Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 114, 10.1 āre te goghnam uta pūruṣaghnaṃ kṣayadvīra sumnam asme te astu /
ṚV, 1, 133, 6.3 apūruṣaghno apratīta śūra satvabhis trisaptaiḥ śūra satvabhiḥ //
ṚV, 7, 104, 15.1 adyā murīya yadi yātudhāno asmi yadi vāyus tatapa pūruṣasya /
ṚV, 10, 27, 22.1 vṛkṣe vṛkṣe niyatā mīmayad gaus tato vayaḥ pra patān pūruṣādaḥ /
ṚV, 10, 90, 3.1 etāvān asya mahimāto jyāyāṃś ca pūruṣaḥ /
ṚV, 10, 90, 5.1 tasmād virāḍ ajāyata virājo adhi pūruṣaḥ /
ṚV, 10, 97, 4.2 saneyam aśvaṃ gāṃ vāsa ātmānaṃ tava pūruṣa //
ṚV, 10, 97, 5.2 gobhāja it kilāsatha yat sanavatha pūruṣam //
ṚV, 10, 97, 8.2 dhanaṃ saniṣyantīnām ātmānaṃ tava pūruṣa //
ṚV, 10, 97, 17.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //