Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 41.2 ūruḥ pūruḥ śatadyumnastapasvī satyavāgghaviḥ //
MPur, 24, 54.1 tathā druhyumanuṃ pūruṃ śarmiṣṭhājanayatsutān /
MPur, 24, 54.2 yaduḥ pūruścābhavatāṃ teṣāṃ vaṃśavivardhanau //
MPur, 24, 58.2 yaduṃ pūruṃ turvasuṃ ca druhyuṃ [... au2 Zeichenjh] ca pārthivaḥ //
MPur, 24, 65.1 tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ /
MPur, 24, 68.1 yayāteścātha vayasā rājyaṃ pūrurakārayat /
MPur, 24, 69.1 atṛpta iva kāmānāṃ pūruṃ putramuvāca ha /
MPur, 24, 70.2 tataḥ sa nṛpaśārdūlaḥ pūruṃ rājye'bhiṣicya ca //
MPur, 24, 71.2 pūruvaṃśaṃ pravakṣyāmi śṛṇudhvamṛṣisattamāḥ /
MPur, 25, 5.2 ānupūrvyācca me śaṃsa pūrorvaṃśadharānnṛpān //
MPur, 32, 10.2 druhyaṃ cānuṃ ca pūruṃ ca trīnkumārānajījanat //
MPur, 33, 25.2 pūro tvaṃ pratipadyasva pāpmānaṃ jarayā saha /
MPur, 33, 28.2 evamuktaḥ pratyuvāca pūruḥ pitaramañjasā /
MPur, 33, 31.2 pūro prīto'smi te vatsa varaṃ cemaṃ dadāmi te /
MPur, 34, 9.2 pūrṇam matvā tataḥ kālaṃ pūruṃ putramuvāca ha //
MPur, 34, 13.1 pūro prīto'smi bhadraṃ te gṛhāṇedaṃ svayauvanam /
MPur, 34, 14.3 yauvanaṃ pratipede sa pūruḥ svaṃ punarātmanaḥ //
MPur, 34, 15.1 abhiṣektukāmaṃ ca nṛpaṃ pūruṃ putraṃ kanīyasam /
MPur, 34, 16.2 jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyasi //
MPur, 34, 17.2 śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca //
MPur, 34, 23.1 pūruṇā me kṛtaṃ vākyaṃ mānitaṃ ca viśeṣataḥ /
MPur, 34, 24.1 mama kāmaḥ sa ca kṛtaḥ pūruṇā putrarūpiṇā /
MPur, 34, 25.2 bhavantaḥ pratijānantu pūrū rājye'bhiṣicyatām //
MPur, 34, 27.1 arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava /
MPur, 34, 28.3 abhiṣicya tataḥ pūruṃ rājye svasutamātmajam //
MPur, 34, 29.1 dattvā ca pūrave rājyaṃ vanavāsāya dīkṣitaḥ /
MPur, 34, 31.1 pūrostu pauravo vaṃśo yatra jāto'si pārthiva /
MPur, 35, 11.1 yayātirnāhuṣo rājā pūruṃ putraṃ kanīyasam /
MPur, 36, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra loke /
MPur, 36, 5.2 prakṛtyanumate pūruṃ rājye kṛtvedamabruvam /
MPur, 38, 1.2 ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MPur, 42, 22.2 yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MPur, 47, 263.2 turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ //
MPur, 48, 103.3 vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ //
MPur, 49, 1.2 pūroḥ putro mahātejā rājā sa janamejayaḥ /