9, 37, 14.1 evam eṣā saricchreṣṭhā puṣkareṣu sarasvatī /
MBh, 11, 20, 20.2 prītiṃ dāsyati pārthānāṃ tvām ṛte puṣkarekṣaṇa //
MBh, 12, 43, 14.1 gabhastinemiḥ śrīpadmaṃ puṣkaraṃ puṣpadhāraṇaḥ /
MBh, 12, 47, 40.2 puṣkaraṃ puṣkarākṣasya tasmai padmātmane namaḥ //
MBh, 12, 137, 37.2 naiva tiṣṭhati tad vairaṃ puṣkarastham ivodakam //
MBh, 12, 148, 11.1 mahāsaraḥ puṣkarāṇi prabhāsottaramānase /
MBh, 12, 175, 34.1 tataḥ puṣkarataḥ sṛṣṭaḥ sarvajño mūrtimān prabhuḥ /
MBh, 12, 175, 35.2 puṣkarād yadi sambhūto jyeṣṭhaṃ bhavati puṣkaram /
MBh, 12, 175, 35.2 puṣkarād yadi sambhūto jyeṣṭhaṃ bhavati puṣkaram /
MBh, 12, 180, 23.2 tasmin yaḥ saṃśrito dehe hyabbindur iva puṣkare //
MBh, 12, 200, 13.1 sa tatra bhagavān devaḥ puṣkare bhāsayan diśaḥ /
MBh, 12, 216, 19.1 sarvāḥ puṣkaramālinyaḥ sarvāḥ kāñcanasaprabhāḥ /
MBh, 12, 233, 18.1 devo yaḥ saṃśritastasminn abbindur iva puṣkare /
MBh, 12, 264, 6.1 tasya bhāryā vratakṛśā śuciḥ puṣkaracāriṇī /
MBh, 12, 286, 37.2 sarasvatīnaimiṣapuṣkareṣu ye cāpyanye puṇyadeśāḥ pṛthivyām //
MBh, 12, 287, 7.1 nādharmaḥ śliṣyate prājñam āpaḥ puṣkaraparṇavat /
MBh, 12, 303, 17.1 puṣkaraṃ tvanyad evātra tathānyad udakaṃ smṛtam /
MBh, 12, 303, 17.2 na codakasya sparśena lipyate tatra puṣkaram //
MBh, 12, 308, 173.1 yathā puṣkaraparṇasthaṃ jalaṃ tatparṇasaṃsthitam /
MBh, 12, 322, 10.2 chatrākṛtiśīrṣā meghaughaninādāḥ satpuṣkaracatuṣkā rājīvaśatapādāḥ //
MBh, 13, 26, 9.1 puṣkaraṃ ca prabhāsaṃ ca naimiṣaṃ sāgarodakam /
MBh, 13, 95, 15.1 bālādityavapuḥprakhyaiḥ puṣkarair upaśobhitām /
MBh, 13, 95, 50.1 tataste munayaḥ sarve puṣkarāṇi bisāni ca /
MBh, 13, 96, 2.1 puṣkarārthaṃ kṛtaṃ stainyaṃ purā bharatasattama /
MBh, 13, 96, 8.2 athāpaśyan puṣkaraṃ te hriyantaṃ hradād agastyena samuddhṛtaṃ vai //
MBh, 13, 96, 9.1 tān āha sarvān ṛṣimukhyān agastyaḥ kenādattaṃ puṣkaraṃ me sujātam /
MBh, 13, 96, 9.2 yuṣmāñśaṅke dīyatāṃ puṣkaraṃ me na vai bhavanto hartum arhanti padmam //
MBh, 13, 96, 14.1 tam āhur ārtā ṛṣayo maharṣiṃ na te vayaṃ puṣkaraṃ corayāmaḥ /
MBh, 13, 96, 16.3 khādecca pṛṣṭhamāṃsāni yaste harati puṣkaram //
MBh, 13, 96, 17.3 pure ca bhikṣur bhavatu yaste harati puṣkaram //
MBh, 13, 96, 18.3 kūṭasākṣitvam abhyetu yaste harati puṣkaram //
MBh, 13, 96, 19.3 karṣako matsarī cāstu yaste harati puṣkaram //
MBh, 13, 96, 20.3 brahmahānikṛtiścāstu yaste harati puṣkaram //
MBh, 13, 96, 21.3 ekaḥ sampannam aśnātu yaste harati puṣkaram //
MBh, 13, 96, 22.3 śvaśurāt tasya vṛttiḥ syād yaste harati puṣkaram //
MBh, 13, 96, 23.3 tasya lokān sa vrajatu yaste harati puṣkaram //
MBh, 13, 96, 24.3 preṣyo bhavatu rājñaśca yaste harati puṣkaram //
