Occurrences

Arthaśāstra
Aṣṭāṅgasaṃgraha
Divyāvadāna
Liṅgapurāṇa
Matsyapurāṇa
Garuḍapurāṇa
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gūḍhārthadīpikā
Paraśurāmakalpasūtra
Rasaratnasamuccayaṭīkā
Yogaratnākara

Arthaśāstra
ArthaŚ, 2, 11, 30.1 vaiḍūryam utpalavarṇaḥ śirīṣapuṣpaka udakavarṇo vaṃśarāgaḥ śukapattravarṇaḥ puṣyarāgo gomūtrako gomedakaḥ //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 16.1 padmarāgamahānīlapuṣparāgavidūrakāḥ /
Divyāvadāna
Divyāv, 4, 11.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Divyāv, 11, 33.1 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti tasmin samaye nīlapītalohitāvadātāḥ puṣparāgapadmarāgavajravaiḍūryamusāragalvārkalohitakādakṣiṇāvartaśaṅkhaśilāpravālajātarūparajatavarṇā arciṣo mukhānniścārya kāścidadhastādgacchanti kāścidupariṣṭādgacchanti //
Liṅgapurāṇa
LiPur, 1, 81, 22.1 vaiḍūryanirmitaṃ liṅgaṃ puṣparāgeṇa puṣyake /
LiPur, 2, 33, 4.2 vaiḍūryeṇa drumāgraṃ ca puṣparāgeṇa mastakam //
LiPur, 2, 35, 6.1 dantasthāne prakartavyaḥ puṣparāgaḥ suśobhanaḥ /
Matsyapurāṇa
MPur, 83, 13.2 pūrveṇa muktāphalavajrayukto yāgyena gomedakapuṣparāgaiḥ //
MPur, 119, 13.2 puṣparāgāṇi sarvāṇi tathā karkoṭakāni ca //
Garuḍapurāṇa
GarPur, 1, 68, 9.2 api cendranīlamaṇivaravaidūryāḥ puṣparāgāśca //
GarPur, 1, 68, 44.1 ayasā puṣparāgeṇa tathā gomedakena ca /
GarPur, 1, 73, 1.2 vaidūryapuṣparāgāṇāṃ karkete bhīṣmake vade /
GarPur, 1, 74, 1.3 prādurbhavanti tābhyastu puṣparāgā mahāguṇāḥ //
Rasamañjarī
RMañj, 3, 99.1 puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ /
Rasaprakāśasudhākara
RPSudh, 7, 17.1 svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /
RPSudh, 7, 17.2 taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //
RPSudh, 7, 18.2 doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //
RPSudh, 7, 55.2 dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram //
Rasaratnasamuccaya
RRS, 4, 4.1 puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam /
RRS, 4, 5.2 puṣparāgaḥ savajrākhyaḥ pañca ratnavarāḥ smṛtāḥ //
RRS, 4, 24.1 puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /
RRS, 4, 25.2 kapiśaṃ kapilaṃ pāṇḍu puṣparāgaṃ parityajet //
RRS, 4, 26.1 puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /
RRS, 4, 61.1 puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /
Rasaratnākara
RRĀ, V.kh., 18, 174.2 bhāvitaṃ tena liptaṃ tu puṣparāgaṃ tu jārayet //
RRĀ, V.kh., 19, 14.3 bhavanti puṣparāgāste yathā khanyutthitāni ca //
Rasendracintāmaṇi
RCint, 7, 68.1 puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ /
Rasendracūḍāmaṇi
RCūM, 12, 17.1 puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /
RCūM, 12, 18.2 kapilaṃ kapiśaṃ pāṇḍu puṣparāgaṃ parityajet //
