Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Jaiminigṛhyasūtra
Kātyāyanaśrautasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvidhāna
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Saṅghabhedavastu
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājamārtaṇḍa
Sarvāṅgasundarā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Mugdhāvabodhinī
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra
Yogaratnākara

Baudhāyanadharmasūtra
BaudhDhS, 1, 14, 4.1 taijasānāṃ pātrāṇāṃ pūrvavat parimṛṣṭānāṃ prakṣālanam //
BaudhDhS, 2, 2, 40.1 yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 4, 4, 8.1 pūrvavad anaḍvāhau yunakti /
Bhāradvājagṛhyasūtra
BhārGS, 3, 5, 5.1 pūrvavat pradhānāhutīr hutvā vratapatibhya ādhāpayati /
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 7, 2.0 saṃvatsare paryavete khile 'chadirdarśe 'gner upasamādhānādyājyabhāgānte dve mindāhutī hutvā pūrvavat pradhānāhutīr juhuyāt //
BhārGS, 3, 7, 7.0 pūrvavad ādeśaḥ //
BhārGS, 3, 20, 14.0 uktaṃ dvādaśāhaṃ vicchinna ity ekādaśīprabhṛty upavāsaḥ pūrvavat //
Jaiminigṛhyasūtra
JaimGS, 2, 2, 9.1 amīmadanta pitaro yathābhāgam āvṛṣāyiṣateti japitvā pūrvavad ācāmayya nīvīṃ visraṃsya namaskārān kṛtvā yathādaivatam etad vaḥ pitara iti vastrāṇy ādiśaty ūrṇāstukāṃ daśāmbaraṃ vā //
Kātyāyanaśrautasūtra
KātyŚS, 5, 4, 16.0 nābhiṃ paitudāravaiḥ paridadhāti pūrvavad dhruvo 'sīti pratimantram //
KātyŚS, 5, 8, 4.0 pūrvavad vā //
KātyŚS, 5, 9, 17.0 sraktiṣu pitravanejanaṃ pariṣicya pariṣicya pūrvavat //
KātyŚS, 5, 9, 24.0 avanejya pūrvavat pradakṣiṇaṃ nīviṃ visraṃsya namo va ity añjaliṃ karoti //
KātyŚS, 10, 3, 20.0 ā pātraprakṣālanāt kṛtvokthyaṃ vigṛhṇāti pūrvavad indrāya tveti sarvebhyaḥ //
KātyŚS, 15, 6, 15.0 vājapeyavad ratham avahṛtya dakṣiṇasyāṃ vediśroṇau yunakti pūrvavan mitrāvaruṇayor iti caturbhiḥ //
KātyŚS, 20, 7, 10.0 prāg vapāhomāddhotādhvaryū ca sadasi saṃvadete catasṛbhiḥ kaḥ svid ekākīti pūrvavat //
KātyŚS, 20, 7, 26.0 vapānte dvitīyena pūrvavad yas te rātrāv iti juhoti //
KātyŚS, 21, 3, 33.0 dakṣiṇā śākhāṃ nirasya pariśridbhiḥ pariśrayati pūrvavad aparimitābhiḥ //
Pañcaviṃśabrāhmaṇa
PB, 1, 7, 6.0 vaiśvānaraḥ pratnathā nākam āruhad divaḥ pṛṣṭhe mandamānaḥ sumanmabhiḥ sa pūrvavaj jantave dhanaṃ samānam ayman paryeti jāgṛviḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 4.0 ājyam udvāsyotpūyāvekṣya prokṣaṇīśca pūrvavad upayamanān kuśānādāya samidho 'bhyādhāya paryukṣya juhuyāt //
PārGS, 1, 14, 3.0 yadahaḥ puṃsā nakṣatreṇa candramā yujyeta tad ahar upavāsyāplāvyāhate vāsasī paridhāpya nyagrodhāvarohāñchuṅgāṃśca niśāyām udapeṣaṃ piṣṭvā pūrvavad āsecanaṃ hiraṇyagarbho 'dbhyaḥ saṃbhṛta ityetābhyām //
PārGS, 1, 18, 1.0 proṣyetya gṛhānupatiṣṭhate pūrvavat //
PārGS, 2, 4, 6.0 pūrvavat parisamūhanaparyukṣaṇe //
PārGS, 2, 5, 9.0 ahiṃsann araṇyāt samidha āhṛtya tasminn agnau pūrvavad ādhāya vācaṃ visṛjate //