MBh, 13, 96, 25.3 śrāddhe śūdrasya cāśnīyād yaste harati puṣkaram //
MBh, 13, 96, 26.3 tapasvibhir virudhyeta yaste harati puṣkaram //
MBh, 13, 96, 27.3 nirākarotu vedāṃśca yaste harati puṣkaram //
MBh, 13, 96, 28.3 vidyāṃ prayacchatu bhṛto yaste harati puṣkaram //
MBh, 13, 96, 29.3 brāhmaṇaṃ cāpi jahatu yaste harati puṣkaram //
MBh, 13, 96, 30.3 garīyaso 'vajānātu yaste harati puṣkaram //
MBh, 13, 96, 31.3 śulkena kanyāṃ dadatu yaste harati puṣkaram //
MBh, 13, 96, 32.3 śaraṇāgataṃ ca tyajatu yaste harati puṣkaram //
MBh, 13, 96, 33.3 ṛtvig astu hy ayājyasya yaste harati puṣkaram //
MBh, 13, 96, 34.3 śunaḥ karṣatu vṛttyarthe yaste harati puṣkaram //
MBh, 13, 96, 35.3 tat tasyāstu sadā pāpaṃ yaste harati puṣkaram //
MBh, 13, 96, 36.3 adharmeṇānuśāstūrvīṃ yaste harati puṣkaram //
MBh, 13, 96, 37.3 dattvā dānaṃ kīrtayatu yaste harati puṣkaram //
MBh, 13, 96, 38.3 ekā svādu samaśnātu yā te harati puṣkaram //
MBh, 13, 96, 39.3 dharmajñastyaktadharmo 'stu yaste harati puṣkaram //
MBh, 13, 96, 40.3 parivrāṭ kāmavṛtto 'stu yaste harati puṣkaram //
MBh, 13, 96, 41.3 duhyeta paravatsena yā te harati puṣkaram //
MBh, 13, 96, 44.3 ātharvaṇaṃ vedam adhītya vipraḥ snāyīta yaḥ puṣkaram ādadāti //
MBh, 13, 96, 45.2 brahmaṇaḥ sadanaṃ yātu yaste harati puṣkaram //
MBh, 13, 96, 46.3 dīyatāṃ puṣkaraṃ mahyam eṣa dharmaḥ sanātanaḥ //
MBh, 13, 96, 47.2 na mayā bhagavaṃllobhāddhṛtaṃ puṣkaram adya vai /
MBh, 13, 96, 49.1 tad idaṃ gṛhyatāṃ vidvan puṣkaraṃ munisattama /
MBh, 13, 96, 50.2 jagrāha puṣkaraṃ dhīmān prasannaścābhavanmuniḥ //
MBh, 13, 105, 45.1 prabhāsaṃ mānasaṃ puṇyaṃ puṣkarāṇi mahat saraḥ /
MBh, 13, 106, 11.2 puṣkareṣu dvijātibhyaḥ prādāṃ gāśca sahasraśaḥ //
MBh, 13, 110, 44.1 vicitramaṇimālābhir nāditaṃ śaṅkhapuṣkaraiḥ /
MBh, 13, 143, 8.1 asya nābhyāṃ puṣkaraṃ samprasūtaṃ yatrotpannaḥ svayam evāmitaujāḥ /
MBh, 13, 151, 14.2 sindhuśca devikā caiva puṣkaraṃ tīrtham eva ca //
MBh, 14, 28, 4.2 na me svabhāveṣu bhavanti lepās toyasya bindor iva puṣkareṣu //
MBh, 14, 49, 11.2 upabhuṅkte sadā sattvam āpaḥ puṣkaraparṇavat //
MBh, 18, 5, 54.2 yo bhārataṃ samadhigacchati vācyamānaṃ kiṃ tasya puṣkarajalair abhiṣecanena //
Rāmāyaṇa
Rām, Bā, 60, 3.1 paścimāyāṃ viśālāyāṃ puṣkareṣu mahātmanaḥ /
Rām, Bā, 60, 4.1 evam uktvā mahātejāḥ puṣkareṣu mahāmuniḥ /
Rām, Bā, 61, 1.2 vyaśrāmyat puṣkare rājā madhyāhne raghunandana //
Rām, Bā, 61, 2.2 puṣkaraṃ śreṣṭham āgamya viśvāmitraṃ dadarśa ha //
Rām, Bā, 61, 27.2 puṣkareṣu naraśreṣṭha daśavarṣaśatāni ca //
Rām, Bā, 62, 4.2 puṣkareṣu naraśreṣṭha snātuṃ samupacakrame //
Rām, Ay, 53, 6.1 līnapuṣkarapattrāś ca narendra kaluṣodakāḥ /
Rām, Ay, 55, 8.2 kadā drakṣyāmi rāmasya vadanaṃ puṣkarekṣaṇam //
