Occurrences

Gautamadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Matsyapurāṇa
Viṣṇupurāṇa
Yogasūtrabhāṣya
Śatakatraya
Bhāgavatapurāṇa
Kathāsaritsāgara
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Sarvāṅgasundarā
Āyurvedadīpikā

Gautamadharmasūtra
GautDhS, 2, 1, 8.1 nyāyyadaṇḍatvam //
Mahābhārata
MBh, 1, 3, 40.2 naiṣā nyāyyā guruvṛttiḥ /
MBh, 1, 3, 45.2 naitan nyāyyaṃ paya upayoktuṃ bhavato mayānanujñātam iti //
MBh, 1, 44, 6.1 kāmaṃ ca mama na nyāyyaṃ praṣṭuṃ tvāṃ kāryam īdṛśam /
MBh, 1, 224, 12.1 na hi pakṣavatā nyāyyaṃ niḥsnehena suhṛjjane /
MBh, 2, 6, 2.1 bhagavannyāyyam āhaitaṃ yathāvad dharmaniścayam /
MBh, 2, 61, 19.2 manye nyāyyaṃ yad atrāhaṃ taddhi vakṣyāmi kauravāḥ //
MBh, 3, 55, 6.2 nanu tasyā bhavennyāyyaṃ vipulaṃ daṇḍadhāraṇam //
MBh, 3, 213, 45.1 sa bhūyaś cintayāmāsa na nyāyyaṃ kṣubhito 'smi yat /
MBh, 3, 290, 12.3 na tu devaṃ samāhūya nyāyyaṃ preṣayituṃ vṛthā //
MBh, 3, 294, 14.2 na tu nyāyyaṃ mayā dātuṃ tava śakra vṛthā varam //
MBh, 5, 93, 50.2 te satyam āhur dharmaṃ ca nyāyyaṃ ca bharatarṣabha //
MBh, 5, 122, 2.3 svargyaṃ lokyaṃ ca mām āttha dharmyaṃ nyāyyaṃ ca keśava //
MBh, 5, 174, 6.3 na ca te 'nyā gatir nyāyyā bhaved bhadre yathā pitā //
MBh, 5, 186, 16.2 na hi rāmo raṇe jetuṃ tvayā nyāyyaḥ kurūdvaha /
MBh, 6, BhaGī 18, 15.2 nyāyyaṃ vā viparītaṃ vā pañcaite tasya hetavaḥ //
MBh, 7, 131, 57.3 na hi putreṇa haiḍimbe pitā nyāyyaṃ prabādhitum //
MBh, 7, 158, 44.1 yadi śatruvadhe nyāyyo bhavet kartuṃ ca pāṇḍavaiḥ /
MBh, 9, 31, 11.2 na hyeko bahubhir vīrair nyāyyaṃ yodhayituṃ yudhi //
MBh, 9, 31, 49.3 na hyeko bahubhir nyāyyo vīra yodhayituṃ yudhi //
MBh, 9, 58, 15.2 rājā jñātir hataścāyaṃ naitannyāyyaṃ tavānagha //
MBh, 9, 58, 16.2 utsannapiṇḍo bhrātā ca naitannyāyyaṃ kṛtaṃ tvayā //
MBh, 9, 60, 18.1 na nyāyyaṃ nihataḥ śatrur bhūyo hantuṃ janādhipāḥ /
MBh, 12, 19, 5.2 nyāyyaṃ yuktaṃ ca kaunteya prīto 'haṃ tena te 'rjuna //
MBh, 12, 87, 2.3 nyāyyaṃ tatra paripraṣṭuṃ guptiṃ vṛttiṃ ca bhārata //
MBh, 12, 88, 13.1 uccāvacakarā nyāyyāḥ pūrvarājñāṃ yudhiṣṭhira /
MBh, 12, 98, 17.2 yuktaṃ nyāyyaṃ ca kuryuste na ca tad vartate tathā //
MBh, 12, 142, 17.2 sā nyāyyātmavatā nityaṃ tvadvidhenābhivartitum //
MBh, 12, 149, 76.1 satyaṃ dharmaṃ śubhaṃ nyāyyaṃ prāṇināṃ mahatīṃ dayām /
MBh, 12, 261, 54.1 yaḥ kaścinnyāyya ācāraḥ sarvaṃ śāstram iti śrutiḥ /
