Occurrences

Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kṛṣiparāśara
Rājanighaṇṭu
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Lalitavistara
LalVis, 1, 67.1 tadyathā bhagavatā padmottareṇa ca dharmaketunā ca dīpaṃkareṇa ca guṇaketunā ca mahākareṇa ca ṛṣidevena ca śrītejasā ca satyaketunā ca vajrasaṃhatena ca sarvābhibhuvā ca hemavarṇena ca atyuccagāminā ca pravāhasāgareṇa ca puṣpaketunā ca vararūpeṇa ca sulocanena ca ṛṣiguptena ca jinavaktreṇa ca unnatena ca puṣpitena ca ūrṇatejasā ca puṣkareṇa ca suraśminā ca maṅgalena ca sudarśanena ca mahāsiṃhatejasā ca sthitabuddhidattena ca vasantagandhinā ca satyadharmavipulakīrtinā ca tiṣyeṇa ca puṣyeṇa ca lokasundareṇa ca vistīrṇabhedena ca ratnakīrtinā ca ugratejasā ca brahmatejasā ca sughoṣeṇa ca supuṣpeṇa ca sumanojñaghoṣeṇa ca suceṣṭarūpeṇa ca prahasitanetreṇa ca guṇarāśinā ca meghasvareṇa ca sundaravarṇena ca āyustejasā ca salīlagajagāminā ca lokābhilāṣitena ca jitaśatruṇā ca saṃpūjitena ca vipaśyinā ca śikhinā ca viśvabhuvā ca kakucchandena ca kanakamuninā ca kāśyapena ca tathāgatenārhatā samyaksaṃbuddhena bhāṣitapūrvaḥ taṃ bhagavānapyetarhi saṃprakāśayet bahujanahitāya bahujanasukhāya lokānukampāyai mahato janakāyasyārthāya sukhāya devānāṃ ca manuṣyāṇāṃ ca //
Mahābhārata
MBh, 1, 31, 13.2 kauravyo dhṛtarāṣṭraśca puṣkaraḥ śalyakastathā //
MBh, 1, 213, 13.3 puṣkareṣu tataḥ śiṣṭaṃ kālaṃ vartitavān prabhuḥ /
MBh, 3, 49, 40.1 sa nikṛtyā jito rājā puṣkareṇeti naḥ śrutam /
MBh, 3, 56, 4.1 sa samāviśya tu nalaṃ samīpaṃ puṣkarasya ha /
MBh, 3, 56, 4.2 gatvā puṣkaram āhedam ehi dīvya nalena vai //
MBh, 3, 56, 6.1 evam uktas tu kalinā puṣkaro nalam abhyayāt /
MBh, 3, 56, 6.2 kaliścaiva vṛṣo bhūtvā gavāṃ puṣkaram abhyayāt //
MBh, 3, 56, 7.1 āsādya tu nalaṃ vīraṃ puṣkaraḥ paravīrahā /
MBh, 3, 56, 18.1 tathā tad abhavad dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 57, 13.1 yathā yathā hi nṛpatiḥ puṣkareṇeha jīyate /
MBh, 3, 57, 14.1 yathā ca puṣkarasyākṣā vartante vaśavartinaḥ /
MBh, 3, 58, 1.3 puṣkareṇa hṛtaṃ rājyaṃ yaccānyad vasu kiṃcana //
MBh, 3, 58, 2.1 hṛtarājyaṃ nalaṃ rājan prahasan puṣkaro 'bravīt /
MBh, 3, 58, 4.1 puṣkareṇaivam uktasya puṇyaślokasya manyunā /
MBh, 3, 58, 5.1 tataḥ puṣkaram ālokya nalaḥ paramamanyumān /
MBh, 3, 58, 8.1 puṣkaras tu mahārāja ghoṣayāmāsa vai pure /
MBh, 3, 58, 9.1 puṣkarasya tu vākyena tasya vidveṣaṇena ca /
MBh, 3, 77, 4.1 tataḥ puṣkaram āsādya vīrasenasuto nalaḥ /
MBh, 3, 77, 5.2 eṣa vai mama saṃnyāsas tava rājyaṃ tu puṣkara //
MBh, 3, 77, 10.1 dvayor ekatare buddhiḥ kriyatām adya puṣkara /
