Occurrences

Gautamadharmasūtra
Gobhilagṛhyasūtra
Mānavagṛhyasūtra
Nirukta
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Amaraughaśāsana
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Śukasaptati
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Gautamadharmasūtra
GautDhS, 1, 5, 32.1 viparīteṣu tṛṇodakabhūmisvāgatam antataḥ pūjānatyāśaś ca //
GautDhS, 2, 8, 20.1 samāsamābhyāṃ viṣamasame pūjātaḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 6, 12.0 ṛṣabhapūjā //
Mānavagṛhyasūtra
MānGS, 2, 14, 31.1 ata ūrdhvam udita āditye vimale sumuhūrte sūryapūjā pūrvakam arghyadānam upasthānaṃ ca /
Nirukta
N, 1, 4, 11.0 cid ityeṣo 'nekakarmā ācāryaś cid idaṃ brūyād iti pūjāyām //
Vasiṣṭhadharmasūtra
VasDhS, 4, 6.1 pitṛdevatātithipūjāyām apy eva paśuṃ hiṃsyād iti mānavam //
Āpastambadharmasūtra
ĀpDhS, 1, 4, 17.0 sāyam evāgnipūjety eke //
ĀpDhS, 1, 8, 21.0 lupyate pūjā cāsya sakāśe //
ĀpDhS, 1, 13, 2.0 pūjā varṇajyāyasāṃ kāryā //
ĀpDhS, 1, 14, 10.0 nityā ca pūjā yathopadeśam //
ĀpDhS, 1, 30, 5.0 samādhiviśeṣācchrutiviśeṣācca pūjāyāṃ phalaviśeṣaḥ //
ĀpDhS, 2, 6, 6.0 tasya pūjāyāṃ śāntiḥ svargaś ca //
ĀpDhS, 2, 7, 12.0 rājānaṃ ced atithir abhyāgacchecchreyasīm asmai pūjām ātmanaḥ kārayet //
ĀpDhS, 2, 25, 7.0 agnipūjā ca nityā yathā gṛhamedhe //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 5, 15.1 ayātayāmatāṃ pūjāṃ sāratvaṃ chandasāṃ tathā /
Arthaśāstra
ArthaŚ, 1, 3, 9.1 gṛhasthasya svadharmājīvastulyair asamānarṣibhir vaivāhyam ṛtugāmitvaṃ devapitratithipūjā bhṛtyeṣu tyāgaḥ śeṣabhojanaṃ ca //
ArthaŚ, 1, 3, 11.1 vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭājinadhāraṇam agnihotrābhiṣekau devatāpitratithipūjā vanyaścāhāraḥ //
ArthaŚ, 1, 14, 5.1 ātmasaṃbhāvitaḥ mānakāmaḥ śatrupūjāmarṣitaḥ nīcair upahitaḥ tīkṣṇaḥ sāhasikaḥ bhogenāsaṃtuṣṭaḥ iti mānivargaḥ //
ArthaŚ, 1, 16, 18.1 vased avisṛṣṭaḥ pūjayā notsiktaḥ //
ArthaŚ, 2, 6, 11.1 devapitṛpūjādānārtham svastivācanam antaḥpuram mahānasam dūtaprāvartimam koṣṭhāgāram āyudhāgāram paṇyagṛham kupyagṛham karmānto viṣṭiḥ pattyaśvarathadvipaparigraho gomaṇḍalam paśumṛgapakṣivyālavāṭāḥ kāṣṭhatṛṇavāṭāśceti vyayaśarīram //
ArthaŚ, 2, 10, 41.1 yathārhaguṇasaṃyuktā pūjā yatropalakṣyate /
ArthaŚ, 4, 3, 5.1 balihomasvastivācanaiḥ parvasu cāgnipūjāḥ kārayet //
ArthaŚ, 4, 3, 10.1 parvasu ca nadīpūjāḥ kārayet //
ArthaŚ, 4, 3, 12.1 varṣāvagrahe śacīnāthagaṅgāparvatamahākacchapūjāḥ kārayet //
ArthaŚ, 4, 3, 26.1 parvasu ca mūṣikapūjāḥ kārayet //
ArthaŚ, 4, 3, 33.1 parvasu ca parvatapūjāḥ kārayet //
ArthaŚ, 4, 3, 38.1 parvasu ca nāgapūjāḥ kārayet //
ArthaŚ, 4, 3, 41.1 parvasu ca vitardicchatrollopikāhastapatākācchāgopahāraiś caityapūjāḥ kārayet //
Avadānaśataka
AvŚat, 4, 2.6 siddhayānapātras tv āgaccheyaṃ ced upārdhena dhanenāsya pūjāṃ kuryām iti //
AvŚat, 6, 4.10 mama nāmnā devānāṃ pūjāṃ kuru dānaṃ dehi /
AvŚat, 6, 4.12 sa gṛhapatir iti putrasya vaca ākarṇya sarvadevebhyaḥ pūjāṃ kṛtavān /
AvŚat, 6, 4.16 sarvadeveṣu pūjā kṛtā dāno 'pi dattaḥ pitrā mama tathāpi svasthā na bhavati /
AvŚat, 7, 15.3 paśyasy ānanda anenārāmikeṇa prasādajātena mamaivaṃvidhāṃ pūjām kṛtām /
AvŚat, 11, 3.1 bhikṣavo buddhapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavataḥ kuśalamūlāni kṛtānīti /
AvŚat, 11, 3.2 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 11, 5.4 idānīm apy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyaivaṃvidhā pūjā /
AvŚat, 12, 4.3 tatas te bhikṣavo bhagavato divyapūjādarśanād āvarjitamanaso buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtānīti /
AvŚat, 12, 4.4 bhagavān āha tathāgatenaiva bhikṣavaḥ pūrvam anyāsu jātiṣu karmāṇi kṛtāny upacitāni labdhasaṃbhārāṇi pariṇatapratyayāni oghavat pratyupasthitāny avaśyaṃbhāvīni yena tathāgatasyaivaṃvidhā pūjā /
AvŚat, 12, 6.2 yan mayā brahmaṇaḥ samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tasya me karmaṇo vipākenānantasaṃsāre mahatsukham anubhūtam /
AvŚat, 12, 6.3 idānīm apy anuttarāṃ samyaksaṃbodhim abhisaṃbuddhasyaivaṃvidhā pūjā /
AvŚat, 14, 6.2 mayāsau candrasya samyaksaṃbuddhasya mahatī pūjā kṛtā /
AvŚat, 15, 6.2 mayā sā indradamanasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā /
AvŚat, 16, 3.6 paśyati ca rājā ajātaśatrur upariprāsādatalagataḥ san bhagavato veṇuvane evaṃvidhāṃ pūjāṃ /
AvŚat, 16, 5.1 bhikṣavo bhagavataḥ pūjāṃ dṛṣṭvā saṃśayajātā buddhaṃ bhagavantaṃ papracchuḥ āścaryaṃ bhadanta yad bhagavataḥ śāsane evaṃvidha utsava iti /
AvŚat, 17, 17.2 yan mayā prabodhanasya samyaksaṃbuddhasya pūjā kṛtā tenaiva hetunā idānīṃ mama gāndharvikair evaṃvidhaḥ satkāraḥ kṛtaḥ /
AvŚat, 18, 6.2 yan me indradhvajasya tathāgatasya pūjā kṛtā taddhaitukaṃ ca me saṃsāre anantaṃ sukham anubhūtam /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
AvŚat, 19, 5.1 tato bhikṣavaḥ saṃśayajātāḥ sarvasaṃśayacchettāraṃ buddhaṃ bhagavantaṃ papracchuḥ kutremāni bhagavatā kuśalamūlāni kṛtāni yato bhagavata evaṃvidhā pūjā bhikṣusaṃghasya ceti /
AvŚat, 19, 7.2 yan mayā kṣemaṃkarasya samyaksaṃbuddhasyaivaṃvidhā pūjā kṛtā tena mayā saṃsāre 'nantaṃ sukham anubhūtam /
AvŚat, 19, 7.3 idānīṃ tenaiva hetunā rājñā bimbisāreṇāpi tathāgatasya me evaṃvidhā pūjā kṛtā /
AvŚat, 20, 1.5 tenāyuṣmān mahāmaudgalyāyana uktaḥ sahāyo me bhava icchāmi bhagavataḥ pūjāṃ kartum iti /
AvŚat, 20, 13.2 yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nantaṃ sukham anubhūtam tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā /
AvŚat, 20, 13.2 yan mayā pūrṇasya samyaksaṃbuddhasya tādṛśī pūjā kṛtā tena me saṃsāre 'nantaṃ sukham anubhūtam tenaiva ca hetunā tathāgatasya ca me śreṣṭhinā śakreṇa ca īdṛśī pūjā kṛtā /
Aṣṭasāhasrikā
ASāh, 2, 13.1 atha khalu śakrasya devānāmindrasyaitadabhūt asya dharmaparyāyasya āryeṇa subhūtinā bhāṣyamāṇasya pūjārthaṃ yannvahaṃ puṣpāṇyabhinirmāya āryaṃ subhūtimabhyavakireyamiti /
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.1 evamukte śakro devānāmindro bhagavantametadavocat yo bhagavan kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā sthāpayet enāṃ ca divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet yaś ca tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya śarīrāṇi stūpeṣu pratiṣṭhāpayet parigṛhṇīyāt dhārayeddhā tāṃś ca tathaiva divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet katarastayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet evamukte bhagavān śakraṃ devānāmindrametadavocat tena hi kauśika tvāmevātra pratiprakṣyāmi /
ASāh, 3, 11.10 evaṃ ca mama parinirvṛtasyāpi sataḥ eṣāṃ śarīrāṇāṃ pūjā bhaviṣyati /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.12 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena kulaputreṇa vā kuladuhitrā vā pūjā kṛtā bhaviṣyati yaḥ kulaputro vā kuladuhitā vā iha prajñāpāramitāyāṃ likhyamānāyāṃ pustakagatāyāṃ vā satkāraṃ gurukāraṃ mānanāṃ pūjanāmarcanām apacāyanāṃ pūjāṃ ca vividhāṃ kuryāt ayameva tato bahutaraṃ puṇyaṃ prasavet /
ASāh, 3, 11.13 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati yaḥ prajñāpāramitāyai pūjāṃ kariṣyati //
ASāh, 3, 11.13 tatkasya hetoḥ sarvajñajñānasya hi kauśika tena pūjā kṛtā bhaviṣyati yaḥ prajñāpāramitāyai pūjāṃ kariṣyati //
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.1 evamukte śakro devānāmindro bhagavantametadavocat ya ime bhagavan jāmbūdvīpakā manuṣyā imāṃ prajñāpāramitāṃ na likhiṣyanti nodgrahīṣyanti na dhārayiṣyanti na vācayiṣyanti na paryavāpsyanti na pravartayiṣyanti na deśayiṣyanti nopadekṣyanti noddekṣyanti na svādhyāsyanti tāṃ caināṃ prajñāpāramitāṃ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhirna satkariṣyanti na gurukariṣyanti na mānayiṣyanti na pūjayiṣyanti nārcayiṣyanti nāpacāyiṣyanti kiṃ nu te bhagavan na jñāsyanti evaṃ mahārthikā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti kiṃ nu te bhagavan na vetsyanti evaṃ mahānuśaṃsā evaṃ mahāphalā evaṃ mahāvipākā bhagavatoktā prajñāpāramitāyāḥ pūjā kṛtā bhaviṣyatīti na ca te vedayiṣyanti uta jñāsyanti vetsyanti vedayiṣyanti na ca punaḥ śraddhāsyanti evamukte bhagavān śakraṃ devānāmindrametadavocat tatkiṃ manyase kauśika kiyantaste jāmbūdvīpakā manuṣyās te buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ evamukte śakro devānāmindro bhagavantametadavocat alpakāste bhagavan jāmbūdvīpakā manuṣyā ye buddhe 'vetya prasādena samanvāgatāḥ ye dharme 'vetya prasādena samanvāgatāḥ ye saṃghe 'vetya prasādena samanvāgatāḥ /
ASāh, 3, 12.17 tāṃ caināṃ prajñāpāramitāṃ puṣpair dhūpair gandhair mālyair vilepanaiścūrṇair vastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkurvanti gurukurvanti mānayanti pūjayanti arcayanti apacāyanti /
ASāh, 3, 12.26 tasmāttarhi kauśika yaḥ kaścitkulaputro vā kuladuhitā vā tathāgatasyārhataḥ samyaksaṃbuddhasya parinirvṛtasya pūjāyai koṭiśaḥ saptaratnamayāṃs tathāgatadhātugarbhān stūpān kārayet /
ASāh, 3, 12.27 kārayitvā ca tān yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyair mālyair divyair vilepanair divyaiś cūrṇair divyair vastrair divyaiś chatrair divyair dhvajair divyābhir ghaṇṭābhiḥ divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu sa kulaputro vā kuladuhitā vā tatonidānaṃ bahu puṇyaṃ prasavet śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.30 tāṃ caināṃ prajñāpāramitāṃ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.32 sacetkauśika yāvantaś cāturmahādvīpake lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyair dhūpair divyair gandhair divyairmālyairdivyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryāt gurukuryāt mānayet pūjayet arcayet apacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.35 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyetpuṣpairdhūpair gandhairmālyairvilepanaiś cūrṇair vastraiś chatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.37 yāvantaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpairdivyair gandhair divyairmālyair divyairvilepanair divyaiścūrṇairdivyairvastrair divyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.40 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.41 tiṣṭhantu khalu punaḥ kauśika sāhasre cūlikāyāṃ lokadhātau sarvasattvāḥ yāvantaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpairdivyairdhūpair divyairgandhair divyairmālyair divyairvilepanair divyaiścūrṇair divyaiśchatrairdivyair dhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.44 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.45 tiṣṭhantu khalu punaḥ kauśika dvisāhasre madhyame lokadhātau sarvasattvāḥ yāvantaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ teṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyaiḥ puṣpair divyairdhūpair divyairgandhairdivyairmālyair divyaiścūrṇair divyairvastrairdivyaiśchatrair divyairdhvajair divyābhirghaṇṭābhir divyābhiḥ patākābhiḥ samantācca divyadīpamālābhiḥ bahuvidhābhiś ca divyābhiḥ pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet tatkiṃ manyase kauśika api nu te sarvasattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.48 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.49 tiṣṭhantu khalu punaḥ kauśika trisāhasramahāsāhasre lokadhātau sarvasattvāḥ yeṣāmekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet taṃ ca yāvajjīvaṃ divyābhiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajaghaṇṭāpatākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ye 'pi kecitkauśika trisāhasramahāsāhasre lokadhātau sattvāḥ sacetpunaste sarve apūrvācaramaṃ mānuṣyakamātmabhāvaṃ pratilabheran parikalpamupādāya tata ekaikaḥ sattva ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ete evaṃrūpayā puṇyakriyayā te sarve sattvāstānaprameyānasaṃkhyeyān stūpān pratiṣṭhāpya evaṃrūpāṃ pūjāṃ kārayeyuḥ tatkiṃ manyase kauśika api nu te sarve sattvāstatonidānaṃ bahu puṇyaṃ prasaveyuḥ śakra āha bahu bhagavan bahu sugata /
