Occurrences

Aṣṭasāhasrikā

Aṣṭasāhasrikā
ASāh, 3, 9.1 punaraparaṃ kauśika yatreyaṃ prajñāpāramitā antaśo likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayitvā na satkariṣyate nodgrahīṣyate na dhārayiṣyate na vācayiṣyate na paryavāpsyate na pravartayiṣyate na deśayiṣyate nopadekṣyate noddekṣyate na svādhyāsyate na tatra kauśika sattvānāṃ manuṣyo vā amanuṣyo vā avatārārthiko 'vatāragaveṣī avatāraṃ lapsyate sthāpayitvā pūrvakarmavipākam /
ASāh, 3, 27.1 yatra khalu punaḥ kauśika kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayiṣyati pūjayiṣyati tatra kauśika ye keciccāturmahārājakāyikeṣu deveṣu devaputrā anuttarāyāṃ samyaksaṃbodhau samprasthitāḥ te 'pi tatra āgantavyaṃ maṃsyante /
ASāh, 3, 31.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā pustakagatāṃ kṛtvā pūjāpūrvaṃgamaṃ sthāpayet pūjayennodgṛhṇīyānna dhārayenna vācayenna paryavāpnuyāt na pravartayenna deśayennopadiśennoddiśenna svādhyāyet ayameva tataḥ sa kauśika kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavati /