Occurrences

Amarakośa
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Garuḍapurāṇa
Tantrāloka
Skandapurāṇa (Revākhaṇḍa)

Amarakośa
AKośa, 2, 243.1 kruḍ krauñco 'tha bakaḥ kahvaḥ puṣkarāhvastu sārasaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 54.2 ayaṃ jayati jetārāv api puṣkarasaubalau //
Kūrmapurāṇa
KūPur, 1, 38, 13.2 puṣkarādhipatiṃ cakre savanaṃ ca prajāpatiḥ //
KūPur, 1, 48, 1.3 kṣīrārṇavaṃ samāśritya dvīpaḥ puṣkarasaṃvṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 46, 2.2 śākaḥ puṣkaranāmā ca dvīpāstvabhyantare kramāt //
LiPur, 1, 46, 22.1 puṣkarādhipatiṃ cakre savanaṃ cāpi suvratāḥ /
LiPur, 1, 53, 27.2 puṣkaradvīpavistāravistīrṇo'sau samantataḥ //
LiPur, 1, 54, 10.2 evaṃ puṣkaramadhye tu yadā sarpati vāripaḥ //
Matsyapurāṇa
MPur, 123, 39.1 nyagrodhaḥ puṣkaradvīpe padmavattena sa smṛtaḥ /
Viṣṇupurāṇa
ViPur, 2, 1, 15.1 puṣkarādhipatiṃ cakre savanaṃ cāpi sa prabhuḥ /
ViPur, 2, 4, 56.1 atrāpi varṇairbhagavān puṣkarādyairjanārdanaḥ /
ViPur, 2, 4, 72.1 kṣīrābdhiḥ sarvato brahman puṣkarākhyena veṣṭitaḥ /
ViPur, 2, 4, 81.1 satyānṛte na tatrāstāṃ dvīpe puṣkarasaṃjñite /
Garuḍapurāṇa
GarPur, 1, 15, 157.2 puṣkaraḥ puṣkarādhyakṣaḥ puṣkaradvīpa eva ca //
GarPur, 1, 56, 18.1 śabalātpuṣkareśācca mahāvīraśca dhātakiḥ /
Tantrāloka
TĀ, 8, 105.2 puṣkarasaṃjño dvidalo hariyamavaruṇendavo 'tra pūrvādau //
TĀ, 8, 440.2 lakulīśabhārabhūtī diṇḍyāṣāḍhī ca puṣkaranimeṣau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 7, 13.1 puṣkarāntāśca ye dvīpā ye ca saptamahārṇavāḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 60.2 śākapuṣkaragomedaiḥ saptadvīpā vasuṃdharā //