Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 16, 4.1 yadi no gāṃ haṃsi yady aśvaṃ yadi pūruṣam /
AVŚ, 2, 26, 3.1 saṃ saṃ sravantu paśavaḥ sam aśvāḥ sam u pūruṣāḥ /
AVŚ, 4, 9, 7.2 saneyam aśvaṃ gām aham ātmānaṃ tava pūruṣa //
AVŚ, 5, 4, 6.1 imaṃ me kuṣṭha pūruṣaṃ tam ā vaha taṃ niṣ kuru /
AVŚ, 5, 5, 4.2 tasya tvam asi niṣkṛtiḥ semaṃ niṣ kṛdhi pūruṣam //
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 6, 59, 2.2 karat payasvantaṃ goṣṭham ayakṣmāṁ uta pūruṣān //
AVŚ, 6, 109, 2.2 yaṃ jīvam aśnavāmahai na sa riṣyāti pūruṣaḥ //
AVŚ, 7, 76, 4.1 pakṣī jāyānyaḥ patati sa ā viśati pūruṣam /
AVŚ, 9, 8, 4.1 yaḥ kṛṇoti pramotam andhaṃ kṛṇoti pūruṣam /
AVŚ, 9, 8, 6.1 yasya bhīmaḥ pratīkāśa udvepayati pūruṣam /
AVŚ, 10, 2, 1.1 kena pārṣṇī ābhṛte pūruṣasya kena māṃsaṃ saṃbhṛtaṃ kena gulphau /
AVŚ, 10, 2, 8.2 citvā cityaṃ hanvoḥ pūruṣasya divaṃ ruroha katamaḥ sa devaḥ //
AVŚ, 10, 2, 9.2 ānandān ugro nandāṃś ca kasmād vahati pūruṣaḥ //
AVŚ, 10, 2, 20.2 kenemam agniṃ pūruṣaḥ kena saṃvatsaraṃ mame //
AVŚ, 10, 2, 21.2 brahmemam agniṃ pūruṣo brahma saṃvatsaraṃ mame //
AVŚ, 10, 3, 10.1 ariṣṭo 'ham ariṣṭagur āyuṣmānt sarvapūruṣaḥ /
AVŚ, 12, 4, 25.1 anapatyam alpapaśuṃ vaśā kṛṇoti pūruṣam /