Rām, Ay, 85, 72.2 avagāhya sutīrthāṃś ca hradān sotpalapuṣkarān //
Rām, Ay, 89, 14.2 kamalāny avamajjantī puṣkarāṇi ca bhāmini //
Rām, Ār, 10, 6.1 padmapuṣkarasambādhaṃ gajayūthair alaṃkṛtam /
Rām, Ār, 69, 12.2 atha puṣkaraparṇena lakṣmaṇaḥ pāyayiṣyati //
Rām, Ki, 1, 43.1 paśya śītajalāṃ cemāṃ saumitre puṣkarāyutām /
Rām, Ki, 42, 33.1 hemapuṣkarasaṃchannaṃ tatra vaikhānasaṃ saraḥ /
Rām, Su, 1, 23.2 raktākṣāḥ puṣkarākṣāśca gaganaṃ pratipedire //
Rām, Su, 4, 3.2 tathaiva toyeṣu ca puṣkarasthā rarāja sā cāruniśākarasthā //
Rām, Su, 14, 29.1 kṣitikṣamā puṣkarasaṃnibhākṣī yā rakṣitā rāghavalakṣmaṇābhyām /
Rām, Yu, 19, 31.1 yasyaiṣā kāñcanī mālā śobhate śatapuṣkarā /
Rām, Yu, 107, 2.1 puṣkarākṣa mahābāho mahāvakṣaḥ paraṃtapa /
Rām, Yu, 116, 60.1 mālāṃ jvalantīṃ vapuṣā kāñcanīṃ śatapuṣkarām /
Rām, Utt, 23, 23.2 putrāḥ pautrāśca niṣkrāman gauśca puṣkara eva ca //
Saundarānanda
SaundĀ, 5, 11.2 anugrahārthaṃ sugatastu tasmai pātraṃ dadau puṣkarapatranetraḥ //
Śira'upaniṣad
ŚiraUpan, 1, 1.3 so 'ntarād antaraṃ prāviśat diśaś cāntaraṃ prāviśat so 'haṃ nityānityo vyaktāvyakto brahmā brahmāhaṃ prāñcaḥ pratyañco 'haṃ dakṣiṇāṃ ca udañco 'ham adhaś cordhvaś cāhaṃ diśaś ca pratidiśaś cāhaṃ pumān apumān striyaś cāhaṃ sāvitry ahaṃ gāyatry ahaṃ triṣṭubjagatyanuṣṭup cāhaṃ chando 'haṃ satyo 'haṃ gārhapatyo dakṣiṇāgnir āhavanīyo 'haṃ gaur ahaṃ gaury aham ṛg ahaṃ yajur ahaṃ sāmāham atharvāṅgiraso 'haṃ jyeṣṭho 'haṃ śreṣṭho'haṃ variṣṭho 'ham āpo 'haṃ tejo 'haṃ guhyo 'ham araṇyo 'ham akṣaram ahaṃ kṣaram ahaṃ puṣkaram ahaṃ pavitram aham ugraṃ ca baliś ca purastāj jyotir ity aham eva sarvebhyo mām eva sa sarvaḥ samāyo māṃ veda sa devān veda sarvāṃś ca vedān sāṅgān api brahma brāhmaṇaiś ca gāṃ gobhir brāhmaṇān brāhmaṇyena havir haviṣā āyur āyuṣā satyena satyaṃ dharmeṇa dharmaṃ tarpayāmi svena tejasā /
Amarakośa
AKośa, 1, 84.1 dyodivau dve striyāmabhraṃ vyoma puṣkaramambaram /
AKośa, 1, 262.2 kabandhamudakaṃ pāthaḥ puṣkaraṃ sarvatomukham //
AKośa, 1, 300.1 bisaprasūnarājīvapuṣkarāmbhoruhāṇi ca /
AKośa, 2, 194.1 mūle puṣkarakāśmīrapadmapattrāṇi pauṣkare /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 40.2 madhupuṣkarabījaṃ ca madhumaireyaśārkaram //
AHS, Cikitsitasthāna, 3, 56.2 puṣkarāhvaśaṭhībilvasurasāvyoṣahiṅgubhiḥ //
AHS, Cikitsitasthāna, 3, 128.1 bhārgīṃ puṣkaramūlaṃ ca dvipalāṃśaṃ yavāḍhakam /
AHS, Cikitsitasthāna, 5, 16.2 puṣkarāhvaṃ śaṭhīṃ kṛṣṇāṃ vyāghrīṃ gokṣurakaṃ balām //
AHS, Cikitsitasthāna, 6, 31.2 puṣkarāhvaśaṭhīśuṇṭhībījapūrajaṭābhayāḥ //
AHS, Cikitsitasthāna, 6, 52.1 puṣkarāhvābhayāśuṇṭhīśaṭhīrāsnāvacākaṇāt /