ASāh, 3, 12.52 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayed apacāyet puṣpair dhūpair gandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati //
ASāh, 3, 13.3 tiṣṭhantu khalu punarbhagavan anena paryāyeṇa trisāhasramahāsāhasre lokadhātau sarvasattvāḥ ye 'pi te bhagavan gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvāḥ tatra ekaikaḥ sattvaḥ ekaikaṃ saptaratnamayaṃ tathāgatadhātugarbhaṃ stūpaṃ kārayet ekaikaś ca sattvastān sarvān stūpān kārayet kārayitvā ca tān pratiṣṭhāpya kalpaṃ vā kalpāvaśeṣaṃ vā sarvavādyaiḥ sarvagītaiḥ sarvanṛtyaiḥ sarvatūryatālāvacarairdivyaiḥ sarvapuṣpaiḥ sarvadhūpaiḥ sarvagandhaiḥ sarvamālyaiḥ sarvavilepanaiḥ sarvacūrṇaiḥ sarvavastrairdivyābhiḥ sarvacchatradhvajaghaṇṭāpatākābhiḥ samantācca sarvadīpamālābhiḥ bahuvidhābhiś ca divyamānuṣikībhiḥ sarvapūjābhiḥ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet ayameva tebhyaḥ sa bhagavan sarvasattvebhyaḥ kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati ya imāṃ prajñāpāramitāmabhiśraddadhadavakalpayannadhimucya prasannacitto bodhāya cittamutpādya adhyāśayataḥ śṛṇuyādudgṛhṇīyāddhārayedvācayet paryavāpnuyāt pravartayeddeśayedupadiśeduddiśet svādhyāyet parebhyaś ca vistareṇa saṃprakāśayet arthamasyā vivṛṇuyāt manasānvavekṣeta yathādhikayā ca prajñayā atra parimīmāṃsāmāpadyeta antaśaḥ pustakagatām api kṛtvā dhārayetsthāpayetsaddharmacirasthitihetoḥ mā buddhanetrīsamucchedo bhūt mā saddharmāntardhānam /
ASāh, 3, 13.5 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet //
ASāh, 3, 14.9 sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā /
ASāh, 3, 14.12 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet asya kauśika puṇyābhisaṃskārasya asau pūrvakastathāgatadhātugarbhaḥ saptaratnamayaḥ stūpasaṃskārajapuṇyābhisaṃskāraḥ śatatamīm api kalāṃ nopaiti sahasratamīmapi śatasahasratamīmapi koṭītamīmapi koṭīśatatamīmapi koṭīsahasratamīmapi koṭīśatasahasratamīmapi koṭīniyutaśatasahasratamīm api kalāṃ nopaiti /
ASāh, 3, 22.7 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati tasyāpyahaṃ kauśika kulaputrasya vā kuladuhiturvā enān dṛṣṭadhārmikān guṇān vadāmi //
ASāh, 3, 23.3 tāṃ caināṃ prajñāpāramitāṃ satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati /
ASāh, 3, 23.4 kaḥ punarvādo yaḥ enāṃ prajñāpāramitāṃ likhiṣyati udgrahīṣyati dhārayiṣyati vācayiṣyati paryavāpsyati pravartayiṣyati deśayiṣyatyupadekṣyatyuddekṣyati svādhyāsyati satkariṣyati gurukariṣyati mānayiṣyati pūjayiṣyati arcayiṣyati apacāyiṣyati puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayiṣyati //
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.4 tāṃ caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā tatonidānaṃ bahutaraṃ puṇyaṃ prasavati /
ASāh, 3, 31.10 sadā ca satkartavyā gurukartavyā mānayitavyā pūjayitavyā arcayitavyā apacāyitavyā puṣpairdhūpairgandhairmālyair vilepanaiścūrṇairvastraiśchatrair dhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ pūjayitavyeti //
ASāh, 4, 1.10 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 1.11 tasmāttarhi bhagavan anayaiva prajñāpāramitayā pūjitayā teṣām api tathāgataśarīrāṇāṃ paripūrṇā pūjā kṛtā bhavati /
ASāh, 4, 1.20 evameva bhagavan sarvajñajñānahetukā tathāgataśarīreṣu pūjā kṛtā bhavati /
ASāh, 4, 1.24 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitatvāt pūjāṃ labhante /
ASāh, 4, 1.33 api tu khalu punarbhagavaṃstāni tathāgataśarīrāṇi prajñāpāramitāparibhāvitāni pūjāṃ labhante /
ASāh, 4, 1.39 api tu khalu punarbhagavan itaḥ prajñāpāramitāto nirjātāni tāni tathāgataśarīrāṇi pūjāṃ labhante yaduta prajñāpāramitāparibhāvitatvāt /
ASāh, 4, 2.9 yena parinirvṛtasyāpi tathāgatasyārhataḥ samyaksaṃbuddhasya tāni tathāgataśarīrāṇi pūjāṃ labhante sarvajñajñānasyemāni tathāgataśarīrāṇi bhājanabhūtānyabhūvanniti /
ASāh, 4, 2.12 yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 2.12 yathā ca dharmadeśanā dharmabhāṇakāś ca pūjāṃ labhante evaṃ tāni tathāgataśarīrāṇi pūjāṃ labhante /
ASāh, 4, 2.17 api tu khalu punarbhagavan prajñāpāramitāparibhāvitā sarvajñatā sarvajñatānirjātā ca tathāgataśarīrāṇāṃ pūjā bhavati /
ASāh, 4, 2.18 tasmāttarhi bhagavan prajñāpāramitāyāṃ pūjitāyām atītānāgatapratyutpannānāṃ buddhānāṃ bhagavatāṃ pūjā kṛtā bhavati //
ASāh, 5, 1.4 svayameva caināṃ prajñāpāramitāṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet puṣpairdhūpairgandhair mālyairvilepanaiścūrṇair vastraiśchatrairdhvajairghaṇṭābhiḥ patākābhiḥ samantācca dīpamālābhiḥ bahuvidhābhiś ca pūjābhiḥ yo vā anyaḥ sampūjya parasmai cārthikāya chandikāya kulaputrāya kuladuhitre vā yācamānāya dadyādupanāmayenniryātayetparityajet antaśaḥ pustakagatām api kṛtvā /
ASāh, 5, 1.8 yo vā anyaḥ kulaputro vā kuladuhitā vā tathāgataśarīraṃ svayaṃ ca satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayet dadyāt saṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya /
ASāh, 5, 1.9 katarastayordvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavet kiṃ yaḥ svayaṃ ca pūjayet parebhyaś ca vistareṇa saṃprakāśayeddadyāt saṃvibhajet kiṃ vā yaḥ svayameva pratyātmaṃ pūjayet śakra āha yo bhagavan kulaputro vā kuladuhitā vā svayaṃ ca tathāgataśarīraṃ satkuryādgurukuryānmānayet pūjayedarcayedapacāyet parebhyaś ca vistareṇa saṃprakāśayeddadyātsaṃvibhajet vaistārikī pūjā bhaviṣyatīti sattvānāṃ cānukampāmupādāya ayam evānayor dvayoḥ kulaputrayoḥ kuladuhitrorvā bahutaraṃ puṇyaṃ prasavati /
ASāh, 6, 14.3 divyaiśchatrairdivyairdhvajair divyābhirghaṇṭābhirdivyābhiḥ patākābhiḥ samantācca divyadīpamālābhirbahuvidhābhiś ca divyābhiḥ pūjābhirbhagavantaṃ satkurvanti sma gurukurvanti sma mānayanti sma pūjayanti sma arcayanti sma apacāyanti sma divyāni ca vādyānyabhipravādayāmāsuḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 4, 94.0 suḥ pūjāyām //
Aṣṭādhyāyī, 2, 2, 12.0 ktena ca pūjāyām //
Aṣṭādhyāyī, 3, 2, 188.0 matibuddhipūjārthebhyaś ca //
Aṣṭādhyāyī, 4, 1, 166.0 vṛddhasya ca pūjāyām //
Aṣṭādhyāyī, 6, 4, 30.0 na añceḥ pūjāyām //
Aṣṭādhyāyī, 7, 2, 53.0 añceḥ pūjāyām //
Aṣṭādhyāyī, 8, 1, 37.0 pūjāyāṃ na anantaram //
Aṣṭādhyāyī, 8, 1, 39.0 tupaśyapaśyatāhaiḥ pūjāyām //
Buddhacarita
BCar, 6, 3.1 sa vismayanivṛttyarthaṃ tapaḥpūjārthameva ca /
BCar, 6, 58.1 pūjābhilāṣeṇa ca bāhumānyād divaukasastaṃ jagṛhuḥ praviddham /
Carakasaṃhitā
Ca, Sū., 8, 23.1 na sato na gurūn parivadet nāśucirabhicārakarmacaityapūjyapūjādhyayanam abhinirvartayet //
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 30, 24.2 tatra śārīramānasābhyāṃ rogābhyāmanabhidrutasya viśeṣeṇa yauvanavataḥ samarthānugatabalavīryayaśaḥpauruṣaparākramasya jñānavijñānendriyendriyārthabalasamudaye vartamānasya paramarddhiruciravividhopabhogasya samṛddhasarvārambhasya yatheṣṭavicāriṇaḥ sukhamāyurucyate asukhamato viparyayeṇa hitaiṣiṇaḥ punarbhūtānāṃ parasvāduparatasya satyavādinaḥ śamaparasya parīkṣyakāriṇo 'pramattasya trivargaṃ paraspareṇānupahatam upasevamānasya pūjārhasampūjakasya jñānavijñānopaśamaśīlasya vṛddhopasevinaḥ suniyatarāgaroṣerṣyāmadamānavegasya satataṃ vividhapradānaparasya tapojñānapraśamanityasyādhyātmavidas tatparasya lokamimaṃ cāmuṃ cāvekṣamāṇasya smṛtimatimato hitam āyurucyate ahitam ato viparyayeṇa //
Ca, Śār., 8, 67.2 tadācaran yathoktairvidhibhiḥ pūjāṃ yatheṣṭaṃ labhate 'nasūyaka iti //
Ca, Śār., 8, 68.3 tadācaran jño vidhibhiryathātathaṃ pūjāṃ yatheṣṭaṃ labhate'nasūyakaḥ //
Lalitavistara
LalVis, 5, 75.1 atha khalu bhikṣavo bodhisattvasya cyavanakālasamaye pūrvasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 5, 75.2 evaṃ daśabhyo digbhya ekaikasyā diśo bahūni bodhisattvaśatasahasrāṇi sarva ekajātipratibaddhāstuṣitavarabhavanavāsino yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe /
LalVis, 5, 75.3 cāturmahārājakāyikebhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇyevaṃ trayatriṃśato yāmebhyastuṣitebhyo nirmāṇaratibhyaḥ paranirmitavaśavartibhyo devebhyaścaturaśītyapsaraḥśatasahasrāṇi nānātūryasaṃgītivāditena yena bodhisattvastenopasaṃkrāman bodhisattvasya pūjākarmaṇe //
LalVis, 6, 20.3 evaṃ gandhamālyavilepanaśayyopāśrayaṃ prājīvikaṃ prājīvikārthibhyo yāvadeva bodhisattvasya pūjākarmaṇe //
LalVis, 6, 35.1 iti hi bhikṣavaḥ sarvaiḥ kāmāvacarair deveśvarairbodhisattvasya pūjārthaṃ kapilāhvaye mahāpuravare svakasvakāni gṛhāṇi māpitānyabhūvan /
LalVis, 7, 1.12 gaganatalagatārdhakāyā nāgakanyā nānāpūjopakaraṇaparigṛhītā adhyālambamānāḥ saṃdṛśyante sma /
LalVis, 7, 30.1 yasmiṃśca kūṭāgāre bodhisattvo mātuḥ kukṣigato 'sthāt taṃ brahmā sahāpatirbrahmakāyikāśca devaputrā abhyutkṣipya brahmalokaṃ caityārthaṃ pūjārthaṃ copanāmayāmāsuḥ /
LalVis, 7, 41.8 amoghaṃ ca teṣāṃ jīvitam amoghaṃ ca teṣāṃ mānuṣyaṃ sucaritacaraṇāśca te ādattaṃ ca taiḥ sāraṃ muktāśca te tribhyo 'pāyebhyaḥ bhaviṣyanti ca te putrāstathāgatasya pariprāptaṃ ca taiḥ sarvakāryam amoghaśca teṣāṃ śraddhāpratilambhaḥ suvibhaktaṃ ca tai rāṣṭrapiṇḍaṃ prasannāśca te 'grasattvaiḥ saṃchinnāstairmārapāśāḥ nistīrṇaśca taiḥ saṃsārāṭavīkāntāraḥ samuddhṛtaśca taiḥ śokaśalyo 'nuprāptaṃ ca taiḥ prāmodyavastu sugṛhītāni ca taiḥ śaraṇagamanāni dakṣiṇīyāśca te pūjārhāḥ durlabhaprādurbhāvāśca te loke dakṣiṇīyāśca te dhārayitavyāḥ /
LalVis, 7, 83.15 gaganatalagatāni cāprameyāsaṃkhyeyānyabhijñātāni kāmāvacarāṇāṃ rūpāvacaradevaputrakoṭīnayutaśatasahasrāṇi nānāprakāram anekavyūhair bodhisattvasya pūjāṃ kurvanto 'nugacchanti sma /
LalVis, 7, 126.1 iti hi bhikṣavo maheśvaro devaputraḥ sārdhaṃ śuddhāvāsakāyikairdevaputrair bodhisattvasya mahatpūjopasthānaṃ kṛtvā bodhisattvaṃ tattvavyākaraṇena vyākṛtya punarapi svabhavanaṃ prākrāmat //
LalVis, 13, 1.1 iti hi bhikṣava ātmarutaharṣamudīrayanta āgatā āsan bodhisattvasyāntaḥpuramadhyagatasya anekairdevair nāgayakṣagandharvāsuragaruḍakinnaramahoragaśakrabrahmalokapālāḥ ye bodhisattvasya pūjākarmaṇe autsukyamāpatsyante sma //