PārGS, 2, 12, 4.0 kṣapaṇaṃ pravacanaṃ ca pūrvavat //
PārGS, 2, 13, 7.0 sthālīpākasya pūrvavad devatā yajed ubhayor vrīhiyavayoḥ pravapan sītāyajñe ca //
PārGS, 2, 14, 15.0 avanejya pūrvavat kaṅkataiḥ pralikhati //
PārGS, 2, 17, 17.0 prakṛtād anyasmād ājyaśeṣeṇa ca pūrvavad balikarma //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 2, 7, 5.0 yathā heti dakṣiṇādipradakṣiṇaṃ vediṃ parimṛjya pūrvavatparistṛṇāti vyāhṛtīr eṣā te medhāṃ ma indro dadātv apsarāsv ā māṃ medhetyaṣṭau juhoti //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 11.0 atha śrāvaṇe paurṇamāsyāmagniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā pūrvavad vratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca juhoti //
VaikhGS, 2, 14, 2.0 pūrvavan mekhalādīny ādadīta //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 11, 5.0 pūrvavat trivṛt prāśanādīnīti vijñāyate //
VaikhGS, 3, 12, 3.0 pūrvavad dhātādi hutvā treṇyā śalalyā saha śalāṭuglapsaṃ sāgrapattraṃ kuśāṅkuraṃ ca darbheṇa trir ābadhyoṃ bhūrbhuvaḥ suvar iti gṛhītvā tasyāstathāsīnāyāḥ sraggandhavatyāḥ sīmante rākāmahaṃ yāste rāka iti sthāpayitvonnayanaṃ kuryāt //
VaikhGS, 3, 12, 5.0 pūrvavat trivṛt prāśanaṃ puṇyāhāntam ity eke //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
VaikhGS, 3, 21, 7.0 tasmān nāndīmukhaṃ kṛtvā śuklapakṣe śuddhe 'hani pūrvāhṇe pūrvavaddhutvā tathaiva kapila iveti vṛddhasya vṛddhāyā vā vadann akṣatodakādīn mūrdhnyādadhyāt //
VaikhGS, 3, 22, 3.0 dhātādi mūlahomaṃ pūrvavat trivṛtprāśanam //
VaikhGS, 3, 22, 13.0 pādodakaṃ dattvā pūrvavat saguḍabhakṣyasyānnasya sapiṇḍaiḥ śrotriyaiḥ saha bhojanaṃ svastivācanam //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 6, 4.0 punaḥ pūrvavat pariṣiñcati //
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
VaikhŚS, 10, 5, 2.0 prokṣaṇyuccheṣaṃ pūrvavad dakṣiṇata uttaravedyai ninayet //
VaikhŚS, 10, 5, 7.0 pautudravān paridhīn ādāya viśvāyur asīti tribhir mantraiḥ pūrvavad uttaravediṃ paridadhāti //
Vaitānasūtra
VaitS, 3, 9, 14.1 pūrvavad iḍābhakṣaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 24, 2.0 tryahaṃ prātas tathā sāyam ayācitaṃ parāka iti kṛcchro yāvat sakṛd ādadīta tāvad aśnīyāt pūrvavat so 'tikṛcchraḥ //
Āpastambagṛhyasūtra
ĀpGS, 2, 8.1 pūrvavat pariṣecanam anvamaṃsthāḥ prāsāvīr iti mantrasaṃnāmaḥ //
ĀpGS, 20, 5.1 pūrvavad uttaraiḥ //
ĀpGS, 21, 9.0 bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt //
ĀpGS, 22, 18.1 tābhyāṃ reṣaṇe pūrvavat pṛthivīm abhimṛśet //
Āpastambaśrautasūtra
ĀpŚS, 6, 4, 4.1 pūrvavad upasṛṣṭāṃ duhyamānāṃ dhārāghoṣaṃ ca yajamāno 'numantrayate //
ĀpŚS, 6, 11, 4.1 pūrvaval lepam avamṛjya prācīnāvītī svadhā pitṛbhyaḥ pitṝñ jinveti dakṣiṇena vediṃ bhūmyāṃ lepaṃ nimṛjya prajāṃ me yaccheti srucaṃ sādayitvā vṛṣṭir asi vṛśca me pāpmānam ṛtāt satyam upāgām iti hutvāpa upaspṛśyāntarvedi sruk /
