Occurrences

Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāratamañjarī

Śatapathabrāhmaṇa
ŚBM, 6, 8, 1, 14.6 pūrur ha nāmāsurarakṣasam āsa /
Ṛgveda
ṚV, 4, 38, 3.1 yaṃ sīm anu pravateva dravantaṃ viśvaḥ pūrur madati harṣamāṇaḥ /
ṚV, 5, 17, 1.2 agniṃ kṛte svadhvare pūrur īᄆītāvase //
Mahābhārata
MBh, 1, 1, 174.1 pūruḥ kurur yaduḥ śūro viṣvagaśvo mahādhṛtiḥ /
MBh, 1, 70, 32.2 druhyuścānuśca pūruśca śarmiṣṭhāyāṃ prajajñire //
MBh, 1, 70, 40.2 tam abravīt tataḥ pūruḥ kanīyān satyavikramaḥ //
MBh, 1, 70, 43.2 yāyātenāpi vayasā rājyaṃ pūrur akārayat //
MBh, 1, 79, 27.2 evam uktaḥ pratyuvāca pūruḥ pitaram añjasā /
MBh, 1, 80, 11.2 yauvanaṃ pratipede ca pūruḥ svaṃ punar ātmanaḥ //
MBh, 1, 80, 14.2 śarmiṣṭhāyāḥ suto druhyustato 'nuḥ pūrur eva ca //
MBh, 1, 80, 21.4 bhavato 'nunayāmyevaṃ pūrū rājye 'bhiṣicyatām //
MBh, 1, 80, 23.1 arhaḥ pūrur idaṃ rājyaṃ yaḥ sutaḥ priyakṛt tava /
MBh, 1, 82, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra bhūmau /
MBh, 1, 89, 4.4 pūrur nṛpatiśārdūlo yathaivāsya pitā nṛpaḥ /
MBh, 1, 114, 61.9 pūruḥ sārdhaṃ nṛpatibhir jagrāha kurupuṃgavam /
MBh, 2, 8, 8.1 yayātir nahuṣaḥ pūrur māndhātā somako nṛgaḥ /
MBh, 2, 8, 11.5 lomapādo 'naraṇyaśca lohitaḥ pūrur udvahaḥ //
MBh, 2, 30, 30.1 indraseno viśokaśca pūruścārjunasārathiḥ /
MBh, 3, 83, 110.1 yathā manur yathekṣvākur yathā pūrur mahāyaśāḥ /
MBh, 3, 92, 17.2 bhagīratho vasumanā gayaḥ pūruḥ purūravāḥ //
MBh, 5, 118, 2.2 pūrur yaduśca bhaginīm āśrame paryadhāvatām //
MBh, 5, 118, 13.1 pūrur yaduśca dvau vaṃśau vardhamānau narottamau /
MBh, 5, 147, 5.1 pūrur yavīyāṃśca tato yo 'smākaṃ vaṃśavardhanaḥ /
MBh, 12, 160, 73.1 yayātir nahuṣāccāpi pūrustasmācca labdhavān /
MBh, 13, 96, 5.2 śibir dilīpo nahuṣo 'mbarīṣo rājā yayātir dhundhumāro 'tha pūruḥ //
MBh, 13, 96, 22.1 pūrur uvāca /
MBh, 13, 151, 41.1 nṛgo yayātir nahuṣo yaduḥ pūruśca vīryavān /
Harivaṃśa
HV, 2, 17.1 ūruḥ pūruḥ śatadyumnas tapasvī satyavit kaviḥ /
HV, 22, 33.1 sa jarāṃ pratijagrāha pituḥ pūruḥ pratāpavān /
Kūrmapurāṇa
KūPur, 1, 13, 8.1 ūruḥ pūruḥ śatadyumnastapasvī satyavāk śuciḥ /
Liṅgapurāṇa
LiPur, 1, 67, 8.1 bhavanto 'pyanujānantu pūrū rājye 'bhiṣicyate /
LiPur, 1, 67, 9.2 arhaḥ pūruridaṃ rājyaṃ yaḥ suto vākyakṛttava //
Matsyapurāṇa
MPur, 4, 41.2 ūruḥ pūruḥ śatadyumnastapasvī satyavāgghaviḥ //
MPur, 24, 54.2 yaduḥ pūruścābhavatāṃ teṣāṃ vaṃśavivardhanau //
MPur, 24, 65.1 tamabravīttataḥ pūruḥ kanīyānsatyavikramaḥ /
MPur, 24, 68.1 yayāteścātha vayasā rājyaṃ pūrurakārayat /
MPur, 33, 28.2 evamuktaḥ pratyuvāca pūruḥ pitaramañjasā /
MPur, 34, 14.3 yauvanaṃ pratipede sa pūruḥ svaṃ punarātmanaḥ //
MPur, 34, 17.2 śarmiṣṭhāyāḥ suto druhyus tathānuḥ pūrureva ca //
MPur, 34, 25.2 bhavantaḥ pratijānantu pūrū rājye'bhiṣicyatām //
MPur, 36, 4.2 yadā sa pūrustava rūpeṇa rājañjarāṃ gṛhītvā pracacāra loke /
Viṣṇupurāṇa
ViPur, 3, 1, 29.1 ūruḥ pūruḥ śatadyumnapramukhāḥ sumahābalāḥ /
Bhāratamañjarī
BhāMañj, 1, 376.1 yayātirnāhuṣo rājā pūrustasyābhavatsutaḥ /