Occurrences

Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Ratnadīpikā
Rājanighaṇṭu
Ānandakanda
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Gūḍhārthadīpikā
Rasaratnasamuccayaṭīkā
Yogaratnākara

Rasamañjarī
RMañj, 3, 99.1 puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ /
Rasaprakāśasudhākara
RPSudh, 7, 17.1 svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam /
RPSudh, 7, 17.2 taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam //
RPSudh, 7, 18.2 doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ //
Rasaratnasamuccaya
RRS, 4, 4.1 puṣparāgaṃ mahānīlaṃ padmarāgaṃ pravālakam /
RRS, 4, 24.1 puṣparāgaṃ guru svacchaṃ snigdhaṃ sthūlaṃ samaṃ mṛdu /
RRS, 4, 26.1 puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /
RRS, 4, 61.1 puṣparāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃpuṭaiḥ /
Rasendracintāmaṇi
RCint, 7, 68.1 puṣyarāgaṃ ca saṃdhānaiḥ kulatthakvāthasaṃyutaiḥ /
Rasendracūḍāmaṇi
RCūM, 12, 17.1 puṣparāgaṃ guru snigdhaṃ svacchaṃ sthūlaṃ samaṃ mṛdu /
RCūM, 12, 19.1 puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /
RCūM, 12, 55.1 puṣparāgaṃ ca dhānyāmlaiḥ kulatthakvāthasaṃyutaiḥ /
Ratnadīpikā
Ratnadīpikā, 1, 7.1 gomedaṃ puṣparāgaṃ ca vaiḍūryaṃ ca pravālakam /
Ratnadīpikā, 1, 8.2 śvetaṃ pītaṃ ca gomedaṃ puṣparāgaṃ ca piñjaram //
Rājanighaṇṭu
RājNigh, 13, 171.2 vicchāyaṃ śarkarāṅgābhaṃ puṣparāgaṃ sadoṣakam //
Ānandakanda
ĀK, 2, 8, 43.2 pītagātraṃ guru snigdhaṃ puṣyarāgaṃ praśasyate //
ĀK, 2, 8, 44.2 malinaṃ bindumadratnaṃ puṣyarāgaṃ na śasyate //
ĀK, 2, 8, 46.1 puṣyarāgaṃ śubhaṃ medhyaṃ vastusaubhāgyakīrtidam /
ĀK, 2, 8, 165.2 gomedakaṃ puṣparāgaṃ vaiḍūryamapi vidrumam //
Agastīyaratnaparīkṣā
AgRPar, 1, 3.2 gomedaṃ puṣyarāgaṃ ca vaiḍūryaṃ ca pravālakam //
Bhāvaprakāśa
BhPr, 6, 8, 168.1 puṣparāgaṃ ca gomedaṃ nīlaṃ gārutmataṃ tathā /
BhPr, 6, 8, 187.3 devejyasya ca puṣparāgamasurācāryasya vajraṃ śaner nīlaṃ nirmalam anyayor nigadite gomedavaidūryake //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 2.1 puṣparāgaṃ nīlavajraṃ gomedaṃ ca viḍūryakam /
ŚGDīp zu ŚdhSaṃh, 2, 11, 83.1, 4.0 vajraṃ hīrakaṃ pravālaṃ vidrumaṃ marakataḥ taddharitavarṇaṃ puṣparāgaṃ campakahemavarṇābhaṃ nīlam indranīlaṃ nīlavarṇaṃ vaiḍūryakaṃ vaidūryamaṇirbiḍālanetravarṇaṃ nīlapītavarṇam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 4, 4.1, 1.0 puṣparāgaṃ pukhrāj iti loke prasiddham //
Yogaratnākara
YRā, Dh., 315.1 puṣparāgaṃ ca kaulatthakvāthayogena śudhyati /