AHS, Cikitsitasthāna, 8, 146.2 purapuṣkaramūladhānyacavyaṃ hapuṣām ārdrakam amlavetasaṃ ca //
AHS, Cikitsitasthāna, 14, 9.2 puṣkarājājīdhānyāmlavetasakṣāracitrakaiḥ //
AHS, Cikitsitasthāna, 14, 31.3 puṣkaramūlaśaṭhīhapuṣāgnikṣārayugatripaṭutrikaṭūni //
AHS, Cikitsitasthāna, 14, 49.2 puṣkarairaṇḍayor mūlaṃ yavadhanvayavāsakam //
AHS, Kalpasiddhisthāna, 4, 63.2 nāgaraṃ puṣkaraṃ medā cavikā citrakaḥ śaṭhī //
AHS, Utt., 33, 15.1 karṇikā puṣkarasyeva jñeyā puṣkariketi sā /
AHS, Utt., 34, 12.2 kramaḥ pittavisarpoktaḥ puṣkaravyūḍhayor hitaḥ //
AHS, Utt., 40, 56.1 kāse nidigdhikā pārśvaśūle puṣkarajā jaṭā /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 14.2 ārāt siṣeca kariṇaṃ kare kuñcitapuṣkare //
BKŚS, 5, 36.2 anekākārakaraṇaḥ śrūyate puṣkaradhvaniḥ //
BKŚS, 10, 91.1 praśastair anvitāṃ tatra pradeśaiḥ puṣkarādibhiḥ /
BKŚS, 18, 43.2 bhoḥ puṣkaramadhu prāptaṃ mayeti ca mudāvadat //
BKŚS, 18, 44.2 na puṣkaramadhu prāptaṃ tvayānartho 'yam arjitaḥ //
BKŚS, 18, 50.2 idaṃ puṣkaramadhv eṣa sānudāsaḥ pibatv iti //
BKŚS, 18, 70.2 tat puṣkaramadhu svādu śīghram ānīyatām iti //
BKŚS, 18, 71.2 gṛhe puṣkaramadhv asyā duṣprāpaṃ mānuṣair iti //
BKŚS, 18, 72.1 gandhena puṣkaramadhu prabhaveṇādhivāsitam /
BKŚS, 18, 73.1 pītvā ca puṣkaramadhu prītayā sahitas tayā /
BKŚS, 18, 86.1 kva puṣkaramadhu kvātra durlabhā yakṣakanyakā /
BKŚS, 18, 89.1 ahaṃ tu puṣkaramadhu chadmanā chalito 'pi taiḥ /
BKŚS, 22, 241.1 kurubhyaḥ puṣkaraṃ tatra gamayitvā ghanāgamam /
Kumārasaṃbhava
KumSaṃ, 3, 65.2 viśoṣitāṃ bhānumato mayūkhair mandākinīpuṣkarabījamālām //
Kūrmapurāṇa
KūPur, 1, 9, 28.2 ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ //
KūPur, 1, 29, 45.2 kedāraṃ bhadrakarṇaṃ ca gayā puṣkarameva ca //
KūPur, 1, 35, 36.1 kṛte yuge tu tīrthāni tretāyāṃ puṣkaraṃ param /
KūPur, 2, 20, 34.2 sarasvatyāṃ viśeṣeṇa puṣkareṣu viśeṣataḥ //
KūPur, 2, 34, 39.2 puṣkaraṃ sarvapāpaghnaṃ mṛtānāṃ brahmalokadam //
KūPur, 2, 34, 40.1 manasā saṃsmared yastu puṣkaraṃ vai dvijottamaḥ /
Liṅgapurāṇa
LiPur, 1, 20, 8.2 vajradaṇḍaṃ mahotsedhaṃ nābhyāṃ sṛṣṭaṃ tu puṣkaram //
LiPur, 1, 20, 31.2 ujjahārātmano rūpaṃ puṣkarāccaturānanaḥ //
LiPur, 1, 36, 16.2 netre somaś ca sūryaś ca keśā vai puṣkarādayaḥ //
LiPur, 1, 44, 6.2 vāditrairvividhaiścānyaiḥ paṭahairekapuṣkaraiḥ //
LiPur, 1, 54, 49.2 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam //
LiPur, 1, 54, 55.1 pakṣajāḥ puṣkarādyāś ca varṣanti ca yadā jalam /
LiPur, 1, 64, 51.2 puṣkarādyāś ca sasṛjuḥ puṣpavarṣaṃ ca khecarāḥ //
LiPur, 1, 72, 6.1 puṣkaraṃ cāntarikṣaṃ vai rathanīḍaś ca mandaraḥ /
LiPur, 1, 72, 16.2 puṣkarādyāḥ patākāś ca sauvarṇā ratnabhūṣitāḥ //
LiPur, 1, 77, 40.1 prabhāse puṣkare 'vantyāṃ tathā caivāmareśvare /