Mahābhārata
MBh, 1, 44, 15.1 sāntvamānārthadānaiśca pūjayā cānurūpayā /
MBh, 1, 46, 3.1 brahmāṇaṃ so 'bhyupāgamya muniḥ pūjāṃ cakāra ha /
MBh, 1, 54, 14.1 pratigṛhya ca tāṃ pūjāṃ pāṇḍavājjanamejayāt /
MBh, 1, 57, 18.1 tasyāḥ śakrasya pūjārthaṃ bhūmau bhūmipatistadā /
MBh, 1, 57, 22.1 etāṃ pūjāṃ mahendrastu dṛṣṭvā deva kṛtāṃ śubhām /
MBh, 1, 64, 40.1 devatāyatanānāṃ ca pūjāṃ prekṣya kṛtāṃ dvijaiḥ /
MBh, 1, 99, 23.1 tasmai pūjāṃ tadā dattvā sutāya vidhipūrvakam /
MBh, 1, 99, 26.1 tasmai pūjāṃ tato 'kārṣīt purodhāḥ paramarṣaye /
MBh, 1, 123, 39.8 droṇastataḥ parāṃ pūjāṃ kuruṣu prāpnuvan dhanam /
MBh, 1, 124, 22.3 cakruḥ pūjāṃ yathānyāyaṃ droṇasya ca kṛpasya ca /
MBh, 1, 129, 7.4 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati //
MBh, 1, 130, 1.29 satkṛtya nityaṃ pūjārhān pāṇḍavaḥ pūjayiṣyati /
MBh, 1, 155, 20.3 abhisaṃpūjya pūjārham ṛṣiṃ yājam uvāca ha //
MBh, 1, 157, 4.2 api vipreṣu vaḥ pūjā pūjārheṣu na hīyate //
MBh, 1, 157, 4.2 api vipreṣu vaḥ pūjā pūjārheṣu na hīyate //
MBh, 1, 165, 7.2 viśvāmitraṃ naraśreṣṭhaṃ pratijagrāha pūjayā //
MBh, 1, 185, 21.1 mānyaḥ purodhā drupadasya rājñas tasmai prayojyābhyadhikaiva pūjā /
MBh, 1, 185, 21.2 bhīmastathā tat kṛtavān narendra tāṃ caiva pūjāṃ pratisaṃgṛhītvā //
MBh, 1, 198, 9.2 cakre pūjāṃ yathānyāyaṃ vidurasya mahātmanaḥ /
MBh, 1, 199, 22.7 pūjayāmāsa pūjārhāṃ śacīṃ devīm ivāgatām /
MBh, 1, 200, 11.1 pratigṛhya tu tāṃ pūjām ṛṣiḥ prītamanābhavat /
MBh, 1, 210, 16.2 kuntīsutasya pūjārtham api niṣkuṭakeṣvapi //
MBh, 1, 212, 1.77 prāptam ajñātapūjābhir uttamābhir apūjayat /
MBh, 1, 212, 1.81 prāpnotu satataṃ pūjāṃ tava kanyāpure vasan /
MBh, 1, 212, 1.191 mahādevasya pūjārthaṃ mahotsavam iti bruvan /
MBh, 1, 212, 26.2 na ca so 'rhati tāṃ pūjāṃ durbuddhiḥ kulapāṃsanaḥ //
MBh, 1, 213, 20.28 pāṇḍavena yathārhaṃ te pūjārheṇa supūjitāḥ /
MBh, 2, 1, 15.1 tasmai yudhiṣṭhiraḥ pūjāṃ yathārham akarot tadā /
MBh, 2, 4, 7.1 tathā sa kṛtvā pūjāṃ tāṃ bhrātṛbhiḥ saha pāṇḍavaḥ /
MBh, 2, 5, 5.4 tutoṣa ca yathāvacca pūjāṃ prāpya yudhiṣṭhirāt //
MBh, 2, 17, 11.1 pratigṛhya tu tāṃ pūjāṃ pārthivād bhagavān ṛṣiḥ /
MBh, 2, 28, 37.1 pratigṛhya ca tāṃ pūjāṃ kare ca viniveśya tam /
MBh, 2, 31, 19.1 tathā dharmātmajasteṣāṃ cakre pūjām anuttamām /
MBh, 2, 33, 31.2 śiśupālastu tāṃ pūjāṃ vāsudeve na cakṣame //
MBh, 2, 34, 15.2 ko hi dharmacyute pūjām evaṃ yuktāṃ prayojayet /
MBh, 2, 34, 17.2 nanu tvayāpi boddhavyaṃ yāṃ pūjāṃ mādhavo 'rhati //
MBh, 2, 34, 18.2 pūjām anarhaḥ kasmāt tvam abhyanujñātavān asi //
MBh, 2, 34, 19.1 ayuktām ātmanaḥ pūjāṃ tvaṃ punar bahu manyase /
MBh, 2, 34, 21.2 arājño rājavat pūjā tathā te madhusūdana //
MBh, 2, 35, 29.1 athemāṃ duṣkṛtāṃ pūjāṃ śiśupālo vyavasyati /
MBh, 2, 36, 12.1 pūjayitvā tu pūjārhaṃ brahmakṣatraṃ viśeṣataḥ /
MBh, 2, 41, 15.1 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 2, 52, 4.2 pūjāpūrvaṃ pratigṛhyājamīḍhas tato 'pṛcchad dhṛtarāṣṭraṃ saputram //
MBh, 2, 60, 32.2 na cāpi kaścit kurute 'tra pūjāṃ dhruvaṃ tavedaṃ matam anvapadyan //
MBh, 2, 61, 47.2 pracakrur bahulāṃ pūjāṃ kutsanto dhṛtarāṣṭrajam //
MBh, 3, 11, 7.3 pūjayā pratijagrāha saputras taṃ narādhipaḥ //
MBh, 3, 29, 12.1 na cainaṃ bhartṛpūjābhiḥ pūjayanti kadācana /
MBh, 3, 31, 10.1 svāhākāraiḥ svadhābhiś ca pūjābhir api ca dvijān /
MBh, 3, 34, 45.1 dānaṃ yajñaḥ satāṃ pūjā vedadhāraṇam ārjavam /
MBh, 3, 61, 65.1 pūjāṃ cāsyā yathānyāyaṃ kṛtvā tatra tapodhanāḥ /
MBh, 3, 71, 20.1 taṃ bhīmaḥ pratijagrāha pūjayā parayā tataḥ /
MBh, 3, 80, 5.1 pratigṛhya tu tāṃ pūjāṃ nārado bhagavān ṛṣiḥ /
MBh, 3, 91, 18.1 teṣāṃ yudhiṣṭhiro rājā pūjāṃ cakre yathāvidhi /
MBh, 3, 117, 17.2 dvijānāṃ ca parāṃ pūjāṃ cakre nṛpatisattamaḥ //
MBh, 3, 118, 20.2 anyāṃśca vṛṣṇīn upagamya pūjāṃ cakre yathādharmam adīnasattvaḥ //
MBh, 3, 141, 26.1 subāhuścāpi tān dṛṣṭvā pūjayā pratyagṛhṇata /
MBh, 3, 182, 9.2 tasthuḥ sarve sa tu munis teṣāṃ pūjām athāharat //
MBh, 3, 198, 47.1 abruvan kasyacin nindām ātmapūjām avarṇayan /
MBh, 3, 204, 10.2 prītās te satataṃ putra damenāvāṃ ca pūjayā //
MBh, 3, 204, 14.1 pratigṛhya ca tāṃ pūjāṃ dvijaḥ papraccha tāvubhau /
MBh, 3, 211, 2.1 agnir yas tu śivo nāma śaktipūjāparaś ca saḥ /
MBh, 3, 219, 45.2 āyur vīryaṃ ca rājendra samyak pūjānamaskṛtāḥ //
MBh, 3, 220, 14.2 vyādhipraśamanārthaṃ ca teṣāṃ pūjāṃ samācaret //
MBh, 3, 266, 13.3 pūjayā pratijagrāha prīyamāṇas tadarhayā //
MBh, 3, 279, 5.1 sa rājā tasya rājarṣeḥ kṛtvā pūjāṃ yathārhataḥ /
MBh, 3, 288, 1.2 brāhmaṇaṃ yantritā rājan upasthāsyāmi pūjayā /
MBh, 3, 288, 15.2 yathāśakti yathotsāhaṃ pūjā grāhyā dvijottama //
MBh, 4, 27, 22.2 devatātithipūjāsu sarvabhūtānurāgavān //
MBh, 5, 8, 7.1 kārayāmāsa pūjārthaṃ tasya duryodhanaḥ sabhāḥ /
MBh, 5, 33, 80.2 abhipretasya lābhaśca pūjā ca janasaṃsadi //
MBh, 5, 35, 62.1 dvijātipūjābhirato dātā jñātiṣu cārjavī /
MBh, 5, 40, 10.2 devabrāhmaṇapūjārtham atithīnāṃ ca bhārata //
MBh, 5, 81, 38.1 devatātithipūjāsu guruśuśrūṣaṇe ratā /
MBh, 5, 81, 63.1 tebhyaḥ prayujya tāṃ pūjāṃ provāca madhusūdanaḥ /
MBh, 5, 82, 26.2 pūjāṃ cakrur yathānyāyam āśīrmaṅgalasaṃyutām //
MBh, 5, 83, 9.1 tasya pūjārtham adyaiva saṃvidhatsva paraṃtapa /
MBh, 5, 84, 5.1 tasmai pūjāṃ prayokṣyāmi dāśārhāya mahātmane /
MBh, 5, 89, 18.1 kṛtārthā bhuñjate dūtāḥ pūjāṃ gṛhṇanti caiva hi /
MBh, 5, 89, 21.2 pūjāṃ kṛtāṃ prīyamāṇair nāmaṃsthāḥ puruṣottama //
MBh, 5, 92, 43.2 pūjā prayujyatām āśu munīnāṃ bhāvitātmanām //
MBh, 5, 96, 7.1 tatra devarṣisadṛśīṃ pūjāṃ prāpa sa nāradaḥ /
MBh, 5, 136, 16.2 tau ca tvāṃ guruvat premṇā pūjayā pratyudīyatām //
MBh, 5, 137, 7.2 na satsu labhate pūjāṃ yajñe mūrkha ivāgataḥ //
MBh, 5, 174, 15.2 pūjābhiḥ svāgatādyābhir āsanenodakena ca //
MBh, 5, 178, 4.2 pratijagrāha tāṃ pūjāṃ vacanaṃ cedam abravīt //
MBh, 5, 193, 17.1 tāṃ pūjāṃ nābhyanandat sa vākyaṃ cedam uvāca ha /
MBh, 6, BhaGī 2, 4.3 iṣubhiḥ pratiyotsyāmi pūjārhāvarisūdana //
MBh, 6, BhaGī 17, 18.1 satkāramānapūjārthaṃ tapo dambhena caiva yat /
MBh, 7, 33, 3.1 satyadharmaparo dātā viprapūjādibhir guṇaiḥ /
MBh, 7, 102, 79.2 bhīmaḥ kariṣyate pūjām ityuvāca vṛkodaram //
MBh, 7, 102, 84.1 yena vai paramāṃ pūjāṃ kurvatā mānito hyasi /
MBh, 8, 24, 138.3 pūjopahārabalibhir homamantrapuraskṛtaiḥ //
MBh, 8, 25, 8.2 ātmanindātmapūjā ca paranindā parastavaḥ /
MBh, 9, 34, 23.2 pūjārthaṃ tatra kᄆptāni viprāṇāṃ sukham icchatām //
MBh, 9, 60, 53.2 duryodhanasya pūjāṃ ca dṛṣṭvā vrīḍām upāgaman //
MBh, 10, 12, 35.2 prayujya bhavate pūjāṃ yotsye kṛṣṇa tvayetyuta //
MBh, 12, 1, 7.1 pratigṛhya tataḥ pūjāṃ tatkālasadṛśīṃ tadā /
MBh, 12, 31, 12.2 tad gṛhāṇa mahārāja pūjārho nau mato bhavān //
MBh, 12, 45, 8.2 vidurāya ca dharmātmā pūjāṃ cakre yatavrataḥ //
MBh, 12, 45, 10.2 yuyutsor dhārtarāṣṭrasya pūjāṃ cakre mahāyaśāḥ //
MBh, 12, 66, 16.2 yathārhapūjāṃ ca sadā kurvan gārhasthyam āvaset //
MBh, 12, 89, 25.2 vaktavyāścānugṛhṇīdhvaṃ pūjāḥ saha mayeti ha //
MBh, 12, 97, 17.2 pūjārhāḥ pūjitā yasya sa vai lokajid ucyate //
MBh, 12, 107, 19.2 abhipūjyābhisatkṛtya pūjārham anumānya ca //
MBh, 12, 107, 26.2 pādyārghyamadhuparkaistaṃ pūjārhaṃ pratyapūjayat //
MBh, 12, 109, 3.2 mātāpitror gurūṇāṃ ca pūjā bahumatā mama /
MBh, 12, 112, 17.2 kṛtvātmasadṛśāṃ pūjāṃ sācivye 'vardhayat svayam //
MBh, 12, 112, 70.2 avārayat sa dharmiṣṭhaṃ pūjayā pratipūjayan //
MBh, 12, 125, 21.2 sametya ṛṣayastasmin pūjāṃ cakrur yathāvidhi //
MBh, 12, 132, 15.3 loke ca labhate pūjāṃ paratra ca mahat phalam //
MBh, 12, 142, 15.2 śītārtaśca kṣudhārtaśca pūjām asmai prayojaya //
MBh, 12, 142, 19.3 pūjām asmai prayuṅkṣva tvaṃ prīyetāsya mano yathā //
MBh, 12, 154, 17.1 gurupūjā ca kauravya dayā bhūteṣvapaiśunam /
MBh, 12, 160, 85.2 aseśca pūjā kartavyā sadā yuddhaviśāradaiḥ //
MBh, 12, 165, 27.2 pūjāṃ cāpyakarod dhīmān bhojanaṃ cāpyakalpayat //
MBh, 12, 193, 27.1 kṛtapūjāvimau tulyaṃ tvayā tulyaphalāvimau /
MBh, 12, 202, 5.1 tataste madhuparkeṇa pūjāṃ cakrur atho mayi /
MBh, 12, 202, 5.2 pratigṛhya ca tāṃ pūjāṃ pratyanandam ṛṣīn aham //
MBh, 12, 213, 10.2 gurupūjānasūyā ca dayā bhūteṣvapaiśunam //
MBh, 12, 221, 17.1 cakre cānupamāṃ pūjāṃ tasyāścāpi sa sarvavit /
MBh, 12, 236, 9.2 kurvantyatithipūjārthaṃ yajñatantrārthasiddhaye //
MBh, 12, 255, 8.2 pūjā syād devatānāṃ hi yathā śāstranidarśanam //
MBh, 12, 263, 41.1 samāgamya sa tenātha pūjāṃ cakre yathāvidhi /
MBh, 12, 276, 2.2 gurupūjā ca satataṃ vṛddhānāṃ paryupāsanam /
MBh, 12, 276, 27.1 abruvan kasyacinnindām ātmapūjām avarṇayan /
MBh, 12, 276, 42.2 ātmapūjābhikāmā vai ko vaset tatra paṇḍitaḥ //
MBh, 12, 312, 38.1 pādyādīni pratigrāhya pūjayā parayārcya ca /
MBh, 12, 313, 5.3 sa ca tāṃ mantravat pūjāṃ pratyagṛhṇād yathāvidhi //
MBh, 12, 313, 6.1 pratigṛhya ca tāṃ pūjāṃ janakād dvijasattamaḥ /
MBh, 12, 322, 3.2 pūjāṃ gurūṇāṃ satataṃ karomi parasya guhyaṃ na ca bhinnapūrvam //
MBh, 12, 324, 27.1 cakre ca satataṃ pūjāṃ viṣvaksenāya bhārata /
MBh, 12, 333, 23.2 labhante satataṃ pūjāṃ vṛṣākapivaco yathā //
MBh, 12, 336, 1.3 vidhiprayuktāṃ pūjāṃ ca gṛhṇāti bhagavān svayam //
MBh, 12, 345, 5.1 sā tasmai vidhivat pūjāṃ cakre dharmaparāyaṇā /
MBh, 13, 7, 12.2 dadyād atithipūjārthaṃ sa yajñaḥ pañcadakṣiṇaḥ //
MBh, 13, 27, 9.1 teṣāṃ mahātmanāṃ pūjām āgatānāṃ yudhiṣṭhiraḥ /
MBh, 13, 30, 13.2 brahmakṣatrāvirodhena pūjāṃ ca prāpnuyām aham /
MBh, 13, 32, 19.1 devatātithipūjāyāṃ prasaktā gṛhamedhinaḥ /
MBh, 13, 47, 42.2 teṣu rājā pravarteta pūjayā vidhipūrvakam //
MBh, 13, 59, 9.1 tebhyaḥ pūjāṃ prayuñjīthā brāhmaṇebhyaḥ paraṃtapa /
MBh, 13, 61, 21.2 gurudaivatapūjā ca nātivartanti bhūmidam //
MBh, 13, 67, 8.3 tam ānaya yathoddiṣṭaṃ pūjā kāryā hi tasya me //
MBh, 13, 67, 10.1 tasmai yamaḥ samutthāya pūjāṃ kṛtvā ca vīryavān /
MBh, 13, 105, 59.2 śivaṃ sadaiveha surendra tubhyaṃ dhyāyāmi pūjāṃ ca sadā prayuñje /
MBh, 13, 106, 42.3 pūjayāmāsa pūjārhaṃ vidhidṛṣṭena karmaṇā //
MBh, 13, 107, 70.1 akṛtvā devatāpūjāṃ nānyaṃ gacchet kadācana /
MBh, 13, 110, 135.3 devadvijātipūjāyāṃ rato bharatasattama //
MBh, 13, 112, 7.2 pūjām anupamāṃ cakre sarve te ca sabhāsadaḥ //
MBh, 13, 119, 6.1 jīvan hi kurute pūjāṃ viprāgryaḥ śaśisūryayoḥ /
MBh, 13, 128, 33.1 gurudaivatapūjārthaṃ svādhyāyābhyasanātmakaḥ /
MBh, 13, 137, 1.2 kāṃ tu brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā janādhipa /
MBh, 13, 143, 2.1 kāṃ vā brāhmaṇapūjāyāṃ vyuṣṭiṃ dṛṣṭvā mahāvrata /
MBh, 13, 143, 3.3 vyuṣṭiṃ brāhmaṇapūjāyāṃ dṛṣṭavyuṣṭir mahāvrataḥ //
MBh, 13, 144, 1.2 brūhi brāhmaṇapūjāyāṃ vyuṣṭiṃ tvaṃ madhusūdana /
MBh, 13, 144, 3.2 kiṃ phalaṃ brāhmaṇeṣvasti pūjāyāṃ madhusūdana /
MBh, 13, 144, 6.1 vyuṣṭiṃ brāhmaṇapūjāyāṃ raukmiṇeya nibodha me /
MBh, 14, 10, 20.2 cakre pūjāṃ devarājāya cāgryāṃ yathāśāstraṃ vidhivat prīyamāṇaḥ //
MBh, 14, 18, 16.2 gurupūjā ghṛṇā śaucaṃ nityam indriyasaṃyamaḥ //