RCūM, 12, 19.1 puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /
RCūM, 12, 55.1 puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /
RCūM, 13, 35.1 puṣparāgodbhavaṃ bhasma palārdhapramitaṃ śubham /
Rasārṇava
RArṇ, 8, 13.1 ṣoḍaśaiva sahasrāṇi puṣparāge vyavasthitāḥ /
RArṇ, 11, 136.2 jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //
Ratnadīpikā
Ratnadīpikā, 1, 7.1 gomedaṃ puṣparāgaṃ ca vaiḍūryaṃ ca pravālakam /
Ratnadīpikā, 1, 8.2 śvetaṃ pītaṃ ca gomedaṃ puṣparāgaṃ ca piñjaram //
Rājanighaṇṭu
RājNigh, 13, 6.1 māṇikyamuktāphalavidrumāṇi gārutmataṃ syād atha puṣparāgaḥ /
RājNigh, 13, 168.1 pītastu puṣparāgaḥ pītasphaṭikaśca pītaraktaśca /
RājNigh, 13, 168.2 pītāśmā gururatnaṃ pītamaṇiḥ puṣparāgaśca //
RājNigh, 13, 169.1 puṣparāgo'mlaśītaśca vātajiddīpanaḥ paraḥ /
RājNigh, 13, 170.2 yaḥ puṣparāgam amalaṃ kalayedamuṣya puṣṇāti kīrtim atiśauryasukhāyur arthān //
RājNigh, 13, 171.2 vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam //
RājNigh, 13, 172.2 tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //
RājNigh, 13, 195.2 devejye puṣparāgaṃ kuliśamapi kaver nīlam arkātmajasya svarbhānoścāpi gomedakam atha vidurodbhāvitaṃ kiṃtu ketoḥ //
RājNigh, 13, 198.2 vaiḍūryapuṣparāgapravālagomedakādayo 'rvāñcaḥ //
Ānandakanda
ĀK, 1, 2, 124.1 gomedaḥ puṣparāgaśca maṇayaḥ sarvasiddhidāḥ /
ĀK, 1, 5, 44.2 jāraṇaṃ puṣparāgasya tenaiva saha dāpayet //
ĀK, 2, 8, 41.1 pītastu puṣparāgaḥ pītasphuṭikaṃ ca pītaratnaṃ ca /
ĀK, 2, 8, 41.2 pītāśmā gururatnaṃ pītamaṇiḥ puṣyarāgaśca //
ĀK, 2, 8, 42.2 puṣyarāga iti khyātaṃ ratnaṃ ratnaparīkṣakaiḥ //
ĀK, 2, 8, 43.2 pītagātraṃ guru snigdhaṃ puṣyarāgaṃ praśasyate //
ĀK, 2, 8, 44.2 malinaṃ bindumadratnaṃ puṣyarāgaṃ na śasyate //
ĀK, 2, 8, 45.1 puṣyarāgo'mlaśītaśca vātajiddīpanaḥ param /
ĀK, 2, 8, 46.1 puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam /
ĀK, 2, 8, 165.2 gomedakaṃ puṣparāgaṃ vaiḍūryamapi vidrumam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 4.0 maṇayo nānāvidhāste māṇikyapuṣparāganīlamaṇivaidūryagārutmataprabhṛtayaḥ //
Agastīyaratnaparīkṣā
AgRPar, 1, 3.2 gomedaṃ puṣyarāgaṃ ca vaiḍūryaṃ ca pravālakam //
Bhāvaprakāśa
BhPr, 6, 8, 166.1 ratnaṃ gārutmataṃ puṣparāgo māṇikyameva ca /
BhPr, 6, 8, 168.1 puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā /
BhPr, 6, 8, 181.0 puṣparāgo mañjumaṇiḥ syād vācaspativallabhaḥ //
BhPr, 6, 8, 187.3 devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 2.1 puṣparāgaṃ nīlavajraṃ gomedaṃ ca viḍūryakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 4.1, 1.0 puṣparāgaṃ pukhrāj iti loke prasiddham //
Yogaratnākara
YRā, Dh., 315.1 puṣparāgaṃ ca kaulatthakvāthayogena śudhyati /