Occurrences

Avadānaśataka

Avadānaśataka
AvŚat, 4, 2.6 siddhayānapātras tv āgaccheyaṃ ced upārdhena dhanenāsya pūjāṃ kuryām iti //
AvŚat, 6, 4.10 mama nāmnā devānāṃ pūjāṃ kuru dānaṃ dehi /
AvŚat, 6, 4.12 sa gṛhapatir iti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṃ kṛtavān /
AvŚat, 6, 4.16 sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati /
AvŚat, 7, 15.3 paśyasy ānanda anenārāmikeṇa prasādajātena mamaivaṃvidhāṃ pūjām kṛtām /
AvŚat, 11, 3.1 bhikṣavo buddhapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavataḥ kuśalamūlāni kṛtānīti /
AvŚat, 11, 3.2 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 11, 5.4 idānīm apy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyaivaṃvidhā pūjā /
AvŚat, 12, 4.3 tatas te bhikṣavo bhagavato divyapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtānīti /
AvŚat, 12, 4.4 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 12, 6.2 yan mayā brahmaṇaḥ samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam /
AvŚat, 12, 6.3 idānīm apy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyaivaṃvidhā pūjā /
AvŚat, 14, 6.2 mayāsau candrasya samyaksaṃbuddhasya mahatī pūjā kṛtā /
AvŚat, 15, 6.2 mayā sā indradamanasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā /
AvŚat, 16, 3.6 paśyati ca rājā ajātaśatrur upariprāsādatalagataḥ san bhagavato veṇuvane evaṃvidhāṃ pūjāṃ /
AvŚat, 16, 5.1 bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavataḥ śāsane evaṃvidha utsava iti /
AvŚat, 17, 17.2 yan mayā prabodhanasya samyaksaṃbuddhasya pūjā kṛtā tenaiva hetunā idānīṃ mama gāndharvikair evaṃvidhaḥ satkāraḥ kṛtaḥ /
AvŚat, 18, 6.2 yan me indradhvajasya tathāgatasya pūjā kṛtā taddhaitukaṃ ca me saṃsāre anantaṃ sukham anubhūtam /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 5.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti /
AvŚat, 19, 7.2 yan mayā kṣemaṃkarasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tena mayā saṃsāre 'nantaṃ sukham anubhūtam /
AvŚat, 19, 7.3 idānīṃ tenaiva hetunā rājñā bimbisāreṇāpi tathāgatasya me evaṃvidhā pūjā kṛtā /
AvŚat, 20, 1.5 tenāyuṣmān mahāmaudgalyāyana uktaḥ sahāyo me bhava icchāmi bhagavataḥ pūjāṃ kartum iti /
AvŚat, 20, 13.2 yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nantaṃ sukham anubhūtam tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā /
AvŚat, 20, 13.2 yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nantaṃ sukham anubhūtam tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā /