Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, 13, 6.1 māṇikyamuktāphalavidrumāṇi gārutmataṃ syād atha puṣparāgaḥ /
RājNigh, 13, 168.1 pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca /
RājNigh, 13, 168.2 pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca //
RājNigh, 13, 169.1 puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /
RājNigh, 13, 170.2 yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //
RājNigh, 13, 171.2 vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam //
RājNigh, 13, 172.2 tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //
RājNigh, 13, 195.2 devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //
RājNigh, 13, 198.2 vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ //