Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Nid., 4, 26.1 te ṣaḍbhireva kṣārāmlalavaṇakaṭukavisroṣṇaiḥ pittaguṇaiḥ pūrvavadyuktā bhavanti //
Ca, Nid., 4, 39.1 teṣāmapi pūrvavadguṇaviśeṣeṇa nāmaviśeṣā bhavanti tadyathāvasāmehaśca majjamehaśca hastimehaśca madhumehaśceti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Cik., 3, 342.2 laṅghanoṣṇopacārādiḥ kramaḥ kāryaśca pūrvavat //