LiPur, 1, 92, 46.2 naimiṣe ca kurukṣetre gaṅgādvāre ca puṣkare //
LiPur, 1, 92, 128.2 puṣkaraṃ nimiṣaṃ caiva prayāgaṃ ca pṛthūdakam //
LiPur, 2, 17, 18.1 puṣkaraṃ ca pavitraṃ ca madhyaṃ cāhaṃ tataḥ param /
LiPur, 2, 25, 28.1 tadardhaṃ kaṇṭhanālaṃ syātpuṣkaraṃ mūlavadbhavet /
Matsyapurāṇa
MPur, 13, 29.1 puṣkare puruhūteti kedāre mārgadāyinī /
MPur, 22, 61.1 tīrthaṃ tu puṣkaraṃ nāma śālagrāmaṃ tathaiva ca /
MPur, 47, 246.2 buddho navamako jajñe tapasā puṣkarekṣaṇaḥ /
MPur, 50, 67.2 durāpaṃ dīrghasattraṃ vai trīṇi varṣāṇi puṣkare /
MPur, 51, 9.1 sa mṛto'tharvaṇaḥ putro mathitaḥ puṣkarodadhiḥ /
MPur, 100, 4.1 kalpādau saptamaṃ dvīpaṃ tasya puṣkaravāsinaḥ /
MPur, 100, 29.2 puṣkaraprakarāttasmātkeśavasya na pūjanāt //
MPur, 100, 30.1 vinaṣṭāśeṣapāpasya tava puṣkaramandiram /
MPur, 100, 33.1 tasmādutsṛjya rājendra puṣkaraṃ tanmahītale /
MPur, 106, 57.1 kṛte tu naimiṣaṃ kṣetraṃ tretāyāṃ puṣkaraṃ param /
MPur, 109, 3.2 pṛthivyāṃ naimiṣaṃ puṇyamantarikṣe ca puṣkaram /
MPur, 110, 1.3 naimiṣaṃ puṣkaraṃ caiva gotīrthaṃ sindhusāgaram //
MPur, 123, 13.1 āvṛtya tiṣṭhati dvīpaḥ puṣkaraḥ puṣkarairvṛtaḥ /
MPur, 123, 13.2 puṣkareṇa vṛtaḥ śrīmāṃścitrasānumahāgiriḥ //
MPur, 124, 40.2 evaṃ puṣkaramadhye tu yadā bhavati bhāskaraḥ //
MPur, 124, 44.2 madhyena puṣkarasyātha bhramate dakṣiṇāyane //
MPur, 163, 85.2 hemapuṣkarasaṃchannaṃ tena vaikhānasaṃ saraḥ //
MPur, 163, 88.1 prajāpatigiriścaiva tathā puṣkaraparvataḥ /
MPur, 164, 5.2 puṣkare ca kathaṃ bhūtā devāḥ sarṣigaṇāḥ purā //
MPur, 169, 15.1 evaṃ nārāyaṇasyārthe mahī puṣkarasaṃbhavā /
MPur, 169, 15.2 prādurbhāvo'pyayaṃ tasmānnāmnā puṣkarasaṃjñitaḥ //
MPur, 170, 7.1 tau tatra vicarantau sma puṣkare viśvatomukham /
MPur, 170, 10.1 kastvaṃ puṣkaramadhyasthaḥ sitoṣṇīṣaścaturbhujaḥ /
MPur, 171, 49.1 dakṣaścaiva mahābāhuḥ puṣkarasvana eva ca /
Meghadūta
Megh, Uttarameghaḥ, 5.2 āsevante madhu ratiphalaṃ kalpavṛkṣaprasūtaṃ tvadgambhīradhvaniṣu śanakaiḥ puṣkareṣv āhateṣu //
Narasiṃhapurāṇa
NarasiṃPur, 1, 5.1 ye 'rbudāraṇyaniratāḥ puṣkarāraṇyavāsinaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 222.1 saptarṣayas tathendrāya puṣkarārthe samāgatāḥ /
Suśrutasaṃhitā
Su, Nid., 13, 11.1 padmapuṣkaravanmadhye piḍakābhiḥ samācitām /
Su, Nid., 14, 10.1 padmapuṣkarasaṃsthānā jñeyā puṣkariketi sā /
Su, Cik., 5, 21.1 apatantrakāturaṃ nāpatarpayet vamanānuvāsanāsthāpanāni na niṣeveta vātaśleṣmoparuddhocchvāsaṃ tīkṣṇaiḥ pradhmāpanair mokṣayet tumburupuṣkarāhvahiṅgvamlavetasapathyālavaṇatrayaṃ yavakvāthena pātuṃ prayacchet pathyāśatārdhe sauvarcaladvipale caturguṇe payasi sarpiḥ prasthaṃ siddhaṃ vātaśleṣmāpanuc ca karma kuryāt //