MBh, 14, 57, 50.2 saṃbhrāntamanasaḥ sarve pūjāṃ cakrur yathāvidhi //
MBh, 14, 64, 8.1 kṛtvā tu pūjāṃ rudrasya gaṇānāṃ caiva sarvaśaḥ /
MBh, 14, 69, 15.1 devatāyatanānāṃ ca pūjā bahuvidhāstathā /
MBh, 14, 70, 9.2 pūjārhaṃ pūjayāmāsuḥ kṛṣṇaṃ devakinandanam //
MBh, 14, 70, 11.1 tasya sarve yathānyāyaṃ pūjāṃ cakruḥ kurūdvahāḥ /
MBh, 14, 84, 3.2 yuddhapūrveṇa mānena pūjayā ca mahābalaḥ //
MBh, 14, 84, 5.1 tatra pūjāṃ yathānyāyaṃ pratigṛhya sa pāṇḍavaḥ /
MBh, 14, 84, 16.2 parayā bharataśreṣṭhaṃ pūjayā samavasthitau /
MBh, 14, 88, 2.2 eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ //
MBh, 14, 88, 2.2 eteṣāṃ kriyatāṃ pūjā pūjārhā hi nareśvarāḥ //
MBh, 14, 88, 6.1 teṣām api parāṃ pūjāṃ cakre bhīmo mahābhujaḥ /
MBh, 14, 88, 15.2 teṣām ekaikaśaḥ pūjā kāryetyetat kṣamaṃ hi naḥ //
MBh, 14, 92, 12.1 pūjārhāḥ pūjitāścātra vidhivacchāstracakṣuṣā /
MBh, 15, 26, 3.1 teṣāṃ kuntī mahārāja pūjāṃ cakre yathāvidhi /
MBh, 15, 26, 21.2 vidvān vākyaṃ nāradasya praśasya cakre pūjāṃ cātulāṃ nāradāya //
MBh, 15, 36, 10.1 teṣām api yathānyāyaṃ pūjāṃ cakre mahāmanāḥ /
MBh, 15, 36, 11.1 niṣeduste tataḥ sarve pūjāṃ prāpya yudhiṣṭhirāt /
Manusmṛti
ManuS, 9, 26.1 prajanārthaṃ mahābhāgāḥ pūjārhā gṛhadīptayaḥ /
ManuS, 9, 84.2 tāsāṃ varṇakrameṇa syāj jyaiṣṭhyaṃ pūjā ca veśma ca //
Rāmāyaṇa
Rām, Bā, 4, 22.2 pūjayāmāsa pūjārhau rāmaḥ śatrunibarhaṇaḥ //
Rām, Bā, 9, 15.2 kariṣye vo 'tra pūjāṃ vai sarveṣāṃ vidhipūrvakam //
Rām, Bā, 9, 17.1 gatānāṃ tu tataḥ pūjām ṛṣiputraś cakāra ha /
Rām, Bā, 9, 18.1 pratigṛhya tu tāṃ pūjāṃ sarvā eva samutsukāḥ /
Rām, Bā, 10, 16.1 tato rājā yathānyāyaṃ pūjāṃ cakre viśeṣataḥ /
Rām, Bā, 10, 27.1 antaḥpuraṃ praveśyainaṃ pūjāṃ kṛtvā tu śāstrataḥ /
Rām, Bā, 12, 12.2 sarvavarṇā yathā pūjāṃ prāpnuvanti susatkṛtāḥ //
Rām, Bā, 12, 14.1 teṣām api viśeṣeṇa pūjā kāryā yathākramam /
Rām, Bā, 23, 22.2 deśasya pūjāṃ tāṃ dṛṣṭvā kṛtāṃ śakreṇa dhīmatā //
Rām, Bā, 28, 16.1 yathārhaṃ cakrire pūjāṃ viśvāmitrāya dhīmate /
Rām, Bā, 46, 21.1 pūjāṃ ca paramāṃ kṛtvā sopādhyāyaḥ sabāndhavaḥ /
Rām, Bā, 48, 22.1 rāmo 'pi paramāṃ pūjāṃ gautamasya mahāmuneḥ /
Rām, Bā, 49, 8.1 pratigṛhya tu tāṃ pūjāṃ janakasya mahātmanaḥ /
Rām, Bā, 50, 5.2 vanyair upāharat pūjāṃ pūjārhe sarvadehinām //
Rām, Bā, 50, 5.2 vanyair upāharat pūjāṃ pūjārhe sarvadehinām //
Rām, Bā, 50, 8.2 ihāgato mahātejāḥ pūjāṃ prāpya mahātmanaḥ //
Rām, Bā, 51, 4.1 pratigṛhya ca tāṃ pūjāṃ vasiṣṭhād rājasattamaḥ /
Rām, Bā, 51, 15.2 kṛtam ity abravīd rājā pūjāvākyena me tvayā //
Rām, Bā, 51, 17.1 sarvathā ca mahāprājña pūjārheṇa supūjitaḥ /
Rām, Bā, 52, 8.1 pūjito 'haṃ tvayā brahman pūjārheṇa susatkṛtaḥ /
Rām, Bā, 68, 7.2 rājā tu janakaḥ śrīmāñ śrutvā pūjām akalpayat //
Rām, Bā, 72, 7.1 dṛṣṭvā paramasatkāraiḥ pūjārhaṃ samapūjayat /
Rām, Bā, 73, 22.1 pratigṛhya tu tāṃ pūjām ṛṣidattāṃ pratāpavān /
Rām, Ay, 17, 6.2 prabhāte tv akarot pūjāṃ viṣṇoḥ putrahitaiṣiṇī //
Rām, Ay, 23, 27.1 kālyam utthāya devānāṃ kṛtvā pūjāṃ yathāvidhi /
Rām, Ār, 15, 6.1 navāgrayaṇapūjābhir abhyarcya pitṛdevatāḥ /
Rām, Su, 1, 105.1 atithiḥ kila pūjārhaḥ prākṛto 'pi vijānatā /
Rām, Su, 1, 107.1 pūjite tvayi dharmajña pūjāṃ prāpnoti mārutaḥ /
Rām, Su, 1, 115.1 śramaṃ mokṣaya pūjāṃ ca gṛhāṇa kapisattama /
Rām, Su, 17, 11.2 dīptām iva diśaṃ kāle pūjām apahṛtām iva //
Rām, Yu, 99, 33.2 rāvaṇo nārhate pūjāṃ pūjyo 'pi gurugauravāt //
Rām, Utt, 23, 13.2 svapurānnirviśeṣaṃ ca pūjāṃ prāpto daśānanaḥ //
Rām, Utt, 25, 49.2 prāptapūjo daśagrīvo madhuveśmani vīryavān /
Rām, Utt, 57, 7.1 pratigṛhya tataḥ pūjāṃ phalamūlaṃ ca bhojanam /
Rām, Utt, 65, 18.2 pūjāṃ ca sarvavarṇānāṃ śūdrāścakrur viśeṣataḥ //
Rām, Utt, 93, 9.1 tasmai rāmo mahātejāḥ pūjām arghyapurogamām /
Agnipurāṇa
AgniPur, 6, 35.1 vāstupūjāṃ tataḥ kṛtvā sthitā mandākinītaṭe /
AgniPur, 20, 23.1 ṛṣibhyo nāradādyuktāḥ pūjāḥ snānādipūrvikāḥ /
AgniPur, 21, 1.2 sāmānyapūjāṃ viṣṇvādervakṣye mantrāṃś ca sarvadān /
Amarakośa
AKośa, 2, 440.2 pūjā namasyāpacitiḥ saparyārcārhaṇāḥ samāḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 1, 177.1 oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ /
AHS, Cikitsitasthāna, 19, 98.1 vratadamayamasevātyāgaśīlābhiyogo dvijasuragurupūjā sarvasattveṣu maitrī /
AHS, Utt., 6, 3.2 kṣīṇasya ceṣṭāvaiṣamyāt pūjyapūjāvyatikramāt //
AHS, Utt., 13, 99.2 śakunāśanatā sapādapūjā ghṛtapānaṃ ca sadaiva netrarakṣā //
Bodhicaryāvatāra
BoCA, 1, 27.1 hitāśaṃsanamātreṇa buddhapūjā viśiṣyate /
BoCA, 2, 1.1 taccittaratnagrahaṇāya samyak pūjāṃ karomyeṣa tathāgatānām /
BoCA, 2, 7.1 apuṇyavān asmi mahādaridraḥ pūjārthamanyanmama nāsti kiṃcit /
BoCA, 2, 20.1 ataḥ paraṃ pratiṣṭhantāṃ pūjāmeghā manoramāḥ /
BoCA, 6, 117.2 dṛśyate tasya pūjārthaṃ trailokyamapi na kṣamam //
BoCA, 6, 118.2 etadaṃśānurūpyeṇa sattvapūjā kṛtā bhavet //
BoCA, 7, 37.1 na prāptaṃ bhagavatpūjāmahotsavasukhaṃ mayā /
BoCA, 8, 149.1 chādyerann api me doṣāḥ syānme pūjāsya no bhavet /
BoCA, 8, 182.1 roṣo yasya khalīkārāttoṣo yasya ca pūjayā /
BoCA, 9, 39.1 acittake kṛtā pūjā kathaṃ phalavatī bhavet /
BoCA, 9, 40.2 satyabuddhe kṛtā pūjā saphaleti kathaṃ yathā //
BoCA, 10, 8.2 bhavantu saṃghātamahīdharāśca pūjāvimānāḥ sugataprapūrṇāḥ //
BoCA, 10, 38.2 pūjāmeghairanantaiśca pūjayantu jagadgurum //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 50.1 tena pūjām ulūkasya suhṛdaḥ kṛtavān ayam /
Daśakumāracarita
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 1, 2, 10.2 dvijanmā kṛtajño mahyamakṣaraśikṣāṃ vidhāya vividhāgamatantramākhyāya kalmaṣakṣayakāraṇaṃ sadācāramupadiśya jñānekṣaṇagamyamānasya śaśikhaṇḍaśekharasya pūjāvidhānamabhidhāya pūjāṃ matkṛtāmaṅgīkṛtya niragāt //
DKCar, 1, 5, 11.1 tadākarṇya nijamanorathamanuvadantyā bālacandrikayā saṃtuṣṭāntaraṅgā taraṅgāvalī mandānileneva saṅkalpajenākulīkṛtā rājakanyā jitamāraṃ kumāraṃ samucitāsīnaṃ vidhāya sakhīhastena śastena gandhakusumākṣataghanasāratāmbūlādinānājātivastunicayena pūjāṃ tasmai kārayāmāsa /
DKCar, 2, 6, 121.1 taṃ ca vikalaṃ skandhenoduhya deśāddeśāntaraṃ paribhramantī pativratāpratītiṃ lebhe bahuvidhāśca pūjāḥ //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 9, 4.0 tatra rājavāhanaṃ śivapūjārthaṃ niśi śivālaye sthitaṃ prātar anupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cet prāṇāṃstyakṣyāmaḥ iti pratijñāya sainyaṃ parāvartya rājavāhanam anveṣṭuṃ pṛthakprasthitāḥ //
Divyāvadāna
Divyāv, 1, 301.0 sa ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍakaṃ dattam so 'marṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako busaplāvīṃ na bhakṣayatīti tasya karmaṇo vipākenāyaṃ busaplāvīṃ bhakṣayati //
Divyāv, 1, 304.0 so 'pi ruṣito yāvad brāhmaṇānāṃ na dīyate jñātīnāṃ vā jñātipūjā na kriyate tāvattvayā tasmai muṇḍakāya śramaṇakāyāgrapiṇḍaṃ dattam so 'pi amarṣajātaḥ kathayati kasmāt sa muṇḍakaḥ śramaṇako 'yoguḍaṃ na bhakṣayatīti tasya karmaṇo vipākenāyamayoguḍaṃ bhakṣayati //
Divyāv, 1, 523.0 tena prasādajātena yattatrāvaśiṣṭam aparaṃ ca dattvā mahatīṃ pūjāṃ kṛtvā praṇidhānaṃ ca kṛtam anenāhaṃ kuśalamūlenāḍhye mahādhane mahābhoge kule jāyeyam //
Divyāv, 7, 180.0 tatra bhakte pūjāyāṃ ca mahān kolāhalo jātaḥ //
Divyāv, 8, 369.0 etattvaṃ maṅgalapotaṃ tīramupanīya vetrapāśaṃ baddhvā maccharīre śarīrapūjāṃ kuruṣva //
Divyāv, 8, 372.0 atha supriyo mahāsārthavāho maghaṃ sārthavāhaṃ kālagataṃ viditvā sthale utthāpya śarīre śarīrapūjaṃ kṛtvā cintayati maṅgalapotamāruhya yāsyāmīti //
Divyāv, 12, 288.1 atha bhagavān divyamānuṣyeṇa pūjāsatkāreṇa satkṛto gurukṛto mānitaḥ pūjito 'rhannarhatparivāraḥ saptabhiśca nikāyaiḥ saṃpuraskṛto mahatā ca janaughena yena prātihāryamaṇḍapastenopasaṃkrāntaḥ //
Divyāv, 13, 498.1 tena tasya pūjāsatkāraṃ kṛtvā praṇidhānaṃ kṛtam yanmayā evaṃvidhe sadbhūtadakṣiṇīye 'pakāraḥ kṛtaḥ mā asya karmaṇo bhāgī syām //
Divyāv, 15, 3.0 yadā buddhā bhagavantaḥ pratisaṃlīnā bhavanti tadā bhikṣavaḥ keśanakhastūpe pūjāṃ kṛtvā kecit piṇḍāya praviśanti kecid dhyānavimokṣasamādhisamāpattisukhānyanubhavanti //
Divyāv, 18, 333.1 sarvartukālikāḥ puṣpaphalāḥ stūpapūjārtham //
Divyāv, 18, 364.1 tasya pūjāṃ kariṣyāma iti //
Divyāv, 18, 452.1 te ca tatra mahājanakāyena pūjārthaṃ saṃparivṛtasya bhagavata upaśleṣaṃ na labhante //
Divyāv, 19, 336.1 tavaiva pūjā kṛtā bhavati //
Kāmasūtra
KāSū, 1, 4, 7.4 dvitīye ahani tebhyaḥ pūjā niyataṃ labheran /
KāSū, 2, 2, 3.4 pañcālasaṃbandhācca bahvṛcair eṣā pūjārthaṃ saṃjñā pravartitā ityeke //
KāSū, 4, 2, 62.1 utsaveṣu ca sarvāsām anurūpeṇa pūjāpānakaṃ ca /
KāSū, 6, 2, 5.8 kulaśīlaśilpajātividyāvarṇavittadeśamitraguṇavayomādhuryapūjā /
KāSū, 6, 2, 6.9 pratyāgate kāmapūjā /
KāSū, 6, 2, 6.12 vāyasapūjā ca /
KāSū, 6, 2, 6.13 prathamasamāgamānantaraṃ caitad eva vāyasapūjāvarjam /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 7.1 tasmād yatnena kartavyā dvijapūjā sadā nṛpaiḥ /
Kūrmapurāṇa
KūPur, 1, 2, 64.2 devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ //
KūPur, 1, 13, 55.2 dṛṣṭvā yathocitāṃ pūjāṃ dakṣāya pradadau svayam //
KūPur, 1, 13, 56.2 pūjāmanarhāmanvicchan jagāma kupito gṛham //
KūPur, 1, 16, 67.2 pūjāvidhānaṃ prahlādaṃ tadāhāsau cakāra saḥ //
KūPur, 1, 44, 9.2 gṛhṇāti pūjāṃ śirasā pārvatyā parameśvaraḥ //
KūPur, 1, 46, 2.2 devāḥ siddhagaṇā yakṣāḥ pūjāṃ nityaṃ prakurvate //
KūPur, 2, 11, 29.1 stutismaraṇapūjābhir vāṅmanaḥkāyakarmabhiḥ /
KūPur, 2, 21, 8.2 gurudevāgnipūjāsu prasakto jñānatatparaḥ //
KūPur, 2, 37, 36.1 cakāra mahatīṃ pūjāṃ prārthayāmāsa bhāryayā /
Laṅkāvatārasūtra
LAS, 1, 25.1 tatra gatvā purīṃ ramyāṃ punaḥ pūjāṃ pralabdhavān /
LAS, 1, 27.1 pragṛhya pūjāṃ bhagavān jinaputraiśca paṇḍitaiḥ /
LAS, 1, 44.47 atha khalu laṅkādhipatirbhagavatā kṛtāvakāśa utthāya tasmād raśmivimalaprabhād ratnapadmasadṛśād ratnaśikharāt sāpsarogaṇaparivṛto vividhairanekavidhairnānāprakāraiḥ puṣpamālyagandhadhūpavilepanachattradhvajapatākāhārārdhahārakirīṭamukuṭair anyaiśca adṛṣṭaśrutapūrvairābharaṇaviśeṣair viśiṣṭais tūryatālāvacarair devanāgayakṣarākṣasagandharvakiṃnaramahoragamanuṣyātikrāntaiḥ sarvakāmadhātuparyāpannān vādyabhāṇḍānabhinirmāya ye cānyeṣu buddhakṣetreṣu tūryaviśeṣā dṛṣṭāḥ tānabhinirmāya bhagavantaṃ bodhisattvāṃśca ratnajālenāvaṣṭabhya nānāvastrocchritapatākaṃ kṛtvā sapta tālān gagane'bhyudgamya mahāpūjāmeghānabhipravṛṣya tūryatālāvacarāṇi nirnādya tasmādgaganādavatīrya sūryavidyutprabhe dvitīye mahāratnapadmālaṃkṛtau ratnaśikhare niṣasāda /
LAS, 2, 138.24 buddhapūjābhiyuktāśca sarvopapattidevabhavanālayeṣu ratnatrayamupadeśya buddharūpamāsthāya śrāvakagaṇabodhisattvagaṇaparivṛtāḥ svacittadṛśyamātrāvatāraṇatayā bāhyabhāvābhāvopadeśaṃ kurvanti sadasatpakṣavinivṛttyartham /
Liṅgapurāṇa
LiPur, 1, 1, 8.2 tasmai sāma ca pūjāṃ ca yathāvaccakrire tadā //
LiPur, 1, 24, 146.1 pūjāprakaraṇaṃ tasmai tamālokyāha śaṅkaraḥ /
LiPur, 1, 27, 2.1 evaṃ snātvā yathānyāyaṃ pūjāsthānaṃ praviśya ca /
