Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 4, 22.2 pūjayāmāsa pūjārhau rāmaḥ śatrunibarhaṇaḥ //
Rām, Bā, 9, 15.2 kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam //
Rām, Bā, 9, 17.1 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha /
Rām, Bā, 9, 18.1 pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ /
Rām, Bā, 10, 16.1 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ /
Rām, Bā, 10, 27.1 antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ /
Rām, Bā, 12, 12.2 sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ //
Rām, Bā, 12, 14.1 teṣām api viśeṣeṇa pūjā kāryā yathākramam /
Rām, Bā, 23, 22.2 deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā //
Rām, Bā, 28, 16.1 yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate /
Rām, Bā, 46, 21.1 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 48, 22.1 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ /
Rām, Bā, 49, 8.1 pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ /
Rām, Bā, 50, 5.2 vanyair upāharat pūjāṃ pūjārhe sarvadehinām //
Rām, Bā, 50, 5.2 vanyair upāharat pūjāṃ pūjārhe sarvadehinām //
Rām, Bā, 50, 8.2 ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ //
Rām, Bā, 51, 4.1 pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ /
Rām, Bā, 51, 15.2 kṛtam ity abravīd rājā pūjāvākyena me tvayā //
Rām, Bā, 51, 17.1 sarvathā ca mahāprājña pūjārheṇa supūjitaḥ /
Rām, Bā, 52, 8.1 pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ /
Rām, Bā, 68, 7.2 rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat //
Rām, Bā, 72, 7.1 dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat /
Rām, Bā, 73, 22.1 pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān /
Rām, Ay, 17, 6.2 prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī //
Rām, Ay, 23, 27.1 kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi /
Rām, Ār, 15, 6.1 navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ /
Rām, Su, 1, 105.1 atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā /
Rām, Su, 1, 107.1 pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ /
Rām, Su, 1, 115.1 śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama /
Rām, Su, 17, 11.2 dīptām iva diśaṃ kāle pūjām apahṛtām iva //
Rām, Yu, 99, 33.2 rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt //
Rām, Utt, 23, 13.2 svapurānnirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ //
Rām, Utt, 25, 49.2 prāptapūjo daśagrīvo madhuveśmani vīryavān /
Rām, Utt, 57, 7.1 pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam /
Rām, Utt, 65, 18.2 pūjāṃ ca sarvavarṇānāṃ śūdrāścakrur viśeṣataḥ //
Rām, Utt, 93, 9.1 tasmai rāmo mahātejāḥ pūjām arghyapurogamām /