Occurrences

Gobhilagṛhyasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Garuḍapurāṇa
Kālikāpurāṇa
Rasaratnākara
Rasādhyāyaṭīkā
Rasārṇava
Tantrāloka
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Gobhilagṛhyasūtra
GobhGS, 4, 7, 22.0 varjayet pūrvato 'śvatthaṃ plakṣaṃ dakṣiṇatas tathā nyagrodham aparād deśād uttarāccāpy udumbaram //
Mahābhārata
MBh, 6, 103, 35.1 pratijñātam upaplavye yat tat pārthena pūrvataḥ /
MBh, 9, 41, 4.2 pūrvataḥ paścimaścāsīd viśvāmitrasya dhīmataḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 301.2 vicchinnābhralavākāraṃ kimapyaikṣanta pūrvataḥ //
Kūrmapurāṇa
KūPur, 1, 43, 21.1 bhadrāśvaḥ pūrvato meroḥ ketumālaśca paścime /
KūPur, 1, 43, 26.1 aruṇodasya sarasaḥ pūrvataḥ kesarācalaḥ /
KūPur, 2, 14, 43.2 kuryādadhyayanaṃ nityaṃ sa brahmāñjalipūrvataḥ //
KūPur, 2, 23, 28.1 strīṇāmasaṃskṛtānāṃ tu pradānāt pūrvataḥ sadā /
Liṅgapurāṇa
LiPur, 1, 48, 8.1 pūrvataḥ padmarāgābho dakṣiṇe hemasannibhaḥ /
LiPur, 1, 49, 22.2 pūrvataś cāyatāvetāvarṇavāntarvyavasthitau //
LiPur, 1, 49, 24.2 pūrvataś cāyatāvetāvarṇavāntarvyavasthitau //
LiPur, 1, 49, 40.1 uttare naigameyasya kumārasya ca pūrvataḥ /
LiPur, 1, 81, 16.1 puruṣeṇa muniśreṣṭhā haritālaṃ ca pūrvataḥ /
LiPur, 2, 24, 35.2 daśāṃśaṃ brahmāṅgajapasamarpaṇam ātmanivedanastutinamaskārādayaśca gurupūjā ca pūrvato dakṣiṇe vināyakasya //
LiPur, 2, 43, 7.1 pūrvato homayedagnau lokapālakamantrakaiḥ /
Matsyapurāṇa
MPur, 58, 28.1 bahvṛcau pūrvataḥ sthāpyau dakṣiṇena yajurvidau /
MPur, 58, 33.2 japeyuḥ pauruṣaṃ sūktaṃ pūrvato bahvṛcaḥ pṛthak //
MPur, 79, 5.2 haimamandārakusumairbhāskarāyeti pūrvataḥ //
MPur, 93, 131.2 pūrvato bahvṛcaḥ śāntiṃ paṭhannāste hyudaṅmukhaḥ //
MPur, 97, 6.1 vilikhya vinyasetsūryaṃ namaskāreṇa pūrvataḥ /
MPur, 98, 4.1 karṇikāyāṃ nyasetsūryamādityaṃ pūrvatastataḥ /
MPur, 106, 32.1 uttareṇa pratiṣṭhānādbhāgīrathyāstu pūrvataḥ /
MPur, 113, 14.2 pūrvataḥ śvetavarṇastu brāhmaṇyaṃ tasya tena vai //
MPur, 113, 33.1 pūrvato niṣadhasyedaṃ vedyardhaṃ dakṣiṇaṃ smṛtam /
MPur, 124, 54.1 abhijitpūrvataḥ svātiṃ nāgavīthyuttarās trayaḥ /
Nāṭyaśāstra
NāṭŚ, 3, 25.2 sarasvatī ca lakṣmīśca śraddhā medhā ca pūrvataḥ //
Suśrutasaṃhitā
Su, Cik., 30, 34.2 kauśikīṃ saritaṃ tīrtvā saṃjayantyās tu pūrvataḥ //
Viṣṇupurāṇa
ViPur, 2, 2, 23.1 bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime /
ViPur, 2, 2, 25.4 vaikaṅkapramukhā meroḥ pūrvataḥ kesarācalāḥ //
ViPur, 2, 8, 8.1 mānasottaraśaile tu pūrvato vāsavī purī /
Garuḍapurāṇa
GarPur, 1, 34, 20.2 adharmājñānāvairāgyānaiśrargyādīṃs tu pūrvataḥ //
GarPur, 1, 34, 41.2 pūjayetpūrvato rudra ebhirmantraiḥ svanāmakaiḥ //
GarPur, 1, 34, 42.2 pūjayetpūrvato rudra śaṅkhacakragadādharam //
GarPur, 1, 46, 14.2 kapinirgamane yena pūrvataḥ satramaṇḍapam //
GarPur, 1, 48, 12.2 agnim īleti hi mantreṇa prathamaṃ pūrvato nyaset //
GarPur, 1, 48, 35.2 kumbhasya pūrvato bhūtaṃ gaṇadevaṃ baliṃ haret //
GarPur, 1, 48, 60.2 vṛṣākapiṃ ca mitraṃ bahvacaḥ pūrvato japet //
GarPur, 1, 55, 1.2 madhye tvilāvṛto varṣo bhadrāśvaḥ pūrvato 'dbhutaḥ /
Kālikāpurāṇa
KālPur, 52, 13.2 oṃkāraṃ pūrvataḥ kṛtvā japyaṃ sarvaistu sādhakaiḥ //
Rasaratnākara
RRĀ, Ras.kh., 8, 135.1 mallikārjunadevasya pūrvato lokaviśrutaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 287.2, 1.5 tatastaṃ piṇḍaṃ śarāvasampuṭāntaḥ kṣiptvā sarvato vastramṛttikayā liptvā pūrvataḥ kṛtagartāṃ chāṇakaiḥ bhṛtvā tasyāṃ gartāyāṃ śarāvasampuṭaṃ madhye muktvāgnir jvālanīyaḥ /
Rasārṇava
RArṇ, 16, 62.1 pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ /
Tantrāloka
TĀ, 5, 136.2 śrīmattraiśirase 'pyuktaṃ mantroddhārasya pūrvataḥ //
TĀ, 8, 65.2 pūrvato mālyavānpaścādgandhamādanasaṃjñitaḥ //
TĀ, 8, 70.1 meroḥ pūrvaṃ mālyavānyo bhadrāśvastasya pūrvataḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 57.2 kāmo gokarṇam āsādya koṭitīrthasya pūrvataḥ //
Haribhaktivilāsa
HBhVil, 2, 207.2 tadānīṃ pūrvato devam indram aindryāṃ tu pūjayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 4.2 vakṣye 'haṃ śrūyatāṃ sarvaiḥ katheyaṃ pūrvataḥ śrutā //
SkPur (Rkh), Revākhaṇḍa, 20, 9.1 dvau sūryau pūrvatastāta paścimottarayostathā /
SkPur (Rkh), Revākhaṇḍa, 72, 9.1 kathitaṃ pūrvato vṛttaiḥ pāramparyeṇa bhārata //
SkPur (Rkh), Revākhaṇḍa, 131, 9.2 kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata //
SkPur (Rkh), Revākhaṇḍa, 142, 5.3 kathitaṃ pūrvato vṛddhaiḥ pāramparyeṇa bhārata //
SkPur (Rkh), Revākhaṇḍa, 181, 30.2 gomedaṃ puṣkaraṃ prāptaḥ pūrvato dakṣiṇāpatham //