LiPur, 1, 29, 44.2 purā bhūmau dvijāgryeṇa jito hyatithipūjayā //
LiPur, 1, 29, 45.2 tyaktvā cātithipūjāṃ tāmātmano bhuvi śodhanam //
LiPur, 1, 30, 17.1 kva śarvastava bhaktiś ca kva pūjā pūjayā phalam /
LiPur, 1, 30, 17.1 kva śarvastava bhaktiś ca kva pūjā pūjayā phalam /
LiPur, 1, 31, 17.1 pratiṣṭhāpya yathānyāyaṃ pūjālakṣaṇasaṃyutam /
LiPur, 1, 31, 26.1 kālaṃ nayanti tapasā pūjayā ca mahādhiyaḥ /
LiPur, 1, 36, 1.2 pūjayā tasya saṃtuṣṭo bhagavānpuruṣottamaḥ /
LiPur, 1, 51, 16.2 tatra bhūtapaterdevāḥ pūjāṃ nityaṃ prayuñjate //
LiPur, 1, 64, 22.1 rudrabhaktaś ca garbhastho rudrapūjāparāyaṇaḥ /
LiPur, 1, 71, 70.2 pūjayā bhogasaṃpattiravaśyaṃ jāyate dvijāḥ //
LiPur, 1, 71, 137.2 pūjāphalamimaṃ teṣāmityanye neti cāpare //
LiPur, 1, 72, 117.1 gāṇapatyaṃ tadā śaṃbhoryayuḥ pūjāvidherbalāt /
LiPur, 1, 73, 5.2 yāvatpūjā sureśānāṃ tāvadeva sthitiryataḥ //
LiPur, 1, 73, 25.1 dhanaṃ vā tuṣṭiparyantaṃ śivapūjāvidheḥ phalam /
LiPur, 1, 76, 48.2 arcamānena devena cārcitaṃ netrapūjayā //
LiPur, 1, 82, 50.1 ete vai cāraṇāḥ śaṃbhoḥ pūjayātīva bhāvitāḥ /
LiPur, 1, 82, 76.2 rāśayo dvādaśa hyete śivapūjāparāyaṇāḥ //
LiPur, 1, 82, 90.2 rudrapūjāratā nityaṃ sā me pāpaṃ vyapohatu //
LiPur, 1, 84, 63.1 śivasya mahatīṃ pūjāṃ kṛtvā carusamanvitām /
LiPur, 1, 84, 64.1 brāhmaṇānbhojayitvā ca pūjāṃ kṛtvā prayatnataḥ /
LiPur, 1, 85, 163.2 trisaṃdhyaṃ tu guroḥ pūjā kartavyā hitamicchatā //
LiPur, 1, 92, 173.1 pūjayā śatasāhasramanantaṃ gītavādinām /
LiPur, 1, 98, 160.2 parīkṣārthaṃ hareḥ pūjākamaleṣu maheśvaraḥ //
LiPur, 2, 6, 38.1 vedaghoṣo na yatrāsti gurupūjādayo na ca /
LiPur, 2, 7, 26.1 pūjāṃcakrus tato yajñaṃ svayameva samāgatam /
LiPur, 2, 18, 62.1 pūjā karma kriyā tasya dānaṃ snānaṃ tathaiva ca /
LiPur, 2, 19, 3.1 kasyādhikāraḥ pūjāyāṃ brāhmaṇasya kathaṃ prabho /
LiPur, 2, 20, 2.2 strīṇāṃ naivādhikāro 'sti pūjādiṣu na saṃśayaḥ //
LiPur, 2, 20, 3.1 strīśūdrāṇāṃ dvijendraiśca pūjayā tatphalaṃ bhavet /
LiPur, 2, 20, 11.2 śatakoṭipramāṇena tatra pūjā kathaṃ vibhoḥ //
LiPur, 2, 20, 17.1 kathaṃ pūjādayaḥ śaṃbhordharmakāmārthamuktaye /
LiPur, 2, 21, 59.2 dīpanaṃ grahaṇaṃ caiva bandhanaṃ pūjayā saha //
LiPur, 2, 21, 67.1 pūjāsamprokṣaṇaṃ viddhi tāḍanaṃ haraṇaṃ tathā /
LiPur, 2, 21, 78.1 evaṃ dīkṣā prakartavyā pūjā caiva yathākramam /
LiPur, 2, 22, 31.2 tīrthaṃ saṃgṛhya vidhinā pūjāsthānaṃ praviśya ca //
LiPur, 2, 22, 65.2 āvāhane ca pūjānte teṣāmudvāsane tathā //
LiPur, 2, 22, 78.1 pūjāhomādikaṃ sarvaṃ dattvārghyaṃ ca pradakṣiṇam /
LiPur, 2, 22, 79.1 śivapūjāṃ tataḥ kuryāddharmakāmārthasiddhaye /
LiPur, 2, 23, 2.2 puṣpahastaḥ praviśyātha pūjāsthānaṃ samāhitaḥ //
LiPur, 2, 24, 1.2 vyākhyāṃ pūjāvidhānasya pravadāmi samāsataḥ /
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 19.1 arghyodakamagre hṛdā gandham ādāyāstreṇa viśodhya pūjāprabhṛtikaraṇaṃ rakṣāntaṃ kṛtvaivaṃ dravyaśuddhiṃ pūjāsamarpaṇāntaṃ maunamāsthāya puṣpāñjaliṃ dattvā sarvamantrāṇi praṇavādinamo'ntājjapitvā puṣpāñjaliṃ tyajenmantraśuddhirittham //
LiPur, 2, 24, 20.2 pūjāṃ paryuṣitāṃ gāyatryā samabhyarcya sāmānyārghyaṃ dattvā gandhapuṣpadhūpācamanīyaṃ svadhāntaṃ namo'ntaṃ vā dattvā brahmabhiḥ pṛthakpṛthakpuṣpāñjaliṃ dattvā phaḍantāstreṇa nirmālyaṃ vyapohya īśānyāṃ caṇḍam abhyarcyāsanamūrticaṇḍaṃ sāmānyāstreṇa liṅgapīṭhaṃ śivaṃ pāśupatāstreṇa viśodhya mūrdhni puṣpaṃ nidhāya pūjayelliṅgaśuddhiḥ //
LiPur, 2, 24, 26.1 puṣpāñjaliṃ dattvā punar dhūpācamanīyaṃ ṣaṣṭhena puṣpāvasaraṇaṃ visarjanaṃ mantrodakena mūlena saṃsnāpya sarvadravyābhiṣekamīśānena pratidravyamaṣṭapuṣpaṃ dattvaivamarghyaṃ ca gandhapuṣpadhūpācamanīyaṃ phaḍantāstreṇa pūjāpasaraṇaṃ śuddhodakena mūlena saṃsnāpya piṣṭāmalakādibhiḥ //
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
LiPur, 2, 25, 70.2 āvāhanasthāpanasannidhānasaṃnirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram //
LiPur, 2, 25, 72.2 āvāhanasthāpanasannidhānasannirodhapūjāntaṃ vāgīśvarīṃ saṃbhāvya garbhādhānavahnisaṃskāram //
LiPur, 2, 25, 78.1 vāgīśvaravāgīśvarīpūjādyenam udvāsya hutaṃ visarjayet //
LiPur, 2, 26, 4.2 sarvasmādadhikā pūjā aghoreśasya śūlinaḥ //
LiPur, 2, 26, 8.1 samaṃ cāghorapūjāyāṃ mantramātreṇa bheditam /
LiPur, 2, 26, 8.2 mārgaśuddhistathā dvāri pūjāṃ vāstvadhipasya ca //
LiPur, 2, 26, 22.2 aṣṭapuṣpādi gandhādi pūjāstutinivedanam //
LiPur, 2, 26, 25.2 sarvasāmānyametaddhi pūjāyāṃ munipuṅgavāḥ //
LiPur, 2, 27, 1.2 prabhāvo nandinaścaiva liṅgapūjāphalaṃ śrutam /
LiPur, 2, 28, 94.1 mahāpūjā prakartavyā mahādevasya bhaktitaḥ /
LiPur, 2, 29, 7.2 pūrvavacchivapūjā ca homaścaiva yathākramam //
LiPur, 2, 35, 10.2 śivapūjā prakartavyā liṅgaṃ snāpya ghṛtādibhiḥ //
LiPur, 2, 37, 1.3 pūrvoktamaṇḍape kuryācchivapūjāṃ tu paścime //
LiPur, 2, 48, 38.1 pratiṣṭhā caiva pūjā ca liṅgavanmunisattamāḥ /
LiPur, 2, 49, 1.3 pūjāṃ pratiṣṭhāṃ devasya bhagavanvaktumarhasi //
LiPur, 2, 49, 3.1 tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca /
LiPur, 2, 49, 3.1 tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca /
Matsyapurāṇa
MPur, 24, 17.2 niviśyāthākarotpūjāmīṣaddharme'dhikāṃ punaḥ //
MPur, 61, 33.1 tasya pūjāmakurvantaṃ śaśāpa sa munirnṛpam /
MPur, 72, 15.2 prekṣiṣyante janāḥ pūjāṃ kariṣyanti varānmama //
MPur, 72, 19.1 sa kadācidbhavāṃstasya pūjārghyādikamuttamam /
MPur, 73, 6.1 yāvacchukrasya na hṛtā pūjā sā mālyakaiḥ śubhaiḥ /
MPur, 73, 7.1 tadvadvācaspateḥ pūjāṃ pravakṣyāmi yudhiṣṭhira /
MPur, 73, 11.2 kurvanbṛhaspateḥ pūjāṃ sarvānkāmānsamaśnute //
MPur, 85, 3.1 tadvadāmantraṇaṃ pūjāṃ hemavṛkṣasurārcanam /
MPur, 119, 42.2 nityaṃ triṣavaṇasnāyī vahnipūjāparāyaṇaḥ //
MPur, 134, 7.1 teṣāṃ sa pūjāṃ pūjārhaḥ pratigṛhya tapodhanaḥ /
MPur, 134, 7.1 teṣāṃ sa pūjāṃ pūjārhaḥ pratigṛhya tapodhanaḥ /
MPur, 136, 62.2 tārakākhyasya pūjārthaṃ kṛto jaladharopamaḥ //
MPur, 154, 114.2 śakrapraṇītāṃ tāṃ pūjāṃ pratigṛhya yathāvidhi //
Nāṭyaśāstra
NāṭŚ, 1, 122.1 martyalokagatāḥ sarve śubhāṃ pūjāmavāpsyatha /
NāṭŚ, 1, 125.1 nartako 'rthapatirvāpi yaḥ pūjāṃ na kariṣyati /
NāṭŚ, 1, 126.1 yathāvidhi yathādṛṣṭaṃ yastu pūjāṃ kariṣyati /
NāṭŚ, 1, 127.2 raṅgapūjāṃ kuruṣveti māmevaṃ samacodayat //
NāṭŚ, 2, 6.2 tasya vāstu ca pūjā ca yathā yojyā prayatnataḥ //
NāṭŚ, 2, 109.2 punareṣāṃ pravakṣyāmi pūjāmevaṃ yathāvidhi //
NāṭŚ, 3, 12.2 jarjarāya prayuñjīta pūjāṃ nāṭyaprasiddhaye //
NāṭŚ, 3, 32.2 grāmaṇyamuttare stambhe pūjārthaṃ saṃniveśayet //
NāṭŚ, 3, 36.2 dattvā tataḥ prakurvīta baliṃ pūjāṃ yathāvidhi //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 40, 32.0 tad ucyate pūjāṃ kariṣyaty ātmānaṃ ca dāsyati //
PABh zu PāśupSūtra, 1, 41, 5.0 nama ity ātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 1, 41, 6.0 namaskāreṇātmānaṃ prayacchati pūjāṃ ca prayuṅkta ity arthaḥ //
PABh zu PāśupSūtra, 2, 22.1, 5.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 23, 23.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 24, 11.2 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 25, 8.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 26, 8.0 nama ityātmapradāne pūjāyāṃ ca //
PABh zu PāśupSūtra, 2, 27, 7.0 namu ityātmapradāne pūjāyāṃ ca //
Suśrutasaṃhitā
Su, Sū., 19, 6.2 prācyāṃ diśi sthitā devāstatpūjārthaṃ ca tacchiraḥ //
Su, Utt., 18, 92.3 sahasrapākavat pūjāṃ kṛtvā rājñaḥ prayojayet //
Su, Utt., 27, 6.2 trastān hṛṣṭāṃtarjitān tāḍitān vā pūjāhetor hiṃsyurete kumārān //
Su, Utt., 30, 9.2 kuryācca vividhāṃ pūjāṃ śakunyāḥ kusumaiḥ śubhaiḥ //
Su, Utt., 37, 20.1 tatra vo vipulā vṛttiḥ pūjā caiva bhaviṣyati /
Su, Utt., 61, 26.1 pūjāṃ rudrasya kurvīta tadgaṇānāṃ ca nityaśaḥ /
Su, Utt., 65, 43.2 sa pūjārho bhiṣakśreṣṭha iti dhanvantarer matam //
Tantrākhyāyikā
TAkhy, 1, 617.1 asāv api suparihṛṣṭahṛdayaḥ pādyādipuraḥsarāṃ tasya pūjāṃ kartum ārabdhavān bhojane ca prārthitavān //
TAkhy, 2, 367.1 yo mamaitāṃ rujam apanayati tasyāham akṛśāṃ pūjāṃ kariṣyāmīti //
TAkhy, 2, 391.1 vicārya tasyāryasya prajñāvibhavaṃ tato mahatīṃ pūjāṃ kṛtvā mantrisamīpavartī mantritve kṛtaḥ //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 18.1, 4.0 asmadviśiṣṭānām iti pūjāyāṃ bahuvacanam //
Viṣṇupurāṇa
ViPur, 3, 11, 70.1 tasmādatithipūjāyāṃ yateta satataṃ naraḥ /
ViPur, 3, 13, 7.1 pitṛpūjākramaḥ prokto vṛddhāveṣa samāsataḥ /
ViPur, 3, 18, 56.2 pūjābhiścānudivasaṃ tanmanā nānyamānasaḥ //
ViPur, 3, 18, 60.2 viṣṇoḥ pūjādikaṃ sarvaṃ kṛtavantau dvijottama //
ViPur, 4, 2, 73.1 sarvābhistābhir abhihitaḥ paritoṣavismayanirbharavivaśahṛdayo bhagavantaṃ saubharim ekāntāvasthitam upetya kṛtapūjo 'bravīt //
ViPur, 6, 5, 71.2 pūjāyāṃ bhagavacchabdaḥ kriyate hy aupacārikaḥ //
ViPur, 6, 7, 101.2 yathārhaṃ pūjayā tena khāṇḍikyena sa pūjitaḥ /
Viṣṇusmṛti
ViSmṛ, 5, 93.1 pūjārham apūjayaṃśca //
ViSmṛ, 67, 32.1 tatpūjayā svargam āpnoti //
Yājñavalkyasmṛti
YāSmṛ, 1, 294.1 ādityasya sadā pūjāṃ tilakaṃ svāminas tathā /
Amaraughaśāsana
AmarŚās, 1, 36.1 vajrapūjāpadānandaṃ yaḥ karoti sa manmathaḥ //
AmarŚās, 1, 50.1 kecid vadanti pūjāpūjakamadyamāṃsādisurataprasaṅgasānandalakṣaṇo mokṣaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 29, 16.1 maddhiṣṇyadarśanasparśapūjāstutyabhivandanaiḥ /
BhāgPur, 11, 2, 47.1 arcāyām eva haraye pūjāṃ yaḥ śraddhayehate /
BhāgPur, 11, 11, 41.2 bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me //
BhāgPur, 11, 19, 20.2 pariniṣṭhā ca pūjāyāṃ stutibhiḥ stavanaṃ mama //
BhāgPur, 11, 19, 21.2 madbhaktapūjābhyadhikā sarvabhūteṣu manmatiḥ //
Bhāratamañjarī
BhāMañj, 1, 202.2 iṣṭirindrasya pūjārthaṃ bhuvi yena pravartitā //
BhāMañj, 1, 502.2 avardhatātithigurudvijapūjāvidhāyinī //
BhāMañj, 5, 305.1 pūjāmato 'dhikāṃ tāta satyamarhati keśavaḥ /
BhāMañj, 5, 611.1 rāmo māmāgataṃ dṛṣṭvā pūjāmādāya sānugaḥ /
BhāMañj, 13, 619.2 pūjāṃ vidhatsva śītārtaḥ śaraṇaṃ hyeṣa vāñchati //
BhāMañj, 13, 782.1 devapūjārato hotā dātā maunī ca bhojane /
BhāMañj, 13, 1073.2 cakre samucitāṃ pūjāṃ tasmai pādyāsanādibhiḥ //
BhāMañj, 13, 1350.1 taṃ vilokya praṇamyāhaṃ pūjāmādāya tatkṛtām /
BhāMañj, 13, 1497.1 tataḥ svayaṃ sa nṛpatiḥ pūjāmādāya satvaraḥ /
BhāMañj, 13, 1550.2 avāpaṃ vipulāṃ pūjāṃ pādyamarghyaṃ tathāsanam //
BhāMañj, 13, 1581.2 rakṣyate brāhmaṇaiḥ śrāddhaṃ viṣṇupūjāpuraḥsaraiḥ //
BhāMañj, 13, 1655.2 gurupūjāratāḥ kṣāntā bhavantīha śatāyuṣaḥ //
BhāMañj, 14, 150.1 pūjāmādāya tanayaṃ namraṃ dṛṣṭvā puraḥ sthitam /
BhāMañj, 14, 172.2 parisāntvya śanaiḥ pūjāṃ jagrāha tanayārpitām //
Devīkālottarāgama
DevīĀgama, 1, 18.1 nātra pūjā namaskāro na japo dhyānameva ca /
DevīĀgama, 1, 62.1 na snānaṃ na japaḥ pūjā homo naiva ca sādhanam /
Garuḍapurāṇa
GarPur, 1, 2, 34.1 kairdharmaiḥ kaiśca niyamaiḥ kayā vā dharmapūjayā /
GarPur, 1, 2, 42.2 ahaṃ mantrāśca mantrārthaḥ pūjādhyānaparo hyaham //
GarPur, 1, 2, 45.1 dhyānaṃ pūjopahāro 'haṃ maṇḍalānyahameva ca /
GarPur, 1, 7, 2.2 sūryādipūjāṃ vakṣyāmi dharmakāmādikārikām //