MBh, 12, 337, 31.3 tatra nyāyyam idaṃ kartuṃ bhārāvataraṇaṃ mayā //
MBh, 13, 90, 2.3 daive karmaṇi pitrye tu nyāyyam āhuḥ parīkṣaṇam //
Manusmṛti
ManuS, 2, 152.2 devāś caitān sametyocur nyāyyaṃ vaḥ śiśur uktavān //
Rāmāyaṇa
Rām, Ay, 98, 39.1 na mayā śāsanaṃ tasya tyaktuṃ nyāyyam ariṃdama /
Rām, Ār, 67, 30.1 tena sakhyaṃ ca kartavyaṃ nyāyyavṛttena rāghava /
Rām, Su, 28, 10.2 samāśvāsayituṃ nyāyyaḥ sītādarśanalālasaḥ //
Rām, Su, 49, 23.2 na sa nāśayituṃ nyāyya ātmaprāṇaparigrahaḥ //
Rām, Su, 52, 5.2 asya saṃtarpaṇaṃ nyāyyaṃ kartum ebhir gṛhottamaiḥ //
Rām, Su, 58, 2.2 nyāyyaṃ sma saha vaidehyā draṣṭuṃ tau pārthivātmajau //
Rām, Yu, 49, 25.1 na naptāraṃ svakaṃ nyāyyaṃ śaptum evaṃ prajāpate /
Rām, Yu, 55, 56.1 yad vai nyāyyaṃ mayā kartuṃ tat kariṣyāmi sarvathā /
Saundarānanda
SaundĀ, 7, 50.1 na nyāyyamanvayavataḥ parigṛhya liṅgaṃ bhūyo vimoktumiti yo 'pi hi me vicāraḥ /
Amarakośa
AKośa, 2, 491.1 nyāyyaṃ ca triṣu ṣaṭ saṃpradhāraṇā tu samarthanam /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 9.2 smarer iti na ca nyāyyaṃ tām api smartum īdṛśi //
BKŚS, 4, 25.1 tena deva yadi nyāyyaṃ pitṛdraviṇam āvayoḥ /
BKŚS, 12, 22.2 yad atrānantaraṃ nyāyyaṃ tad anuṣṭhīyatām iti //
BKŚS, 14, 123.1 āsīc ca mama na nyāyyaṃ praiṣaṇīyajanocitam /
BKŚS, 20, 46.2 ājñātam anayor nyāyye saṃmānanavimānane //
BKŚS, 21, 71.2 na vikalpayituṃ śaktaḥ kiṃ punar nyāyyam īdṛśam //
BKŚS, 22, 127.2 rahasyaṃ na bhinatty etat tāvan nyāyyam ito gatam //
BKŚS, 24, 58.1 tasmād etad iha nyāyyam iti niścitya sādaram /
BKŚS, 28, 37.1 tatas tadvacanān nyāyyād anujñātā satī mayā /
Daśakumāracarita
DKCar, 2, 4, 101.0 tāvanme pitaraṃ taskaramiva paścādbaddhabhujam uddhuradhvanimahājanānuyātam ānīya madabhyāśa eva sthāpayitvā mātaṅgastriraghoṣayat eṣa mantrī kāmapālo rājyalobhād bhartāraṃ caṇḍasiṃham yuvarājaṃ caṇḍaghoṣaṃ ca viṣānnenopāṃśu hatvā punardevo 'pi siṃhaghoṣaḥ pūrṇayauvana ityamuṣminpāpamācariṣyanviśvāsādrahasyabhūmau punaramātyaṃ śivanāgamāhūya sthūṇamaṅgāravarṣaṃ ca rājavadhāyopajapya taiḥ svāmibhaktyā vivṛtaguhyo rājyakāmukasyāsya brāhmaṇasyāndhatamasapraveśo nyāyya iti prāḍvivākavākyād akṣyuddharaṇāya nīyate //
Kirātārjunīya
Kir, 11, 30.2 bhavān mā sma vadhīn nyāyyaṃ nyāyādhārā hi sādhavaḥ //
Kir, 13, 42.1 smaryate tanubhṛtāṃ sanātanaṃ nyāyyam ācaritam uttamair nṛbhiḥ /
