Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Kauṣītakibrāhmaṇa
Śatapathabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Nyāyasūtra
Vṛddhayamasmṛti
Aṣṭāṅgasaṃgraha
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Sāṃkhyatattvakaumudī
Kṛṣiparāśara
Tantrāloka
Toḍalatantra
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Dhanurveda
Mugdhāvabodhinī

Aitareya-Āraṇyaka
AĀ, 1, 4, 2, 9.0 tā ūnātiriktau bhavato vṛṣā vai bṛhad yoṣā rathantaram atiriktaṃ vai puṃso nyūnaṃ striyai tasmād ūnātiriktau bhavataḥ //
Aitareyabrāhmaṇa
AB, 3, 46, 8.0 tat tribhir akṣarair nyūnaṃ tasya stotra upasṛpya tredhātmānaṃ vigṛhṇīyāt pu ru ṣa iti //
Kauṣītakibrāhmaṇa
KauṣB, 11, 6, 7.0 yan nyūnaṃ tad annādyam //
Śatapathabrāhmaṇa
ŚBM, 2, 1, 1, 13.2 nyūnam u tarhi mithunam prajananaṃ kriyate /
ŚBM, 2, 1, 1, 13.7 tatho evaitad anyūnam bhavati //
ŚBM, 6, 3, 3, 26.2 etadvai devā abibhayur yad vai na imamiha rakṣāṃsi nāṣṭrā na hanyuriti tasmā imāmevātmānamakurvanguptyā ātmātmānaṃ gopsyatīti sā samambilā syāt tad asyeyamātmā bhavati yad v eva samambilā yonirvā iyaṃ reta idaṃ yadvai retaso yonimatiricyate 'muyā tadbhavatyatha yannyūnaṃ vyṛddhaṃ tad etadvai retasaḥ samṛddhaṃ yat samaṃbilaṃ catuḥsraktir eṣa kūpo bhavati catasro vai diśaḥ sarvābhya evainam etad digbhyaḥ khanati //
ŚBM, 10, 2, 3, 16.1 atho āhuḥ prajāpatir evātmānaṃ vidhāya tasya yatra yatra nyūnam āsīt tad etaiḥ samāpūrayata teno evāpi sampanna iti //
Carakasaṃhitā
Ca, Vim., 8, 54.1 atha vākyadoṣaḥ vākyadoṣo nāma yathā khalvasminnarthe nyūnam anarthakam apārthakaṃ viruddhaṃ ceti etāni hyantareṇa na prakṛto 'rthaḥ praṇaśyet /
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Ca, Vim., 8, 54.2 tatra nyūnaṃ pratijñāhetūdāharaṇopanayanigamanānām anyatamenāpi nyūnaṃ nyūnaṃ bhavati yadvā bahūpadiṣṭahetukamekena hetunā sādhyate tacca nyūnam /
Ca, Vim., 8, 65.2 pratijñāhāniḥ abhyanujñā kālātītavacanam ahetuḥ nyūnam adhikaṃ vyartham anarthakaṃ punaruktaṃ viruddhaṃ hetvantaram arthāntaraṃ ca nigrahasthānam //
Mahābhārata
MBh, 3, 33, 49.2 guṇābhāve phalaṃ nyūnaṃ bhavatyaphalam eva vā /
MBh, 12, 308, 89.1 na nyūnaṃ kaṣṭaśabdaṃ vā vyutkramābhihitaṃ na ca /
MBh, 14, 39, 5.2 vartate tad yathānyūnaṃ vyatiriktaṃ ca sarvaśaḥ //
Nyāyasūtra
NyāSū, 5, 2, 1.0 pratijñāhāniḥ pratijñāntaraṃ pratijñāvirodhaḥ pratijñāsaṃnyāso hetvantaram arthāntaraṃ nirarthakam avijñātārtham apārthakam aprāptakālaṃ nyūnam adhikaṃ punaruktam ananubhāṣaṇam ajñānam apratibhā vikṣepo matānujñā paryanuyojyopekṣaṇaṃ niranuyojyānuyogo 'pasiddhānto hetvābhāsāśca nigrahasthānāni //
NyāSū, 5, 2, 12.0 hīnam anyatamenāpyavayavena nyūnam //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 28.1 ekaikaṃ nyūnam uddiṣṭaṃ varṇe varṇe yathā kramam /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 42.2 ākṣaṃ tu tadguṇānnyūnaṃ kaṣāyamadhuraṃ himam //
Kāvyādarśa
KāvĀ, 1, 20.1 nyūnam apy atra yaiḥ kaiścid aṅgaiḥ kāvyaṃ na duṣyati /
Kāvyālaṃkāra
KāvyAl, 5, 28.1 dūṣaṇanyūnatādyuktirnyūnaṃ hetvādinātra ca /
KāvyAl, 5, 28.2 tanmūlatvātkathāyāśca nyūnaṃ neṣṭaṃ pratijñayā //
Matsyapurāṇa
MPur, 145, 3.1 yugamātraṃ tu jīvanti nyūnaṃ tatsyāddvayena ca /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 4.2, 1.5 tisro vidhā asya pramāṇasāmānyasyeti trividhaṃ na nyūnaṃ nāpyadhikam ityarthaḥ /
STKau zu SāṃKār, 4.2, 1.12 mā bhūnnyūnam adhikaṃ ca kasmānna bhavati /
Kṛṣiparāśara
KṛṣiPar, 1, 50.2 samaṃ caivādhikaṃ nyūnaṃ bhaviṣyajjalakāṅkṣayā //
Tantrāloka
TĀ, 6, 250.1 vedāścārāḥ pañcamāṃśanyūnaṃ cārārdhamekaśaḥ /
Toḍalatantra
ToḍalT, Aṣṭamaḥ paṭalaḥ, 4.2 rudrānnyūnaṃ sthitaṃ lakṣaṃ śarīre nāḍayaḥ priye //
Ānandakanda
ĀK, 1, 26, 68.2 na nyūnaṃ nādhikaṃ koṣṭhe kaṇṭhato masṛṇā bahiḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.0 agnipuṭaṃ tu kiṃcin nyūnam iti sampradāyaḥ evaṃ daśapuṭaiḥ kṛtvā vaṅgo mṛto bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 21.1 palānnyūnaṃ na kartavyaṃ rasasaṃskāramuttamam /
Abhinavacintāmaṇi
ACint, 1, 57.2 nyūnaṃ samadhikaṃ dravyaṃ na siddhidam iti jalpur bhiṣajaḥ //
Dhanurveda
DhanV, 1, 30.2 devānāmuttamaṃ cāpaṃ tato nyūnaṃ ca mānavam //
Mugdhāvabodhinī
MuA zu RHT, 6, 9.2, 4.0 jāraṇe kimavadhiḥ yāvaddviguṇādikaṃ jarati pāradāddviguṇitaṃ ādiśabdena dviguṇānnyūnaṃ na kāryaṃ adhikamadhikaṃ ca bhavatu //