GarPur, 1, 7, 7.2 viṣṇuśaktyāḥ sarasvatyāḥ pūjāṃ śṛṇu śubhapradām //
GarPur, 1, 11, 14.1 tenaiva ca diśo baddhā pūjāvidhimathācaret /
GarPur, 1, 12, 1.2 pūjānukramasiddhyarthaṃ pūjānukrama ucyate /
GarPur, 1, 12, 1.2 pūjānukramasiddhyarthaṃ pūjānukrama ucyate /
GarPur, 1, 12, 3.2 tato hṛdisthayogapīṭhapūjā /
GarPur, 1, 12, 17.1 dvārakācakrapūjeyaṃ gṛhe rakṣākarī śubhā //
GarPur, 1, 18, 13.1 pūjā cādhāraśaktyādeḥ prāṇāyāmaṃ tathāsane /
GarPur, 1, 18, 15.2 āhvānadvārapūjārthaṃ pūjā cādhāraśaktitaḥ //
GarPur, 1, 18, 15.2 āhvānadvārapūjārthaṃ pūjā cādhāraśaktitaḥ //
GarPur, 1, 18, 16.2 aṅgaṣaṭkasya pūjā vai kartavyā ca vipaścitaiḥ //
GarPur, 1, 18, 17.2 yugavedamuhūrtāśca pūjeyaṃ bhuktimuktikṛt //
GarPur, 1, 22, 7.1 ācāmaṃ snapanaṃ pūjām ekādhāraṇatulyakam /
GarPur, 1, 23, 30.1 athānyena prakāreṇa śivapūjāṃ vadāmyaham /
GarPur, 1, 24, 1.2 vakṣye gaṇādikāḥ pūjāḥ sarvadā svargadāḥ parāḥ /
GarPur, 1, 28, 1.2 gopālapūjāṃ vakṣyāmi bhuktimuktipradāyinīm /
GarPur, 1, 29, 1.3 pūjāmantrāñchrīdharādyān dharmakāmādidāyakān //
GarPur, 1, 30, 19.1 iti rudra samākhyātā pūjā viṣṇormahātmanaḥ /
GarPur, 1, 30, 20.1 iṃ yaḥ paṭhate 'dhyāyaṃ viṣṇupūjāprakāśakam /
GarPur, 1, 31, 1.2 bhūya evaṃ jagannātha pūjāṃ kathaya me prabho /
GarPur, 1, 31, 13.1 ātmapūjāṃ tataḥ kuryād randhapuṣpādibhiḥ śubhaiḥ /
GarPur, 1, 31, 20.2 aṅgādīnāṃ svamantraiśca pūjāṃ kurvīta sādhakaḥ //
GarPur, 1, 32, 19.2 pūjā caiva prakartavyā maṇḍale svastikādike //
GarPur, 1, 32, 21.2 dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja //
GarPur, 1, 32, 40.2 visarjayettato devamiti pūjā prakīrtitā //
GarPur, 1, 33, 1.2 sudarśanasya pūjāṃ me vada śaṅkhagadādhara /
GarPur, 1, 33, 2.2 sudarśanasya cakrasya śṛṇu pūjāṃ vṛṣadhvaja /
GarPur, 1, 33, 16.2 cakrapūjāvidhiṃ yaśca paṭhed rudra jitendriyaḥ /
GarPur, 1, 34, 8.1 pūjāvidhiṃ pravakṣyāmi tanme nigadataḥ śṛṇu /
GarPur, 1, 34, 16.2 dvāre dhāturvidhātuśca pūjā kāryā vṛṣadhvaja //
GarPur, 1, 34, 48.1 pūjā kāryā mahādeva hyanantasya vṛṣadhvaja /
GarPur, 1, 34, 48.2 devasya mūlamantreṇa pūjā kāryā vṛṣadhvaja //
GarPur, 1, 34, 57.1 iti te kathitā pūjā hayagrīvasya śaṅkara /
GarPur, 1, 39, 22.1 sūryasya kathitā pūjā kṛtvaitāṃ viṣṇulokabhāk //
GarPur, 1, 40, 1.2 māheśvarīṃ ca me pūjāṃ vada śaṅkhagadādhara /
GarPur, 1, 40, 2.2 śṛṇu māheśvarīṃ pūjāṃ kathyamānāṃ vṛṣadhvaja /
GarPur, 1, 40, 19.1 mūlamantreṇa vai kuryājjapapūjāsamarpaṇam /
GarPur, 1, 40, 19.2 māheśī kathitā pūjā rudra pāpavināśinī //
GarPur, 1, 42, 2.1 saṃvatsarakṛtāṃ pūjāṃ vighneśo harate 'nyathā /
GarPur, 1, 43, 5.2 teṣāṃ sāṃvatsarī pūjā viphalā ca bhaviṣyati //
GarPur, 1, 43, 28.2 āvāhito 'si deveśa pūjārthaṃ parameśvara //
GarPur, 1, 43, 40.2 iyaṃ sāṃvatsarī pūjā tavāstu garuḍadhvaja //
GarPur, 1, 43, 43.1 sāṃvatsarīmimāṃ pūjāṃ sampādya vidhivanmayā /
GarPur, 1, 47, 47.2 prasādeṣu surān sthāpya pūjābhiḥ pūjayennaraḥ /
GarPur, 1, 49, 23.1 devatābhyarcanaṃ pūjā brāhmaṇānāṃ viśeṣataḥ /
GarPur, 1, 61, 8.1 ghanadhānyāgamaḥ ṣaṣṭhe ratiḥ pūjā ca saptame /
GarPur, 1, 81, 14.1 pūjā śrāddhaṃ piṇḍadānaṃ sarvaṃ bhavati cākṣayam /
GarPur, 1, 82, 4.2 kadācicchivapūjārthaṃ kṣīrābdheḥ kamalāni ca //
GarPur, 1, 109, 47.1 śāśvataṃ devapūjādi vipradānaṃ ca śāśvatam /
GarPur, 1, 117, 6.1 pūjā damanakaḥ śambhor vaiśākhe 'śokapuṣpakaiḥ /
GarPur, 1, 124, 12.2 pūjāṃ dānaṃ tapo homaṃ kariṣyāmyātmaśaktitaḥ //
GarPur, 1, 127, 14.2 sahiraṇyapradīpādyaiḥ kṛtvā pūjāṃ prayatnataḥ //
GarPur, 1, 128, 9.1 devapūjāgnihavane saṃtoṣo 'steyameva ca /
GarPur, 1, 129, 2.2 caitrādau kārayeccaiva brahmapūjāṃ yathāvidhi /
GarPur, 1, 132, 13.1 divyastrīṇāṃ ca pūjādīndṛṣṭvā cāpyatha vismitaḥ /
GarPur, 1, 133, 16.1 vicitrāṃ rakṣayetpūjāmaṣṭamyāmupavāsayet /
GarPur, 1, 134, 4.1 mātṝṇāṃ caiva devīnāṃ pūjā kāryā tathā niśi /
GarPur, 1, 134, 7.3 mahānavamyāṃ pūjeyaṃ jayarājyādidāyikā //
GarPur, 1, 135, 4.2 ekādaśyāmṛṣipūjā kāryā sarvopakārikā /
GarPur, 1, 135, 6.1 caitrādau kārayetpūjāṃ mālyaiśca damanodbhavaiḥ /
GarPur, 1, 136, 2.1 vijayā sā tithiḥ proktā haripūjādi cākṣayam /
Hitopadeśa
Hitop, 1, 61.3 tasya pūjā vidhātavyā sarvasyābhyāgato guruḥ //
Hitop, 1, 112.7 tasya pūjā vidhātavyā sarvatrābhyāgato guruḥ //
Hitop, 1, 115.1 vāyaso 'vadatsakhe manthara saviśeṣapūjām asami vidhehi yato 'yaṃ puṇyakarmaṇāṃ dhurīṇaḥ kāruṇyaratnākaro hiraṇyakanāmā mūṣikarājaḥ /
Hitop, 2, 90.13 kuṭṭanyā maṇḍalaṃ kṛtvā tatra gaṇeśādipūjāgauravaṃ darśayitvā svayaṃ vānarapriyaphalāny ādāya vanaṃ praviśya phalāny ākīrṇāni /
Hitop, 4, 112.1 tad deva yathāśakti tatpūjārthaṃ ratnopahārādisāmagrī susajjīkriyatām /
Kathāsaritsāgara
KSS, 1, 4, 43.1 prātarbrāhmaṇapūjārthaṃ vyasarji vaṇijastayā /
KSS, 2, 4, 62.1 gatvā sarasvatīpūjāmādāyāgaccha dārike /
KSS, 2, 4, 67.2 agādvāsavadattā ca pūjāmādāya tatkṣaṇāt //
KSS, 2, 4, 80.1 pūjākāle surakulaṃ svaniyogāya jātu sā /
KSS, 2, 5, 15.1 devapūjāpadeśena dattvā madyaṃ madānvitam /
KSS, 2, 5, 172.2 pūjāmādāya sāśvāsaṃ sakhījanayutā yayau //
KSS, 3, 4, 43.1 iti vatseśamuktvā ca tatpūjāṃ pratigṛhya ca /
KSS, 3, 6, 57.2 kanyā labhante bhartāraṃ kiṃ vināyakapūjayā //
KSS, 3, 6, 102.1 pūjāvasāne cāpaśyam akasmād gaganāṅgaṇe /
KSS, 4, 2, 66.2 aicchad ātmopahāreṇa kartuṃ pūjāsamāpanam //
KSS, 4, 2, 110.1 pūjāvasāne copetya sa sakhā śabaro mama /
KSS, 4, 2, 142.2 atiṣṭhaṃ tanayām etāṃ harapūjāparāṃ vahan //
KSS, 5, 1, 98.1 kṛtapūjaśca bhūyo 'pi mithyā japaparo 'bhavat /
KSS, 5, 2, 86.2 dinaṃ tatrāticakrāma devīpūjādikarmaṇā //
KSS, 5, 2, 114.1 tāvacca devīpūjārtham āgatyaiko mahāvaṇik /
KSS, 5, 3, 4.2 āyānti sarvadvīpebhyaḥ pūjāyai yatnato janāḥ //
KSS, 5, 3, 205.2 vidhāya rajanau pūjāṃ paramānnaṃ nivedya ca //
KSS, 5, 3, 207.2 vidyutprabhe gṛhāṇemāṃ pūjām ityabhidhāyinā //
KSS, 6, 1, 15.2 dhanī vitastādattākhyo bhikṣupūjaikatatparaḥ //
Kālikāpurāṇa
KālPur, 52, 22.1 nityāsu na hi pūjāsu rajobhirmaṇḍalaṃ likhet /
KālPur, 53, 6.1 gandhaiḥ puṣpaiḥ śirodeśe tataḥ pūjāṃ samācaret /
KālPur, 53, 40.2 ebhiḥ prakārairatiśuddhadehaḥ pūjāṃ sadaivārhati nānyathā hi /
KālPur, 54, 2.1 āśodhayettataḥ paścāt pūjopakaraṇaṃ samam /
KālPur, 54, 4.2 prasiddhān sarvatantreṣu pūjākalpeṣu bhairava //
KālPur, 55, 75.1 pūjāvasāne deyaṃ syāt tajjātīyaṃ balitrayam /
KālPur, 55, 86.1 sādhakaḥ sādhakaśreṣṭha pūjāsthānaṃ tataḥ śṛṇu /
KālPur, 55, 86.2 yatra yatra naraḥ pūjāṃ nirjane kurute ca yaḥ //
KālPur, 55, 87.2 śilā praśastā pūjāyāṃ sthaṇḍilaṃ nirjanaṃ tathā //
KālPur, 55, 96.2 viśeṣataḥ śivāpūjāṃ pramītapitṛko naraḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 99.2 gopūjāṃ kārtike kuryāllaguḍapratipattithau /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 72.2 tāv eva kevalau ślāghyau yau tatpūjākarau karau //
KAM, 1, 126.1 japtaṃ dattaṃ hutaṃ snātaṃ tathā pūjā kṛtā hareḥ /
KAM, 1, 209.1 samānāṃ viṣamā pūjā viṣamāṇāṃ samā tathā /
KAM, 1, 211.1 guṇānusāriṇīṃ pūjāṃ samāṃ dṛṣṭiṃ ca yo naraḥ /
KAM, 1, 212.2 tathā karoti pūjādi samabuddhiḥ sa ucyate //
Maṇimāhātmya
MaṇiMāh, 1, 19.3 kenopāyena te grāhyā devapūjā kathaṃ vibho //
Mātṛkābhedatantra
MBhT, 3, 3.1 tasmād bhogaṃ sadā kāryaṃ bāhyapūjā yathecchayā /
MBhT, 3, 37.2 taporūpaṃ bṛhatsūtraṃ pūjārūpaṃ tathā hariḥ //
MBhT, 5, 26.1 vivarṇaṃ jāyate dravyaṃ yadi pūjāṃ na cācaret //
MBhT, 6, 24.2 pūjānte prajapen mantraṃ trisahasraṃ varānane //
MBhT, 7, 10.2 samarpayāmi deveśi pūjāvidhir iti priye //
MBhT, 7, 24.1 prātaḥkāle paṭhed yas tu gurupūjāpuraḥsaram /
MBhT, 7, 37.1 pūjākāle paṭhed yas tu kavacaṃ mantravigraham /
MBhT, 7, 37.2 pūjāphalaṃ bhavet tasya satyaṃ satyaṃ sureśvari //
MBhT, 7, 50.2 pūjākāle mahādevīṃ dhyānānurūpiṇīṃ śivām //
MBhT, 7, 53.2 śivapūjāṃ tataḥ kṛtvā pūjayet paradevatām //
MBhT, 7, 55.1 patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana /
MBhT, 7, 55.1 patipūjāṃ vinā pūjāṃ na gṛhṇāti kadācana /
MBhT, 8, 19.1 pūjānte prajapet paścāt prāsādākhyaṃ mahāmanum /
MBhT, 9, 9.2 pūjānte prajapen mantram aṣṭottaraśataṃ sudhīḥ //
MBhT, 10, 13.2 tathā ca nityapūjāyāṃ yadi śakto bhaven naraḥ //
MBhT, 10, 14.2 nirdhanaḥ parameśāni yadi pūjādikaṃ caret //
MBhT, 10, 21.1 kiṃ tasya dhyānapūjāyāṃ tīrthasnānena tasya kim /
MBhT, 12, 1.2 athātaḥ sampravakṣyāmi pūjādhāraṃ sudurlabham //
MBhT, 12, 5.2 śālagrāme ca pūjāyāṃ na likhed yantram uttamam //
MBhT, 12, 6.2 pratimāyāṃ ca pūjāyāṃ na likhed yantram uttamam //
MBhT, 12, 12.1 anyathā viphalā pūjā viphalaṃ balidānakam /
MBhT, 12, 13.1 iti te kathitaṃ kānte pūjādhāraṃ sudurlabham //
MBhT, 12, 14.2 pārthive śivapūjāyāṃ sarvasiddhiyuto bhavet //
MBhT, 12, 15.1 pāṣāṇe śivapūjāyāṃ dviguṇaṃ phalam īritam /
MBhT, 12, 15.2 svarṇaliṅge ca pūjāyāṃ śatrūṇāṃ nāśanaṃ matam //
MBhT, 12, 22.3 teṣāṃ pūjā bhaved devi śambhunāthasya pūjanāt //
MBhT, 12, 67.2 evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret //
MBhT, 12, 67.2 evaṃ pūjāṃ samāpyādau śivapūjāṃ samācaret //
MBhT, 13, 23.2 ādyante mahatīṃ pūjāṃ diksahasraṃ japen manum //
MBhT, 14, 25.1 śivaṃ matvā svakāntaṃ ca pūjāsādhanam ācaret /
MBhT, 14, 32.2 japapūjādikaṃ tasyāḥ saṃdahet tena tejasā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 16.2, 6.0 bhaktānugrahaṇārthaṃ cākāragrahaṇamanyathā nirākāre dhyānapūjādyayogāt //
Narmamālā
KṣNarm, 1, 95.1 evaṃ caturbhujā luṇṭhiḥ kriyate śivapūjayā /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 16.1, 9.0 jñeyaḥ pūjākāmyayā kālāntareṇopacito iti //
Rasamañjarī
RMañj, 6, 3.1 muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam /
RMañj, 6, 125.2 kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati /
RMañj, 9, 72.2 pūjādravyaṃ diśo bhāgaṃ mantraṃ tadgrāhyalakṣaṇam //
RMañj, 9, 100.2 kṛtvā pūjā ca kartavyā bhūpapuṣpākṣatādibhiḥ //
Rasaratnasamuccaya
RRS, 1, 24.2 jagattritayaliṅgānāṃ pūjāphalamavāpnuyāt //
RRS, 1, 25.2 pañcadhā rasapūjoktā mahāpātakanāśinī //
RRS, 6, 30.1 pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /
Rasaratnākara
RRĀ, Ras.kh., 4, 117.2 prātaḥ puṣyārkamukhye vividhaśubhadine mantrapūjāvidhānair grāhyaṃ divyauṣadhīnāṃ phaladalakusumaṃ mūlapattraṃ rasaṃ vā /
RRĀ, Ras.kh., 8, 141.2 kṛttikāyāṃ supūrṇāyāṃ kṛtvā pūjāṃ samāharet //
RRĀ, Ras.kh., 8, 185.4 evaṃ mantraparaiḥ suniścalatarair bhaktaiśca tatsādhakaiḥ śambhoḥ pūjanatatparaiḥ pratidinaṃ pūjāvidheḥ pālakaiḥ /
RRĀ, V.kh., 1, 42.1 pūjānte havanaṃ kuryādyonikuṇḍe sulakṣaṇe /
RRĀ, V.kh., 2, 1.1 bhaktyā śāstravicāraṇādanudinaṃ pūjāvidheḥ pālanāt svātmānandanimajjanāt parahitāt kāryakriyāgopanāt /
RRĀ, V.kh., 6, 41.2 svāṅgaśītaṃ samuddhṛtya baliṃ pūjāṃ ca kārayet //
RRĀ, V.kh., 12, 34.2 vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam //
RRĀ, V.kh., 20, 96.2 mantrapūjāṃ tataḥ kṛtvā puṣye grāhya phalāni vai //
Rasendracintāmaṇi
RCint, 1, 23.2 mūrchitaḥ śivapūjā sā śivasāṃnidhyasiddhaye //
RCint, 3, 44.1 mardanaṃ vandanaṃ caiva grāsaḥ pūjā vidhīyate /
