Occurrences

Toḍalatantra

Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 56.2 sūtrākāreṇa deveśi pūjāvidhirihocyate //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 58.1 tajjalair dvāram abhyukṣya dvārapūjāṃ samācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 64.2 viśeṣārghyaṃ pīṭhapūjāṃ punardhyānaṃ sanetrakam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 72.1 saṃkṣepapūjāmathavā kuryānmantrī samāhitaḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 74.2 pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 75.2 aṅgapūjāṃ ca kālyādīn brāhmyādīṃścāṣṭabhairavān //
ToḍalT, Caturthaḥ paṭalaḥ, 1.2 śrutā pūjā kālikāyāstārāyā vada sāmpratam /
ToḍalT, Caturthaḥ paṭalaḥ, 6.1 dvārapālāṃśca saṃpūjya pīṭhapūjāṃ samārabhet /
ToḍalT, Caturthaḥ paṭalaḥ, 32.2 tato brahmamayaṃ dhyātvā pūjādhyānaṃ samācaret //
ToḍalT, Pañcamaḥ paṭalaḥ, 11.2 kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet //
ToḍalT, Pañcamaḥ paṭalaḥ, 20.2 yāvat pūjāṃ samuccārya tataścaivaṃ karomyaham //
ToḍalT, Pañcamaḥ paṭalaḥ, 30.2 evaṃ pūjā prakartavyā śaktimantrān yajed yadi //
ToḍalT, Pañcamaḥ paṭalaḥ, 36.1 nyūnādhikaṃ mahādevi yadi pūjādikaṃ caret /
ToḍalT, Pañcamaḥ paṭalaḥ, 38.2 evaṃ pūjāṃ vidhāyādau tataścānyaṃ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 39.1 ādau śivaṃ pūjayitvā śaktipūjā tataḥ param /
ToḍalT, Pañcamaḥ paṭalaḥ, 42.1 śivarūpī svayaṃ bhūtvā devīpūjāṃ samācaret /
ToḍalT, Pañcamaḥ paṭalaḥ, 44.2 tasya pūjāphalaṃ caiva bhujyate yakṣarākṣasaiḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 24.2 dhyānapūjādikaṃ sarvaṃ samānaṃ vīravandite //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 49.2 māhātmyaṃ caiva pūjāyāṃ bhedo nāsti sureśvari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 56.2 māhātmyaṃ dhyānapūjāyāṃ bhedo nāsti sureśvari //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 22.2 binduśaktiṃ samutthāpya liṅgapūjā prakīrtitā //