Su, Cik., 5, 28.1 hiṅgutrikaṭuvacājamodādhānyājagandhādāḍimatintiḍīkapāṭhācitrakayavakṣārasaindhavaviḍasauvarcalasvarjikāpippalīmūlāmlavetasaśaṭīpuṣkaramūlahapuṣācavyājājīpathyāś cūrṇayitvā mātuluṅgāmlena bahuśaḥ paribhāvyākṣamātrā guṭikāḥ kārayet tataḥ prātarekaikāṃ vātavikārī bhakṣayet eṣa yogaḥ kāsaśvāsagulmodarārocakahṛdrogādhmānapārśvodarabastiśūlānāhamūtrakṛcchraplīhārśastūnīpratūnīr apahanti //
Su, Cik., 12, 5.1 bhallātakabilvāmbupippalīmūlodakīryāvarṣābhūpunarnavācitrakaśaṭīsnuhīvaruṇakapuṣkaradantīpathyā daśapalonmitā yavakolakulatthāṃś ca prāsthikān saliladroṇe niṣkvāthya caturbhāgāvaśiṣṭe 'vatārya vacātrivṛtkampillakabhārgīniculaśuṇṭhīgajapippalīviḍaṅgarodhraśirīṣāṇāṃ bhāgair ardhapalikair ghṛtaprasthaṃ vipācayen mehaśvayathukuṣṭhagulmodarārśaḥplīhavidradhipiḍakānāṃ nāśanaṃ nāmnā dhānvantaram //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 37, 8.1 śaṭīpuṣkarakṛṣṇāhvāmadanāmaradārubhiḥ /
Su, Cik., 37, 11.1 vacāpuṣkarakuṣṭhailāmadanāmarasindhujaiḥ /
Su, Cik., 37, 17.1 reṇvaśvagandhāmañjiṣṭhāśaṭīpuṣkarataskaraiḥ /
Su, Cik., 37, 39.1 viḍaṅgodīcyasindhūtthaśaṭīpuṣkaracitrakaiḥ /
Su, Utt., 42, 27.2 puṣkaravyoṣadhānyāmlavetasakṣāracitrakaiḥ //
Su, Utt., 42, 120.1 tatra puṣkaramūlāni hiṅgu sauvarcalaṃ viḍam /
Su, Utt., 51, 28.1 bilvapuṣkarabhūtīkasauvarcalakaṇāgnibhiḥ /
Su, Utt., 52, 42.1 dvipañcamūlebhakaṇātmaguptābhārgīśaṭīpuṣkaramūlaviśvān /
Tantrākhyāyikā
TAkhy, 2, 13.1 atha kadācid ahaṃ mahākārttikyāṃ mahātīrthavare puṣkare snānaṃ kṛtvā mahato janasamūhadoṣād bhavatā viyuktaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 4.2 jambūplakṣakuśakrauñcaśākaśālmalipuṣkaraiḥ //
Viṣṇupurāṇa
ViPur, 1, 22, 87.1 kārttikyāṃ puṣkarasnāne dvādaśābde tu yat phalam /
ViPur, 2, 8, 26.1 evaṃ puṣkaramadhye tu yadā yāti divākaraḥ /
ViPur, 6, 8, 29.1 prayāge puṣkare caiva kurukṣetre tathārbude /
Viṣṇusmṛti
ViSmṛ, 85, 1.1 atha puṣkareṣv akṣayaṃ śrāddham //
ViSmṛ, 85, 3.1 puṣkare snānamātrāt sarvapāpebhyaḥ pūto bhavati //
Abhidhānacintāmaṇi
AbhCint, 2, 77.1 vyomāntarikṣaṃ gaganaṃ ghanāśrayo vihāya ākāśamanantapuṣkare /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 59.1 nalinaṃ puṣkaraṃ padmam aravindaṃ kuśeśayam /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 30.2 yāsāṃ gṛhāt puṣkaralocanaḥ patir na jātvapaityāhṛtibhirhṛdi spṛśan //
BhāgPur, 3, 9, 37.2 nālena salile mūlaṃ puṣkarasya vicinvataḥ //
BhāgPur, 3, 10, 7.1 tad vilokya viyadvyāpi puṣkaraṃ yadadhiṣṭhitam /
BhāgPur, 3, 19, 31.3 jagāma lokaṃ svam akhaṇḍitotsavaṃ samīḍitaḥ puṣkaraviṣṭarādibhiḥ //
Bhāratamañjarī
BhāMañj, 13, 1617.2 tatrāgastyamunirnyastaṃ nāpaśyannijapuṣkaram //