RCint, 3, 219.2 ātmajñānaṃ kathā pūjā śivasya ca viśeṣataḥ //
RCint, 8, 46.1 ukto golaḥ prāṇikalpadrumo'yaṃ pūjāṃ kṛtvā yojayedbhaktiyogāt /
Rasārṇava
RArṇ, 1, 39.2 mūrchitaḥ śivapūjāyāṃ śivasāṃnidhyasiddhaye //
RArṇ, 2, 2.3 kulamārgarato nityaṃ gurupūjārataśca yaḥ //
RArṇ, 2, 8.2 devāgniyoginīcakrakulapūjārataḥ sadā /
RArṇ, 2, 74.2 ghaṇṭāṭaṅkārasaṃyuktaiḥ pūjāṃ kṛtvā yathāvidhi //
RArṇ, 2, 129.1 anena vidhinā yatra pūjāṃ kurvanti sādhakāḥ /
RArṇ, 2, 130.1 evaṃvidhāṃ rase pūjāṃ pratiṣṭhāpya yathāvidhi /
RArṇ, 11, 4.2 mardanaṃ vandanaṃ tasya grāsaḥ pūjā vidhīyate //
RArṇ, 18, 135.2 ātmajñānakathāṃ pūjāṃ śivasya tu viśeṣataḥ //
RArṇ, 18, 185.1 pūjāṃ kṛtvā kṣipedvaktre ṣaṇmāsāt sa bhavet priye /
Skandapurāṇa
SkPur, 1, 10.2 dvijapūjārato nityaṃ tena pṛcchāṃ tvamarhasi //
SkPur, 10, 19.2 pūjāṃ gṛhāṇa tāṃ putri gaccha vā yatra rocate //
SkPur, 10, 20.3 pūjāmasaṃmatāṃ hīnāmidaṃ covāca taṃ śubhā //
SkPur, 10, 21.1 yasmādasaṃmatāmetāṃ pūjāṃ tvaṃ kuruṣe mayi /
Tantrasāra
TantraS, 2, 4.0 kaś cātra upāyaḥ tasyāpi vyatiriktasya anupapatteḥ tasmāt samastam idam ekaṃ cinmātratattvaṃ kālena akalitaṃ deśena aparicchinnam upādhibhir amlānam ākṛtibhir aniyantritaṃ śabdair asaṃdiṣṭaṃ pramāṇair aprapañcitaṃ kālādeḥ pramāṇaparyantasya svecchayaiva svarūpalābhanimittaṃ ca svatantram ānandaghanaṃ tattvaṃ tad eva ca aham tatraiva antar mayi viśvaṃ pratibimbitam evaṃ dṛḍhaṃ viviñcānasya śaśvad eva pārameśvaraḥ samāveśo nirupāyaka eva tasya ca na mantrapūjādhyānacaryādiniyantraṇā kācit //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 11, 4.0 atha malaparipāke śaktipātaḥ so 'pi kiṃsvarūpaḥ kiṃ ca tasya nimittam iti etena vairāgyaṃ dharmaviśeṣo vivekaḥ satsevā satprāptiḥ devapūjā ityādihetuḥ pratyukta iti bhedavādināṃ sarvam asamañjasam //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 15.1 agupte tu bahiḥsthāne sati praviśya maṇḍalasthaṇḍilāgra eva bāhyaparivāradvāradevatācakrapūjāṃ pūrvoktaṃ ca nyāsādi kuryāt na bahiḥ //
TantraS, Trayodaśam āhnikam, 41.0 atha yadā dīkṣāṃ cikīrṣet tadādhivāsanārthaṃ bhūmiparigrahaṃ gaṇeśārcanaṃ kumbhakalaśayoḥ pūjāṃ sthaṇḍilārcanaṃ havanaṃ ca kuryāt //
TantraS, Trayodaśam āhnikam, 44.0 upakaraṇadravyāṇāṃ yāgagṛhāntarvartitayā parameśatejobṛṃhaṇena pūjopakaraṇayogyatārpaṇam iti //
TantraS, Trayodaśam āhnikam, 47.0 tataḥ śuddhavidyāntam āsanaṃ dattvā gaṇapateḥ pūjā tataḥ kumbham ānandadravyapūritam alaṃkṛtaṃ pūjayet tato yājyam anu pūgaṃ nyasya tatra mukhyaṃ mantraṃ sarvādhiṣṭhātṛtayā vidhipūrvakatvena smaran aṣṭottaraśatamantritaṃ tena taṃ kumbhaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 8.0 tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitena puṣpādinā viśeṣapūjāṃ kuryāt //
TantraS, 17, 1.0 vaiṣṇavādidakṣiṇatantrānteṣu śāsaneṣu ye sthitāḥ tadgṛhītavratā vā ye ca uttamaśāsanasthā api anadhikṛtādharaśāsanagurūpasevinaḥ te yadā śaktipātena pārameśvareṇa unmukhīkriyante tadā teṣām ayaṃ vidhiḥ tatra enaṃ kṛtopavāsam anyadine sādhāraṇamantrapūjitasya tadīyāṃ ceṣṭāṃ śrāvitasya bhagavato 'gre praveśayet tatrāsya vrataṃ gṛhītvā ambhasi kṣipet tato 'sau snāyāt tataḥ prokṣya carudantakāṣṭhābhyāṃ saṃskṛtya baddhanetraṃ praveśya sādhāraṇena mantreṇa parameśvarapūjāṃ kārayet //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, 18, 2.0 svādhikārasamarpaṇe guruḥ dīkṣādi akurvan api na pratyavaiti pūrvaṃ tu pratyavāyena adhikārabandhena vidyeśapadadāyinā bandha eva asya dīkṣādyakaraṇam so 'bhiṣikto mantradevatātādātmyasiddhaye ṣāṇmāsikaṃ pratyahaṃ japahomaviśeṣapūjācaraṇena vidyāvrataṃ kuryāt tadanantaraṃ labdhatanmayībhāvo dīkṣādau adhikṛtaḥ tatra na ayogyān dīkṣeta na ca yogyaṃ pariharet dīkṣitam api jñānadāne parīkṣeta chadmagṛhītajñānam api jñātvā upekṣeta atra ca abhiṣekavibhavena devapūjādikam //
TantraS, Viṃśam āhnikam, 6.0 tatra niyatapūjā saṃdhyopāsā gurupūjā parvapūjā pavitrakam iti avaśyaṃbhāvi //
TantraS, Viṃśam āhnikam, 6.0 tatra niyatapūjā saṃdhyopāsā gurupūjā parvapūjā pavitrakam iti avaśyaṃbhāvi //
TantraS, Viṃśam āhnikam, 21.0 atha liṅge tatra na rahasyamantraiḥ liṅgaṃ pratiṣṭhāpayet viśeṣāt vyaktam iti pūrvapratiṣṭhiteṣu āvāhanavisarjanakrameṇa pūjāṃ kuryāt ādhāratayā //
TantraS, Viṃśam āhnikam, 59.0 atattvajñānī tu caryaikāyattabhogamokṣaḥ samayollaṅghane kṛte prāyaścittam akurvan varṣaśataṃ kravyādo bhavatīti iti prāyaścittavidhiḥ vaktavyaḥ tatra strīvadhe prāyaścittaṃ nāsti anyatra tu balābalaṃ jñātvā akhaṇḍāṃ bhagavatīṃ mālinīm ekavārāt prabhṛti trilakṣāntam āvartayet yāvat śaṅkāvicyutiḥ bhavati tadante viśeṣapūjā tatrāpi cakrayāgaḥ sa hi sarvatra śeṣabhūtaḥ //
TantraS, Viṃśam āhnikam, 61.0 atha gurupūjāvidhiḥ //
TantraS, Viṃśam āhnikam, 62.0 sarvayāgānteṣu upasaṃhṛte yāge aparedyuḥ gurupūjāṃ kuryāt pūrvaṃ hi sa vidhyaṅgatayā toṣito na tu prādhānyena iti tāṃ prādhānyena akurvan adhikārabandhena baddho bhavati //
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
TantraS, Viṃśam āhnikam, 64.0 tatra svāstikaṃ maṇḍalaṃ kṛtvā tatra sauvarṇaṃ pīṭhaṃ dattvā tatra samastam adhvānaṃ pūjayitvā tatpīṭhaṃ tena adhiṣṭhāpya tasmai pūjāṃ kṛtvā tarpaṇaṃ bhojanaṃ dakṣiṇām ātmānam iti nivedya naivedyocchiṣṭaṃ prārthya vanditvā svayaṃ prāśya cakrapūjāṃ kuryāt //
Tantrāloka
TĀ, 1, 303.2 dehapūjā prāṇabuddhicitsvadhvanyāsapūjane //
TĀ, 1, 304.1 anyaśāstragaṇotkarṣaḥ pūjā cakrasya sarvataḥ /
TĀ, 1, 320.1 pūjābheda iti vācyaṃ liṅgārcāsaṃprakāśane /
TĀ, 1, 322.2 vyākhyāvidhiḥ śrutavidhirgurupūjāvidhistviyat //
TĀ, 2, 37.1 eṣāṃ na mantro na dhyānaṃ na pūjā nāpi kalpanā /
TĀ, 4, 106.2 liṅgapūjādikaṃ sarvamityupakramya śaṃbhunā //
TĀ, 4, 121.1 yojyate brahmasaddhāmni pūjopakaraṇaṃ hi tat /
TĀ, 4, 121.2 pūjā nāma vibhinnasya bhāvaughasyāpi saṃgatiḥ //
TĀ, 4, 181.1 tatra tādātmyayogena pūjā pūrṇaiva vartate /
TĀ, 4, 208.1 tathā vikalpamukure dhyānapūjārcanātmani /
TĀ, 4, 214.1 na dvaitaṃ nāpi cādvaitaṃ liṅgapūjādikaṃ na ca /
TĀ, 4, 256.1 siddhānte liṅgapūjoktā viśvādhvamayatāvide /
TĀ, 5, 120.2 atra liṅge sadā tiṣṭhet pūjāviśrāntitatparaḥ //
TĀ, 6, 108.2 mokṣabhāgdhyānapūjādi kurvaṃścandrārkayorgrahe //
TĀ, 8, 156.1 dhyānapūjājapairviṣṇorbhaktā gacchanti tatpadam /
TĀ, 12, 14.1 atra pūjājapādyeṣu bahirantardvayasthitau /
TĀ, 16, 26.1 tato viśeṣapūjāṃ ca kuryādadvayabhāvitām /
TĀ, 16, 56.1 puṣpādayo 'pi tallābhabhāginaḥ śivapūjayā /
TĀ, 21, 13.2 gurvādipūjārahito bāhye bhogāya sā yataḥ //
TĀ, 26, 12.2 gurvagniśāstrasahite pūjā bhūtadayetyayam //
TĀ, 26, 29.1 nyāsaṃ dhyānaṃ japaṃ mudrāṃ pūjāṃ kuryātprayatnataḥ /
TĀ, 26, 37.2 tato yatheṣṭakāle 'sau pūjāṃ puṣpāsavādibhiḥ //
TĀ, 26, 55.1 tenaiva kuryātpūjāṃ sa iti śambhorviniścayaḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 56.2 sūtrākāreṇa deveśi pūjāvidhirihocyate //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 58.1 tajjalair dvāram abhyukṣya dvārapūjāṃ samācaret /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 64.2 viśeṣārghyaṃ pīṭhapūjāṃ punardhyānaṃ sanetrakam //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 72.1 saṃkṣepapūjāmathavā kuryānmantrī samāhitaḥ /
ToḍalT, Tṛtīyaḥ paṭalaḥ, 74.2 pīṭhapūjāṃ punardhyānaṃ tataścāvāhanaṃ caret //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 75.2 aṅgapūjāṃ ca kālyādīn brāhmyādīṃścāṣṭabhairavān //
ToḍalT, Caturthaḥ paṭalaḥ, 1.2 śrutā pūjā kālikāyāstārāyā vada sāmpratam /
ToḍalT, Caturthaḥ paṭalaḥ, 6.1 dvārapālāṃśca saṃpūjya pīṭhapūjāṃ samārabhet /
ToḍalT, Caturthaḥ paṭalaḥ, 32.2 tato brahmamayaṃ dhyātvā pūjādhyānaṃ samācaret //
ToḍalT, Pañcamaḥ paṭalaḥ, 11.2 kaṇṭhe tu garalaṃ devi yadi pūjāparo bhavet //
ToḍalT, Pañcamaḥ paṭalaḥ, 20.2 yāvat pūjāṃ samuccārya tataścaivaṃ karomyaham //
ToḍalT, Pañcamaḥ paṭalaḥ, 30.2 evaṃ pūjā prakartavyā śaktimantrān yajed yadi //
ToḍalT, Pañcamaḥ paṭalaḥ, 36.1 nyūnādhikaṃ mahādevi yadi pūjādikaṃ caret /
ToḍalT, Pañcamaḥ paṭalaḥ, 38.2 evaṃ pūjāṃ vidhāyādau tataścānyaṃ prapūjayet //
ToḍalT, Pañcamaḥ paṭalaḥ, 39.1 ādau śivaṃ pūjayitvā śaktipūjā tataḥ param /
ToḍalT, Pañcamaḥ paṭalaḥ, 42.1 śivarūpī svayaṃ bhūtvā devīpūjāṃ samācaret /
ToḍalT, Pañcamaḥ paṭalaḥ, 44.2 tasya pūjāphalaṃ caiva bhujyate yakṣarākṣasaiḥ //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 24.2 dhyānapūjādikaṃ sarvaṃ samānaṃ vīravandite //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 49.2 māhātmyaṃ caiva pūjāyāṃ bhedo nāsti sureśvari //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 56.2 māhātmyaṃ dhyānapūjāyāṃ bhedo nāsti sureśvari //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 22.2 binduśaktiṃ samutthāpya liṅgapūjā prakīrtitā //
Ānandakanda
ĀK, 1, 2, 1.3 rasapūjāṃ tu pṛcchāmi yathāvat kathayasva me //
ĀK, 1, 2, 89.1 pātrāṇi nijagātrāṇi pūjādravyāṇi sarvataḥ /
ĀK, 1, 2, 93.2 rasapātrodakenaiva pūjādravyāṇi cātmanaḥ //
ĀK, 1, 2, 195.1 tato vaṭukanāthākhyaṃ kapilaṃ jaṭābhārabhāsuraṃ ca tataḥ piṅgala triṇetra imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.4 oṃ hrīṃ śrīṃ sthānakṣetrapāla imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 195.5 oṃ hrīṃ śrīṃ rasendra kṣetrapāla rājarājeśvara imāṃ baliṃ pūjāṃ gṛhṇa gṛhṇa svāhā /
ĀK, 1, 2, 211.1 yānyarcayati liṅgāni tatpuṇyaṃ rasapūjayā /
ĀK, 1, 2, 211.2 svāyaṃbhuveṣu liṅgeṣu divyeṣu kṛtapūjayā //
ĀK, 1, 2, 212.1 yatpuṇyaṃ rasaliṅgasya pūjayā tatphalaṃ bhavet /
ĀK, 1, 2, 213.1 tatpadaṃ samavāpnoti rasaliṅgasya pūjayā /
ĀK, 1, 2, 260.1 pūjāsthānaṃ ca saṃmārjya prokṣayedudakena ca /
ĀK, 1, 3, 12.1 nityapūjāgnikāryaṃ ca kṛtvā dīkṣākramaṃ bhajet /
ĀK, 1, 3, 58.2 kuryānnaimittikīṃ pūjāṃ śiṣyamāvāhayedguruḥ //
ĀK, 1, 4, 385.1 mardanaṃ candanaṃ tasya grāsaḥ pūjā vidhīyate /
ĀK, 1, 12, 201.38 evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet /
ĀK, 1, 16, 4.1 gandhapuṣpādibhiḥ pūjāmaghoreṇa prakalpayet /
ĀK, 1, 16, 117.2 gandhapuṣpākṣataiḥ pūjāṃ kṛtvā sūtreṇa bandhayet //
ĀK, 1, 22, 6.1 pūjādravyaiḥ samabhyarcya baliṃ dadhyodanaiḥ kiret /
ĀK, 1, 23, 13.2 pūrvoktavatsūtapūjāṃ kuryādādau śucisthale //
Āryāsaptaśatī
Āsapt, 2, 378.1 pūjā vinā pratiṣṭhāṃ nāsti na mantraṃ vinā pratiṣṭhā ca /
Āsapt, 2, 618.2 dharmārthināṃ tathāpi sa mṛgyaḥ pūjārtham aśvatthaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 26.1, 4.0 bhavatpūjopayogāya śarīram idam astu me //
Śukasaptati
Śusa, 5, 9.2 paraṃ svāmirahitānāṃ na kvāpi pūjā /
Śusa, 15, 6.17 atha prāpaḥ samastamahājanaṃ malayitvā puṣpākṣatādikam ādāya yakṣāyatane gatvā samīpasarasi snānaṃ kṛtvā yakṣapūjārthaṃ samāgacchantyāstasyāḥ pūrvasaṃketito jāro grahilībhūtastatkaṇṭhe nijabāhudvayaṃ yojayāmāsa /
Śusa, 25, 2.5 sa kṣapaṇako 'pi tasya pūjāṃ kriyamāṇāmasahamānaḥ svayaṃ tadīyopāśraye veśyāṃ preṣayitvā asau veśyālubdho na suśīla iti śvetāmbarasya lokapravādamakarot /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 71.2 pūjāṃ nirvartayāmāsa saptakoṭīśvarasya ca //