MBh, 3, 77, 11.1 naiṣadhenaivam uktas tu puṣkaraḥ prahasann iva /
MBh, 3, 77, 18.1 tataḥ prāvartata dyūtaṃ puṣkarasya nalasya ca /
MBh, 3, 77, 19.1 jitvā ca puṣkaraṃ rājā prahasann idam abravīt /
MBh, 3, 77, 23.2 puṣkara tvaṃ hi me bhrātā saṃjīvasva śataṃ samāḥ //
MBh, 3, 77, 25.1 sāntvito naiṣadhenaivaṃ puṣkaraḥ pratyuvāca tam /
MBh, 3, 77, 27.2 prayayau svapuraṃ hṛṣṭaḥ puṣkaraḥ svajanāvṛtaḥ //
MBh, 3, 77, 29.1 prasthāpya puṣkaraṃ rājā vittavantam anāmayam /
MBh, 3, 80, 58.1 duṣkaraṃ puṣkaraṃ gantuṃ duṣkaraṃ puṣkare tapaḥ /
MBh, 3, 80, 120.3 śaśarūpapraticchannāḥ puṣkarā yatra bhārata //
MBh, 5, 96, 12.1 eṣo 'sya putro 'bhimataḥ puṣkaraḥ puṣkarekṣaṇaḥ /
MBh, 5, 153, 27.1 tato bherīśca śaṅkhāṃśca śataśaścaiva puṣkarān /
MBh, 6, 13, 24.1 puṣkare puṣkaro nāma parvato maṇiratnamān /
MBh, 6, 41, 98.1 avādayan dundubhīṃśca śataśaścaiva puṣkarān /
MBh, 6, 41, 104.1 tato jaghnur mahābherīḥ śataśaścaiva puṣkarān /
MBh, 6, 95, 41.2 bherīmṛdaṅgapaṇavānnādayantaśca puṣkarān /
MBh, 9, 15, 28.1 tataḥ śaṅkhāṃśca bherīśca śataśaścaiva puṣkarān /
Rāmāyaṇa
Rām, Utt, 91, 9.3 takṣaṃ takṣaśilāyāṃ tu puṣkaraṃ puṣkarāvatau //
Agnipurāṇa
AgniPur, 11, 8.2 takṣaṃ ca puṣkaraṃ putraṃ sthāpayitvātha deśayoḥ //
Amarakośa
AKośa, 2, 243.1 kruḍ krauñco 'tha bakaḥ kahvaḥ puṣkarāhvastu sārasaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 54.2 ayaṃ jayati jetārāv api puṣkarasaubalau //
Kūrmapurāṇa
KūPur, 1, 38, 13.2 puṣkarādhipatiṃ cakre savanaṃ ca prajāpatiḥ //
KūPur, 1, 38, 14.1 puṣkare savanasyāpi mahāvītaḥ suto 'bhavat /
KūPur, 1, 43, 2.2 kuśaḥ krauñcaśca śākaśca puṣkaraścaiva saptamaḥ //
KūPur, 1, 47, 29.1 puṣkarāḥ puṣkalā dhanyāstiṣyāstasya krameṇa vai /
KūPur, 1, 48, 1.3 kṣīrārṇavaṃ samāśritya dvīpaḥ puṣkarasaṃvṛtaḥ //
KūPur, 1, 48, 5.1 svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
KūPur, 1, 48, 10.1 pareṇa puṣkarasyātha sthito mahān /
KūPur, 2, 7, 11.2 vāyurbalavatāmasmi dvīpānāṃ puṣkaro 'smyaham //
Liṅgapurāṇa
LiPur, 1, 20, 41.1 kimatra bhagavānadya puṣkare jātasaṃbhramaḥ /
LiPur, 1, 46, 2.2 śākaḥ puṣkaranāmā ca dvīpāstvabhyantare kramāt //
LiPur, 1, 46, 22.1 puṣkarādhipatiṃ cakre savanaṃ cāpi suvratāḥ /
LiPur, 1, 46, 22.2 puṣkare savanasyāpi mahāvītaḥ suto 'bhavat //
LiPur, 1, 53, 19.2 puṣkare parvataḥ śrīmāneka eva mahāśilaḥ //
LiPur, 1, 53, 27.1 svādūdakenodadhinā puṣkaraḥ parivāritaḥ /
LiPur, 1, 53, 27.2 puṣkaradvīpavistāravistīrṇo'sau samantataḥ //
LiPur, 1, 53, 28.1 vistārānmaṇḍalāccaiva puṣkarasya samena tu /
LiPur, 1, 53, 30.1 pareṇa puṣkarasyātha anuvṛtya sthito mahān /