BhāMañj, 13, 1618.2 indrastu prāha dhanyo 'stu sa hṛtaṃ yena puṣkaram //
Garuḍapurāṇa
GarPur, 1, 15, 157.2 puṣkaraḥ puṣkarādhyakṣaḥ puṣkaradvīpa eva ca //
GarPur, 1, 66, 6.1 śālagrāmo dvārakā ca naimiṣaṃ puṣkaraṃ gayā /
GarPur, 1, 81, 7.1 śvetadvīpaṃ purī māyā naimiṣaṃ puṣkaraṃ param /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 7.1 lalitavibhramabandhavilāse puṣkarādhipater ātmajāyāḥ naisargikasvabhāvaḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 25.2 puṣkare duṣkaraṃ vāri droṇe bahujalā mahī //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 70.1 kurukṣetreṇa kiṃ tasya kiṃ kāśyā puṣkareṇa vā /
KAM, 1, 96.1 gaṅgāprayāgagayapuṣkaranaimiṣāni saṃsevitāni bahuśaḥ kurujāṅgalāni /
Rasamañjarī
RMañj, 4, 2.2 śṛṅgīṃ markaṭakaṃ mustaṃ kardamaṃ puṣkaraṃ śikhī //
RMañj, 4, 8.1 puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /
RMañj, 4, 8.1 puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham /
RMañj, 6, 195.1 mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam /
Rasaprakāśasudhākara
RPSudh, 3, 46.2 vātaśūlaharā samyak hiṃgupuṣkarasaṃyutā //
Rasaratnasamuccaya
RRS, 11, 114.1 kharamañjari bījānvitapuṣkarabījaiḥ sucūrṇitaiḥ kalkam /
RRS, 13, 71.1 mṛtasūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /
RRS, 16, 62.2 tuṃbaruṃ bhārṅgikāṃ rāsnāṃ kaṅkolaṃ corapuṣkaram //
Rasaratnākara
RRĀ, R.kh., 10, 3.2 śigrupuṣkarabījānāṃ bījasya mārkavasya ca //
RRĀ, V.kh., 3, 11.1 udumbarasomalatā kumbhī puṣkaramūlakam /
Rājanighaṇṭu
RājNigh, Parp., 82.2 jñeyā puṣkariṇī caiva puṣkarādyā ca parṇikā /
RājNigh, Parp., 82.3 puṣkarādiyutā nāḍī proktā pañcadaśāhvayā //
RājNigh, Pipp., 152.1 mūlaṃ puṣkaramūlaṃ ca puṣkaraṃ padmapattrakam /
RājNigh, Pipp., 153.2 jñeyaṃ pañcadaśāhvaṃ ca puṣkarādye jaṭāśiphe //
RājNigh, Pipp., 154.1 puṣkaraṃ kaṭutiktoṣṇaṃ kaphavātajvarāpaham /
RājNigh, Kar., 173.2 paṅkejaṃ sarasīruhaṃ ca kuṭapaṃ pāthoruhaṃ puṣkaraṃ vārjaṃ tāmarasaṃ kuśeśayakaje kañjāravinde tathā //
RājNigh, Pānīyādivarga, 1.1 pānīyajīvanavanāmṛtapuṣkarāmbhaḥpātho'mbuśambarapayaḥsalilodakāni /
RājNigh, Miśrakādivarga, 68.1 bhārgīśaṭīpuṣkaravatsabījadurālabhāśṛṅgipaṭolatiktāḥ /
RājNigh, Ekārthādivarga, Dvyarthāḥ, 35.2 abdo'bhrake śvetapadme puṣkaraṃ puṣkare matam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 35.2 abdo'bhrake śvetapadme puṣkaraṃ puṣkare matam //
RājNigh, Ekārthādivarga, Dvyarthāḥ, 44.2 puṣkaraṃ ca palāśe ca kṣīraśreṣṭhaḥ prakīrtitaḥ //
Tantrāloka
TĀ, 8, 136.2 puṣkarābdā vāyugamā gandharvāśca parāvahe //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 227.1 mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgu puṣkaramūlakam /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 229.2, 2.0 atra puṣkaramūlābhāve kuṣṭhaṃ grāhyam //