GokPurS, 2, 62.1 mahāpradoṣavelāsu śivapūjā vimuktidā /
GokPurS, 10, 14.2 yajñe pūjām avāpya svāṃ mūrtiṃ saṃsthāpya tatra tu //
GokPurS, 10, 17.2 śivarātrau puṇyadine pūjāyogyā babhūva sā //
Haribhaktivilāsa
HBhVil, 1, 11.1 pūjārthāsanam arghyādisthāpanaṃ vighnavāraṇam /
HBhVil, 1, 12.2 pūjā padāni śrīmūrtiśālagrāmaśilās tathā //
HBhVil, 1, 19.1 śaṅkhāmbutīrthaṃ tulasīpūjā tanmṛttikādi ca /
HBhVil, 1, 23.2 naktaṃ kṛtyānyatho pūjāphalasiddhyādidarśanam //
HBhVil, 1, 56.1 gṛhītaviṣṇudīkṣāko viṣṇupūjāparo naraḥ /
HBhVil, 1, 90.1 guror agre pṛthakpūjām advaitaṃ ca parityajet /
HBhVil, 2, 2.3 vinā dīkṣāṃ hi pūjāyāṃ nādhikāro 'sti karhicit //
HBhVil, 2, 8.2 avijñāya vidhānoktaṃ haripūjāvidhikriyām /
HBhVil, 2, 55.2 śaṅkhaṃ pūjopacārāṃś ca purolekhyaprakārataḥ //
HBhVil, 2, 56.1 gurūn gaṇeśaṃ cābhyarcya pīṭhapūjāṃ vidhāya ca /
HBhVil, 2, 156.1 śālagrāmaśilāpūjā pratimāsu ca bhaktitaḥ /
HBhVil, 2, 160.1 trikālaṃ viṣṇupūjā ca purāṇaśrutir anvaham /
HBhVil, 2, 163.1 sādhūnāṃ svāgataṃ pūjā śeṣanaivedyabhojanam /
HBhVil, 2, 177.2 pūjākāle'sadālāpaḥ karavīrādipūjanam //
HBhVil, 2, 178.2 pūjā cāsaṃskṛtair dravyais tathā cañcalacittataḥ //
HBhVil, 2, 182.2 devapūjāṃ kārayitvā dakṣakarṇe mantraṃ japet //
HBhVil, 4, 177.3 matpūjāhomakāle ca sāyaṃ prātaḥ samāhitaḥ /
HBhVil, 4, 218.2 adhṛtvā cordhvapuṇḍraṃ ca hareḥ pūjāṃ karoti yaḥ /
HBhVil, 4, 286.1 yaḥ karoti hareḥ pūjāṃ kṛṣṇaśastrāṅkito naraḥ /
HBhVil, 4, 316.3 vaiṣṇavo na sa vijñeyo viṣṇupūjārato yadi //
HBhVil, 4, 375.1 tataḥ śrībhagavatpūjāmandirasyāṅganaṃ gataḥ /
HBhVil, 5, 1.2 taren nānāmatagrāhavyāptaṃ pūjākramārṇavam /
HBhVil, 5, 1.8 pūjāyāḥ kramo vidhiḥ /
HBhVil, 5, 2.4 aṣṭādaśākṣaramantreṇa yo 'rcāvidhiḥ pūjāprakāraḥ sa likhyate /
HBhVil, 5, 2.5 yadyapi daśākṣarādināpi pūjāvidhau bhedo nāsti tathāpi nyāsādibhedāpekṣayā tathā likhitam /
HBhVil, 5, 5.2 teṣām āgamamārgeṇa śrautavartmanety anena tair api āgamikavidhinaiva pūjā kāryeti bhāvaḥ /
HBhVil, 5, 9.2 evaṃ sāmānyena sarveṣām eva pūjāvidhir likhitaḥ /
HBhVil, 5, 9.6 yadyapi dvāraśriyo 'rcanaṃ prabalārcanānantaram eva kramadīpikāyām uktam tathāpi iṣṭveti kṭvāpratyayena caṇḍādipūjātaḥ pūrvakāla eveti bodhitam /
HBhVil, 5, 15.1 tatpūjāmantraś coktaḥ /
HBhVil, 5, 15.3 pūjāmantram idaṃ proktaṃ sarvatrārcanakarmaṇi //
HBhVil, 5, 27.2 śaṅkhādipūjāsambhārān nyaset tattatpadeṣu tān //
HBhVil, 5, 53.1 pūjām ārabhamāṇo hi yathoktāsanam āsthitaḥ /
HBhVil, 5, 117.2 nyāsenānena loko hi bhavet pūjādhikāravān //
HBhVil, 5, 132.6 tato nijatanūm eva pūjāpīṭhaṃ prakalpayet /
HBhVil, 5, 221.3 gṛhāṇa mānasīṃ pūjāṃ yathārthaparibhāvinām //
HBhVil, 5, 248.2 antaḥpūjāṃ vidhāyādāv ārabheta bahis tataḥ //
HBhVil, 5, 249.3 samyag ārādhanaṃ kṛtvā bāhyapūjāṃ samācaret //
HBhVil, 5, 250.2 śrīkṛṣṇam ity anujñāpya bahiḥ pūjāṃ samācaret //
HBhVil, 5, 251.1 tatra tv anekaśaḥ santi pūjāsthānāni tatra ca /
HBhVil, 5, 252.3 hareḥ pūjā tu kartavyā kevale bhūtale na tu //
HBhVil, 5, 253.3 bhūr ātmā sarvabhūtāni bhadra pūjāpadāni me //
HBhVil, 5, 342.3 sa sudarśana ity evaṃ khyātaḥ pūjāphalapradaḥ //
HBhVil, 5, 346.2 anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ //
HBhVil, 5, 347.3 anantaḥ sa tu vijñeyaḥ sarvapūjāphalapradaḥ //
HBhVil, 5, 416.2 cakrapūjām avāpnoti samyak śāstroditaṃ phalam //
HBhVil, 5, 438.3 mahāpūjāṃ tu kṛtvādau pūjayet tāṃ tato budhaḥ //
HBhVil, 5, 443.2 pūjā ca vihitā tasya pratimāyāṃ nṛpātmaja /
HBhVil, 5, 448.2 śālagrāmaśilāpūjā vinā yo 'śnāti kiṃcana /
HBhVil, 5, 480.2 ardhacandrākṛtir yā tu pūjārhā na bhavet tu sā /
Mugdhāvabodhinī
MuA zu RHT, 1, 3.2, 19.1 sumṛta iti suḥ iti pūjāyāṃ yathā vidagdhamukhamaṇḍanabahirlāpikāyām /
MuA zu RHT, 1, 3.2, 19.2 pūjāyāṃ kiṃ padaṃ proktam astanaṃ ko bibhartyuraḥ /
MuA zu RHT, 1, 32.2, 2.0 yasmin brahmādayo viṣṇurudrendrādayo brahmavido yajante saṃgatiṃ kurvanti samāpnuvantītyarthaḥ yaja devapūjāsaṃgatikaraṇadāneṣu atra saṃgatikaraṇam artho darśitaḥ //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //
Paraśurāmakalpasūtra, 3, 25.1 tatra vilikhya tryasram akathādimayarekhaṃ halakṣayugāntasthitahaṃsabhāsvaraṃ vākkāmaśaktiyuktakoṇaṃ haṃsenārādhya bahir vṛttaṣaṭkoṇaṃ kṛtvā ṣaḍasraṃ ṣaḍaṅgena purobhāgādy abhyarcya mūlena saptadhā abhimantrya dattagandhākṣatapuṣpadhūpadīpaḥ tadvipruḍbhiḥ prokṣitapūjādravyaḥ sarvaṃ vidyāmayaṃ kṛtvā tat spṛṣṭvā caturnavatimantrān japet //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 31.1 sīdanti cāgnihotrāṇi gurupūjā praṇaśyati /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 44.1 api khalu punaḥ śāriputra bhaviṣyasi tvamanāgate 'dhvani aprameyaiḥ kalpair acintyairapramāṇair bahūnāṃ tathāgatakoṭīnayutaśatasahasrāṇāṃ saddharmaṃ dhārayitvā vividhāṃ ca pūjāṃ kṛtvā imāmeva bodhisattvacaryāṃ paripūrya padmaprabho nāma tathāgato 'rhan samyaksaṃbuddho loke bhaviṣyasi vidyācaraṇasampannaḥ sugato lokavidanuttaraḥ puruṣadamyasārathiḥ śāstā devānāṃ ca manuṣyāṇāṃ ca buddho bhagavān //
SDhPS, 6, 58.1 teṣāṃ ca stūpānāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiśca //
SDhPS, 6, 76.1 teṣāṃ ca stūpānāṃ vividhāṃ pūjāṃ kariṣyati puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhiḥ //
SDhPS, 10, 58.1 sarvagītavādyanṛtyatūryatālāvacarasaṃgītisaṃpravāditaiḥ pūjā karaṇīyā //
SDhPS, 11, 183.1 sarve ca tatra devamanuṣyāḥ pūjāṃ kariṣyanti puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākābhir gāthābhiḥ //
SDhPS, 16, 79.2 kṛtā me tena ajita kulaputreṇa vā kuladuhitrā vā śarīreṣu śarīrapūjā saptaratnamayāś ca stūpāḥ kāritā yāvad brahmalokamuccaistvena anupūrvapariṇāhena sacchatraparigrahāḥ savaijayantīkā ghaṇṭāsamudgānuratās teṣāṃ ca śarīrastūpānāṃ vividhāḥ satkārāḥ kṛtā nānāvidhairdivyairmānuṣyakaiḥ puṣpadhūpagandhamālyavilepanacūrṇacīvaracchatradhvajapatākāvaijayantībhir vividhamadhuramanojñapaṭupaṭahadundubhimahādundubhibhir vādyatālaninādanirghoṣaśabdair nānāvidhaiśca gītanṛtyalāsyaprakārair bahubhiraparimitair bahvaprameyāṇi kalpakoṭīnayutaśatasahasrāṇi satkāraḥ kṛto bhavati //
SDhPS, 16, 83.2 na me tena parinirvṛtasya dhātustūpāḥ kārayitavyā na saṃghapūjā //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 42.1 upaviṣṭe sabhāyāṃ tu pūjāṃ kṛtvā yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 10, 42.2 devatāyatanairnaikaiḥ pūjāsaṃskāraśobhitā //
SkPur (Rkh), Revākhaṇḍa, 21, 35.1 modate suciraṃ kālaṃ pitṛpūjāphaladhitaḥ /
SkPur (Rkh), Revākhaṇḍa, 26, 76.1 dadau cāsanamarghyaṃ ca pādyaṃ pūjāṃ yathāvidhi /
SkPur (Rkh), Revākhaṇḍa, 26, 153.1 pūjopahārairvipulaiḥ kuṅkumena punaḥpunaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 20.2 yathā śaktyā samālabhya pūjāṃ kuryād yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 51, 22.2 caturdaśyāṃ tu vai snātvā pūjāṃ kṛtvā yathāvidhi //
SkPur (Rkh), Revākhaṇḍa, 55, 14.2 matsamīpe tu bhavata ādau pūjā bhaviṣyati //
SkPur (Rkh), Revākhaṇḍa, 56, 44.2 viṣṇupūjāṃ prakurvīta puṣpadhūpanivedanaiḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 101.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 56, 105.2 gṛhāṇa rājñi puṣpāṇi kuru pūjāṃ gadābhṛtaḥ /
SkPur (Rkh), Revākhaṇḍa, 56, 106.3 gṛhītvā tāni rājñī sā pūjāṃ cakre suśobhanām //
SkPur (Rkh), Revākhaṇḍa, 56, 108.2 kṛtvā dīpaṃ tatastau tu kṛtvā pūjāṃ hareḥ śubhām //
SkPur (Rkh), Revākhaṇḍa, 94, 3.1 pañcopacārapūjāyām arcayen nandikeśvaram /
SkPur (Rkh), Revākhaṇḍa, 125, 28.2 mantreṇa loke pūjāṃ tu kurvanti na hyamantrataḥ //
SkPur (Rkh), Revākhaṇḍa, 125, 35.2 mandire devadevasya tataḥ pūjāṃ samācaret //
SkPur (Rkh), Revākhaṇḍa, 151, 25.1 sīdanti cāgnihotrāṇi gurau pūjā praṇaśyati /
SkPur (Rkh), Revākhaṇḍa, 157, 6.2 tāveva kevalau ślāghyau yau tatpūjākarau karau //
SkPur (Rkh), Revākhaṇḍa, 157, 13.1 pūjāyāṃ prīyate rudro japahomair divākaraḥ /
SkPur (Rkh), Revākhaṇḍa, 168, 37.1 pūjāṃ yaḥ kurute rājaṃstasya puṇyaphalaṃ śṛṇu /
SkPur (Rkh), Revākhaṇḍa, 169, 12.1 stotrair anekair bhaktyā ca pūjāvidhisamādhinā /
SkPur (Rkh), Revākhaṇḍa, 171, 14.2 arghyasanmānapūjārhāḥ sarve 'tropaviśantu te //
SkPur (Rkh), Revākhaṇḍa, 171, 55.2 sāmenātithipūjāyāṃ śiṣṭe ca gṛhamāgate //
SkPur (Rkh), Revākhaṇḍa, 172, 48.2 dīpamālāṃ caturdikṣu pūjāṃ kṛtvā tu śaktitaḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 73.1 śrāddhena havyakavyena śivapūjārcanena ca /
SkPur (Rkh), Revākhaṇḍa, 177, 16.1 jāyate pūjayā rājyaṃ tatra stutvā maheśvaram /
SkPur (Rkh), Revākhaṇḍa, 209, 126.1 purāṇoktavidhānena pūjāṃ samupacakrame /
SkPur (Rkh), Revākhaṇḍa, 209, 126.2 pūjācatuṣṭayaṃ devi śivarātryāṃ nigadyate //
SkPur (Rkh), Revākhaṇḍa, 209, 165.2 dṛṣṭvā pūjāṃ tvayā kᄆptāṃ kṛtā jāgaraṇakriyā //
SkPur (Rkh), Revākhaṇḍa, 231, 30.2 triṣu ca brahmaṇaḥ pūjā brahmeśāścaturo 'pare /
Sātvatatantra
SātT, 2, 57.1 loke pradarśya sutarāṃ dvijadevapūjāṃ svasyāpy apārakaruṇāṃ nijasevakebhyaḥ /
SātT, 4, 19.1 śrutidṛṣṭisparśapūjāstutipratyabhinandanaiḥ /
SātT, 7, 31.1 vinā śabdena pūjā ca vinā naivedyapūjanam /
SātT, 7, 31.2 uccāsanasthapūjā ca śīte vyajanavātakam //
SātT, 7, 33.2 pūjāṃ kṛtvā pṛṣṭhadarśam agre ca bhramaṇaṃ tathā //
SātT, 8, 4.1 hitvānyadevatāpūjāṃ balidānādinā dvija /
SātT, 8, 6.1 eteṣu cānyadevānāṃ yā pūjā vidhinā smṛtā /
SātT, 8, 7.1 anyadā tv anyadevānāṃ pṛthakpūjāṃ na ca smaret /
SātT, 8, 9.1 kṛtvānyadevatāpūjāṃ sakāmāṃ balinā dvija /
SātT, 8, 12.1 kṛtvānyadevatāpūjāṃ paśuṃ hitvā narādhamāḥ /
SātT, 8, 14.2 kṛtvānyadevatāpūjāṃ bhraṣṭo bhavati niścitam //
SātT, 8, 23.1 ato 'nyadevatāpūjāṃ tyaktvā balividhānataḥ /
SātT, 9, 3.1 tadātmapūjāprāptyarthaṃ sarvadevamayaṃ ca vai /
SātT, 9, 5.2 anena pūjā yuṣmākaṃ bhaviṣyati sukhāvahā //
Uḍḍāmareśvaratantra
UḍḍT, 7, 4.4 athotpāṭanavidhiḥ kathyate śanivāre śucir bhūtvā sāyaṃ saṃdhyādikaṃ vidhāya gandhapuṣpadhūpadīpanaivedyādibhiḥ pañcopacāraiḥ pūjādikaṃ vidhāya akṣataṃ phalaṃ haste gṛhītvā oṣadhisamīpe sthitvābhimantraṇaṃ kuryāt /
UḍḍT, 7, 7.5 yady udite bhāskare utpāṭyante tadā tāsāṃ pūjā kartavyā /
UḍḍT, 7, 7.11 anena mantreṇa pūjāṃ kṛtvotpāṭayed vīryayuktā bhavati sarvakāryakṣamā bhavati //
UḍḍT, 9, 38.2 svagṛhe candanena maṇḍalaṃ kṛtvā śiraḥsthaṃ kārayet guggulena dhūpaṃ dattvā sahasram ekaṃ pratyahaṃ japet tato māsānte paurṇamāsyāṃ rātrau vidhivat pūjāṃ kṛtvā japet /
UḍḍT, 9, 40.3 māsam ekaṃ trisaṃdhyaṃ japet māsānte paurṇamāsyāṃ vidhivat pūjāṃ kṛtvā ghṛtadīpaṃ prajvālya samagrarātrau mantraṃ prajapet /
UḍḍT, 9, 66.2 rātrau pūjāṃ śubhāṃ kṛtvā japen mantraṃ munivrataḥ //
UḍḍT, 9, 68.3 māsam ekaṃ japen mantraṃ tadā pūjāṃ samārabhet //
UḍḍT, 9, 76.2 māsam ekaṃ tataḥ pūjāṃ rātrau kṛtvā punar japet //
UḍḍT, 9, 79.1 dinaikaviṃśatir yāvat pūjāṃ kṛtvā tato niśi /
UḍḍT, 12, 40.6 pūrvavelāyām ādarśadīpasamīpe ṣaḍaṅgulena bhājane sūryamaṇḍale kumāraṃ vāme veśayati pūrvam ayutajapaḥ kartavyaḥ pañcopacāreṇa pūjā ca kartavyā pūrvābhiś ca svarājye /