Occurrences

Mahābhārata
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī

Mahābhārata
MBh, 1, 65, 13.5 rājarṣer anvaye jātaḥ pūror asmi viśeṣataḥ /
MBh, 1, 70, 1.3 bharatasya kuroḥ pūror ajamīḍhasya cānvaye //
MBh, 1, 71, 2.4 ānupūrvyā ca me śaṃsa pūror vaṃśakarān pṛthak //
MBh, 1, 79, 23.28 pūroḥ sakāśam agamajjñātvā pūrum alaṅghinam /
MBh, 1, 80, 13.2 jyeṣṭhaṃ yadum atikramya rājyaṃ pūroḥ pradāsyasi //
MBh, 1, 80, 27.1 pūrostu pauravo vaṃśo yatra jāto 'si pārthiva /
MBh, 1, 84, 1.2 ahaṃ yayātir nahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MBh, 1, 88, 21.2 yayātir asmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MBh, 1, 89, 1.2 bhagavañśrotum icchāmi pūror vaṃśakarān nṛpān /
MBh, 1, 89, 1.5 ānupūrvyeṇa ye cānye pūror vaṃśavivardhanāḥ /
MBh, 1, 89, 4.3 pūror vaṃśadharān vīrāñśakrapratimatejasaḥ /
MBh, 1, 89, 5.2 pūroḥ pauṣṭyām ajāyanta pravīrastatra vaṃśakṛt //
MBh, 1, 90, 9.2 pūroḥ pauravāḥ //
MBh, 1, 90, 10.1 pūror bhāryā kausalyā nāma /
MBh, 1, 112, 7.2 purā paramadharmiṣṭhaḥ pūror vaṃśavivardhanaḥ //
Harivaṃśa
HV, 22, 33.2 yayātir api rūpeṇa pūroḥ paryacaran mahīm //
HV, 22, 35.2 tataḥ pūroḥ sakāśād vai svāṃ jarāṃ pratyapadyata //
HV, 23, 1.2 pūror vaṃśam ahaṃ brahmañ śrotum icchāmi tattvataḥ /
HV, 23, 2.3 śṛṇu pūror mahārāja vaṃśam agre mahātmanaḥ /
HV, 23, 3.1 hanta te vartayiṣyāmi pūror vaṃśam anuttamam /
HV, 23, 4.1 pūroḥ pravīraḥ putro 'bhūn manasyus tasya cātmajaḥ /
Liṅgapurāṇa
LiPur, 1, 66, 71.2 pūrorvaṃśasya rājñastu rājñaḥ pārikṣitasya tu //
Matsyapurāṇa
MPur, 25, 5.2 ānupūrvyācca me śaṃsa pūrorvaṃśadharānnṛpān //
MPur, 34, 16.2 jyeṣṭhaṃ yadumatikramya rājyaṃ pūroḥ pradāsyasi //
MPur, 34, 27.1 arhaṃ pūroridaṃ rājyaṃ yaḥ priyaḥ priyakṛt tava /
MPur, 34, 31.1 pūrostu pauravo vaṃśo yatra jāto'si pārthiva /
MPur, 38, 1.2 ahaṃ yayātirnahuṣasya putraḥ pūroḥ pitā sarvabhūtāvamānāt /
MPur, 42, 22.2 yayātirasmi nahuṣasya putraḥ pūroḥ pitā sārvabhaumastvihāsam /
MPur, 47, 263.2 turvasostu pravakṣyāmi pūror druhyostathā hy anoḥ //
MPur, 48, 103.3 vistareṇānupūrvyācca pūrostu śṛṇuta dvijāḥ //
MPur, 49, 1.2 pūroḥ putro mahātejā rājā sa janamejayaḥ /
Viṣṇupurāṇa
ViPur, 4, 10, 30.2 pūroḥ sakāśād ādāya jarāṃ dattvā ca yauvanam /
ViPur, 4, 19, 1.2 pūror janamejayas tasyāpi pracinvān pracinvataḥ pravīraḥ pravīrān manasyur manasyoścābhayadaḥ tasyāpi sudyuḥ sudyor bahugataḥ tasyāpi saṃyātiḥ saṃyāter ahaṃyātiḥ tato raudrāśvaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 17.1 uttarāyāṃ dhṛtaḥ pūror vaṃśaḥ sādhvabhimanyunā /
Bhāratamañjarī
BhāMañj, 1, 352.1 pūrorayaṃ rājavaṃśaḥ pauravo yādavo yadoḥ /
BhāMañj, 1, 374.2 tatputrasyābhavatpūrorvaṃśaḥ suvipulaḥ kṣitau //
BhāMañj, 1, 386.2 bhaviṣyati sutaḥ śrīmānpūrorityayamanvayaḥ //