Bhāvaprakāśa
BhPr, 6, 2, 176.1 uktaṃ puṣkaramūlaṃ tu pauṣkaraṃ puṣkaraṃ ca tat /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 7.1, 2.0 puṣkaraṃ sarvatomukham ity amaraḥ //
KādSvīSComm zu KādSvīS, 7.1, 3.0 puṣkarādhipateḥ ātmajāyāḥ lalitavibhramabandhaprāduṣkaraṇaṃ naisargikaḥ svabhāva iti sūtrārthaḥ //
KādSvīSComm zu KādSvīS, 7.1, 4.0 atra puṣkarādhipatiśabdena pratīcyāḥ kāṣṭhāyāḥ adhipatir lakṣyate tasya ātmajāyāḥ vāruṇyā anuprāśane kriyamāṇe lalitavibhramabandhānāṃ prakaṭīkaraṇe prayojikā bhavati netarathā kṛtsnavāṅmayasyādhidaivikarūpatvāt nirvyavasāyenaiva antaḥkaraṇasyāhlādakāḥ rucikaraprabandhāḥ atalapradeśāt kamalaniḥsaraṇam iva prāśanakartur mukhapadmanīḍāt prādurbhūyanta ity arthaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 20.2 śālagrāmaṃ puṣkaraṃ ca gokarṇaṃ ca narādhipa //
GokPurS, 1, 21.1 śālagrāmāt puṣkarāc ca gokarṇaṃ śīghrasiddhidam /
Haribhaktivilāsa
HBhVil, 2, 233.1 japtāḥ syuḥ puṣkare tīrthe prayāge sindhusāgare /
HBhVil, 3, 298.2 gaṅgāprayāgagayanaimiṣapuṣkarāṇi puṇyāni yāni kurujāṅgalayāmunāni /
HBhVil, 4, 257.1 yat phalaṃ puṣkare nityaṃ puṇḍarīkākṣadarśane /
HBhVil, 4, 268.1 gaṅgā gayā kurukṣetraṃ prayāgaṃ puṣkarādi ca /
HBhVil, 5, 424.2 tiṣṭhanti nityaṃ pitaro manuṣyās tīrthāni gaṅgādikapuṣkarāṇi /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 31, 10.2 tatra tatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 38, 62.1 na tatkṣetraṃ na tattīrthamūṣaraṃ puṣkarāṇi ca /
SkPur (Rkh), Revākhaṇḍa, 44, 19.2 yathā ca puṣkaraṃ sthānaṃ mārkaṇḍahrada eva ca //
SkPur (Rkh), Revākhaṇḍa, 60, 3.2 kurukṣetraṃ gayā gaṅgā naimiṣaṃ puṣkaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 93, 2.2 prāṇināṃ pāpanāśāya ūṣaraṃ puṣkaraṃ tathā //
SkPur (Rkh), Revākhaṇḍa, 97, 77.1 gaṅgāvagāhitā tena kedāraśca sapuṣkaraḥ /
SkPur (Rkh), Revākhaṇḍa, 139, 10.2 tatratatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 146, 4.1 ekatra sāgarāḥ sapta saprayāgāḥ sapuṣkarāḥ /
SkPur (Rkh), Revākhaṇḍa, 146, 50.2 gayāyāṃ puṣkare jyeṣṭhe prayāge naimiṣe tathā //
SkPur (Rkh), Revākhaṇḍa, 146, 104.1 tāvatpuṣkarapātreṣu pibanti pitaro jalam /
SkPur (Rkh), Revākhaṇḍa, 158, 17.2 tatra tatra kurukṣetraṃ naimiṣaṃ puṣkarāṇi ca //
SkPur (Rkh), Revākhaṇḍa, 198, 67.2 puṣkare puruhūtā ca kedāre mārgadāyinī //
SkPur (Rkh), Revākhaṇḍa, 220, 54.1 gayā gaṅgā kurukṣetre naimiṣe puṣkare tathā /
SkPur (Rkh), Revākhaṇḍa, 232, 42.2 kurukṣetre ca yatpuṇyaṃ prabhāse puṣkare tathā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 5, 8.2 ādhatta pitaro garbham kumāraṃ puṣkarasrajam /