Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Laṅkāvatārasūtra
Saddharmapuṇḍarīkasūtra

Aṣṭasāhasrikā
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 21.7 tatkasya hetoḥ prajñāpāramitā hi ānanda pūrvaṃgamā pañcānāṃ pāramitānām /
ASāh, 3, 21.12 tasmāttarhi ānanda sarvajñatāpariṇāmitakuśalamūlatvātprajñāpāramitā pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyikā /
ASāh, 3, 21.21 tasmāttarhi ānanda prajñāpāramitaiva pañcānāṃ pāramitānāṃ pūrvaṃgamā nāyikā pariṇāyakā //
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 4, 6.2 api tu khalu punaḥ kauśika prajñāpāramitaiva atra pūrvaṃgamā bodhisattvasya mahāsattvasya dānaṃ vā dadataḥ śīlaṃ vā rakṣataḥ kṣāntyā vā saṃpādayamānasya vīryaṃ vā ārabhamāṇasya dhyānaṃ vā samāpadyamānasya dharmān vā vipaśyataḥ bodhisattvasya mahāsattvasya prajñāpāramitaivātra pūrvaṃgamā /
ASāh, 7, 2.3 api nu khalu punaḥ kauśika prajñāpāramitaiva pūrvaṃgamā pañcānāṃ pāramitānāṃ sarvajñatāmārgāvatārāya /
Lalitavistara
LalVis, 7, 31.4 śakrabrahmalokapālāḥ pūrvaṃgamāścānye ca bahavo devaputrāḥ śatasahasrā ye bodhisattvaṃ jātamātraṃ nānāgandhodakamuktakusumaiḥ snāpayantyabhyavakiranti sma /
LalVis, 7, 32.4 yadā ca bodhisattvaḥ trisāhasramahāsāhasralokadhātau na kaṃcitsattvamātmatulyaṃ paśyati sma atha tasminsamaye bodhisattvaḥ siṃha iva vigatabhayabhairavo 'saṃtrastaḥ astambhī sucintitaṃ smṛtvā cintayitvā sarvasattvānāṃ cittacaritāni jñātvā aparigṛhīto bodhisattvaḥ pūrvāṃ diśamabhimukhaḥ sapta padāni prakrāntaḥ pūrvaṃgamo bhaviṣyāmi sarveṣāṃ kuśalamūlānāṃ dharmāṇām /
Mahābhārata
MBh, 12, 212, 10.2 indriyāṇīti pañcaite cittapūrvaṃgamā guṇāḥ //
Laṅkāvatārasūtra
LAS, 1, 1.2 ekasmin samaye bhagavāṃllaṅkāpure samudramalayaśikhare viharati sma nānāratnagotrapuṣpapratimaṇḍite mahatā bhikṣusaṅghena sārdhaṃ mahatā ca bodhisattvagaṇena nānābuddhakṣetrasaṃnipatitair bodhisattvairmahāsattvaiḥ anekasamādhivaśitābalābhijñāvikrīḍitair mahāmatibodhisattvapūrvaṃgamaiḥ sarvabuddhapāṇyabhiṣekābhiṣiktaiḥ svacittadṛśyagocaraparijñānārthakuśalair nānāsattvacittacaritrarūpanayavinayadhāribhiḥ pañcadharmasvabhāvavijñānanairātmyādvayagatiṃgataiḥ /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 2.9 bhadrapālapūrvaṃgamaiśca ṣoḍaśabhiḥ satpuruṣaiḥ sārdham /
SDhPS, 1, 32.2 ko nvatra mañjuśrīrhetuḥ kaḥ pratyayo yadayamevaṃrūpa āścaryādbhuto bhagavatā ṛddhyavabhāsaḥ kṛtaḥ imāni cāṣṭādaśabuddhakṣetrasahasrāṇi vicitrāṇi darśanīyāni paramadarśanīyāni tathāgatapūrvaṃgamāni tathāgatapariṇāyakāni saṃdṛśyante //
SDhPS, 11, 214.3 asti kulaputra sāgarasya nāgarājño duhitā aṣṭavarṣā jātyā mahāprajñā tīkṣṇendriyā jñānapūrvaṃgamena kāyavāṅmanaskarmaṇā samanvāgatā sarvatathāgatabhāṣitavyañjanārthodgrahaṇe dhāraṇīpratilabdhā sarvadharmasattvasamādhānasamādhisahasraikakṣaṇapratilābhinī //