Kir, 14, 7.2 tathābhiyuktaṃ ca śilīmukhārthinā yathetaran nyāyyam ivāvabhāsate //
Kumārasaṃbhava
KumSaṃ, 6, 87.1 idam atrottaraṃ nyāyyam iti buddhyā vimṛśya saḥ /
Kāmasūtra
KāSū, 2, 6, 3.1 nyāyyo yatra yogastatra samapṛṣṭham //
KāSū, 2, 8, 12.2 nyāyyam ṛjusaṃmiśraṇam upasṛptakam /
Kātyāyanasmṛti
KātySmṛ, 1, 13.2 yasmād etaiḥ sadā vācyaṃ nyāyyaṃ supariniṣṭhitam //
KātySmṛ, 1, 38.2 yaṃ dharmaṃ sthāpayed rājā nyāyyaṃ tadrājaśāsanam //
KātySmṛ, 1, 88.1 vimṛśya kāryaṃ nyāyyaṃ ced āhvānārtham ataḥ param /
Kāvyālaṃkāra
KāvyAl, 1, 35.1 alaṃkāravad agrāmyamarthyaṃ nyāyyam anākulam /
KāvyAl, 2, 61.1 ādhikyamupamānānāṃ nyāyyaṃ nādhikatā bhavet /
KāvyAl, 4, 48.1 bhūbhṛtāṃ pītasomānāṃ nyāyye vartmani tiṣṭhatām /
KāvyAl, 6, 9.2 varṇānāṃ kramavṛttitvān nyāyyā nāpi ca saṃhatiḥ //
Matsyapurāṇa
MPur, 164, 15.3 tadvaṃśyānvayabhūtasya nyāyyaṃ ravikularṣabha //
Viṣṇupurāṇa
ViPur, 3, 10, 23.2 gṛhasthastūdvahetkanyāṃ nyāyyena vidhinā nṛpa //
ViPur, 5, 7, 72.2 nyāyyo daṇḍanipāto vai tavaiva vacanaṃ yathā //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 55.1, 3.1 aviruddhā pratipattir nyāyyā //
Śatakatraya
ŚTr, 1, 28.1 asanto nābhyarthyāḥ suhṛd api na yācyaḥ kṛśadhanaḥ priyā nyāyyā vṛttir malinam asubhaṅge 'pyasukaram /
ŚTr, 1, 84.2 adyaiva vā maraṇam astu yugāntare vā nyāyyāt pathaḥ pravicalanti padaṃ na dhīrāḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 7, 49.2 dharmyaṃ nyāyyaṃ sakaruṇaṃ nirvyalīkaṃ samaṃ mahat /
Kathāsaritsāgara
KSS, 2, 5, 192.2 nyāyyāste bhavatīdāsā iti tāṃ cāvadannṛpaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 16.1, 12.0 prajāyata na nyāyya ityasyārthasya tu iti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 551.2 gṛhastha udvahetkanyāṃ nyāyyena vidhinā nṛpa //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 3.1, 10.0 tasmādatraivaṃ granthaḥ kartuṃ nyāyyaḥ tasmān naikabhūtajaṃ dravyaṃ bhūtasaṃghātasambhavāt //
SarvSund zu AHS, Sū., 16, 3.1, 15.0 tasmāt sarvasnehebhyaḥ sarpir evottamam saṃskārasyānuvartanād iti nyāyāt nyāyyam eva //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 51.0 vyāṅor ubhayor apyanupasargatve tatsambandhocitabhūriprātipadikakalpanāgauravaprasaṅgaḥ syāt tasmāt kriyāyogitvam evāṅo nyāyyam //
ĀVDīp zu Ca, Sū., 1, 2, 23.0 bhavati tu bhāvayituṃ yathā purā vyākhyātaṃ tasmāttadeva nyāyyamiti //