LiPur, 1, 54, 10.2 evaṃ puṣkaramadhye tu yadā sarpati vāripaḥ //
LiPur, 1, 54, 14.2 madhye tu puṣkarasyātha bhramate dakṣiṇāyane //
LiPur, 1, 65, 115.1 nābhir nandikaro harmyaḥ puṣkaraḥ sthapatiḥ sthitaḥ /
LiPur, 2, 5, 35.1 maheśvarāṅgajo madhye puṣkaraḥ khagamaḥ khagaḥ /
Matsyapurāṇa
MPur, 123, 13.1 āvṛtya tiṣṭhati dvīpaḥ puṣkaraḥ puṣkarairvṛtaḥ /
MPur, 123, 18.2 svādūdakenodadhinā puṣkaraḥ parivāritaḥ //
MPur, 123, 39.1 nyagrodhaḥ puṣkaradvīpe padmavattena sa smṛtaḥ /
MPur, 123, 45.2 pareṇa puṣkarasyātha āvṛtyāvasthito mahān //
MPur, 124, 80.2 vyuṣṭiryāvatprabhā saurī puṣkarātsampravartate //
MPur, 125, 13.1 puṣkarā nāma te pakṣā bṛhantastoyadhāriṇaḥ /
Viṣṇupurāṇa
ViPur, 2, 1, 15.1 puṣkarādhipatiṃ cakre savanaṃ cāpi sa prabhuḥ /
ViPur, 2, 2, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
ViPur, 2, 4, 53.1 puṣkarāḥ puṣkalā dhanyāstiṣyākhyāśca mahāmune /
ViPur, 2, 4, 56.1 atrāpi varṇairbhagavān puṣkarādyairjanārdanaḥ /
ViPur, 2, 4, 72.1 kṣīrābdhiḥ sarvato brahman puṣkarākhyena veṣṭitaḥ /
ViPur, 2, 4, 73.1 puṣkare savanasyāpi mahāvīro 'bhavat sutaḥ /
ViPur, 2, 4, 81.1 satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite /
ViPur, 2, 4, 84.3 puṣkare dhātakīṣaṇḍe mahāvīre ca vai mune //
ViPur, 2, 4, 86.1 svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ /
ViPur, 2, 4, 86.2 samena puṣkarasyaiva vistārānmaṇḍalāt tathā //
Bhāratamañjarī
BhāMañj, 5, 378.1 puṣkaro nāma putro 'yaṃ varuṇasyāmbujekṣaṇaḥ /
Garuḍapurāṇa
GarPur, 1, 15, 157.2 puṣkaraḥ puṣkarādhyakṣaḥ puṣkaradvīpa eva ca //
GarPur, 1, 15, 157.2 puṣkaraḥ puṣkarādhyakṣaḥ puṣkaradvīpa eva ca //
GarPur, 1, 54, 5.2 kuśaḥ krauñcastathā śākaḥ puṣkaraścaiva saptamaḥ //
GarPur, 1, 56, 18.1 śabalātpuṣkareśācca mahāvīraśca dhātakiḥ /
GarPur, 1, 56, 20.1 svādūdakenodadhinā puṣkaraḥ pariveṣṭitaḥ /
GarPur, 1, 138, 39.1 rāmātkuśalavau jātau bharatāttārkṣapuṣkarau /
Kṛṣiparāśara
KṛṣiPar, 1, 24.1 āvartaṃścaiva saṃvartaḥ puṣkaro droṇa eva ca /
Rājanighaṇṭu
RājNigh, Mūl., 5.1 caṇḍālas tailakandaś ca triparṇī puṣkaras tathā /
Tantrāloka
TĀ, 8, 105.2 puṣkarasaṃjño dvidalo hariyamavaruṇendavo 'tra pūrvādau //
TĀ, 8, 440.2 lakulīśabhārabhūtī diṇḍyāṣāḍhī ca puṣkaranimeṣau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 13.1 puṣkarāntāśca ye dvīpā ye ca saptamahārṇavāḥ /
SkPur (Rkh), Revākhaṇḍa, 97, 168.1 kuśaḥ krauñcastathā kāśaḥ puṣkaraścaiva saptamaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 60.2 śākapuṣkaragomedaiḥ saptadvīpā vasuṃdharā //
SkPur (Rkh), Revākhaṇḍa, 181, 30.2 gomedaṃ puṣkaraṃ prāptaḥ pūrvato dakṣiṇāpatham //