ĀpŚS, 6, 14, 1.1 pūrvavad agnīn pariṣiñcati /
ĀpŚS, 6, 24, 5.1 pūrvavad virāṭkramair upasthāyāśitvā pravasatham eṣyann āhāgnīn samādhehīti //
ĀpŚS, 6, 26, 5.1 prajāṃ me naryājūgupas tāṃ me punar dehīti gārhapatyam abhyapānyānnaṃ me budhnyājūgupas tan me punar dehīty anvāhāryapacanam abhyapānya paśūn me śaṃsyājūgupas tān me punar dehīty āhavanīyam abhyapānya pūrvavad virāṭkramair upatiṣṭhate /
ĀpŚS, 7, 9, 6.0 pūrvavad ājyāny abhimantryāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi //
ĀpŚS, 7, 9, 7.0 pūrvavad abhrer ādānaṃ parilekhanaś ca //
ĀpŚS, 7, 23, 3.0 upahutāṃ maitrāvaruṇaṣaṣṭhā bhakṣayitvā pūrvavat prastare mārjayitvā sruveṇa pṛṣadājyasyopahatya vedenopayamya triḥ pṛcchati śṛtaṃ havīḥ3 śamitar iti //
ĀpŚS, 19, 8, 1.1 pūrvavat paśūn upākaroti //
ĀpŚS, 19, 10, 7.1 samāvavartīty upasthāya bhūḥ svāhety āhutiṃ hutvā pūrvavat pitṛyajñaḥ //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 4, 6.0 yāvanto homās tāvatīr hutvā pūrvavaddhomaḥ //
ŚāṅkhGS, 5, 7, 4.0 mahāvyāhṛtibhir hutvā pūrvavaddhomaḥ //
Ṛgveda
ṚV, 1, 31, 17.1 manuṣvad agne aṅgirasvad aṅgiro yayātivat sadane pūrvavacchuce /
ṚV, 3, 2, 12.2 sa pūrvavaj janayañ jantave dhanaṃ samānam ajmam pary eti jāgṛviḥ //
Ṛgvidhāna
ṚgVidh, 1, 7, 3.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
Arthaśāstra
ArthaŚ, 4, 5, 18.1 pūrvavacca gṛhītvainān samāhartā prarūpayet /
Aṣṭasāhasrikā
ASāh, 5, 10.1 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāṃ likhitvā svayaṃ ca vācayet parebhyaś ca likhitvā pūrvavaddadyāt ayatnataḥ kauśika pūrvakātkulaputrātkuladuhiturvā sakāśādbahutaraṃ puṇyaṃ prasavet /
ASāh, 5, 10.2 punaraparaṃ kauśika yaḥ kulaputro vā kuladuhitā vā imāṃ prajñāpāramitāmarthakuśalo vācayet parebhyaś ca likhitvā pūrvavaddadyāt sārthāṃ savyañjanāmupadiśet paridīpayet ayatnataḥ kauśika sa kulaputro vā kuladuhitā vā bahutaraṃ puṇyaṃ prasavet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 62.0 pūrvavat sanaḥ //
Carakasaṃhitā
Ca, Nid., 4, 26.1 te ṣaḍbhireva kṣārāmlalavaṇakaṭukavisroṣṇaiḥ pittaguṇaiḥ pūrvavadyuktā bhavanti //
Ca, Nid., 4, 39.1 teṣāmapi pūrvavadguṇaviśeṣeṇa nāmaviśeṣā bhavanti tadyathāvasāmehaśca majjamehaśca hastimehaśca madhumehaśceti //
Ca, Nid., 6, 6.1 saṃdhāraṇaṃ śoṣasyāyatanamiti yaduktaṃ tadanuvyākhyāsyāmaḥyadā puruṣo rājasamīpe bhartuḥ samīpe vā gurorvā pādamūle dyūtasabhamanyaṃ vā satāṃ samājaṃ strīmadhyaṃ vā samanupraviśya yānairvāpyuccāvacair abhiyān bhayāt prasaṅgāddhrīmattvādghṛṇitvād vā niruṇaddhyāgatān vātamūtrapurīṣavegān tadā tasya saṃdhāraṇādvāyuḥ prakopamāpadyate sa prakupitaḥ pittaśleṣmāṇau samudīryordhvamadhastiryak ca viharati tataścāṃśaviśeṣeṇa pūrvavaccharīrāvayavaviśeṣaṃ praviśya śūlamupajanayati bhinatti purīṣamucchoṣayati vā pārśve cātirujati aṃsāvavamṛdnāti kaṇṭhamuraścāvadhamati śiraścopahanti kāsaṃ śvāsaṃ jvaraṃ svarabhedaṃ pratiśyāyaṃ copajanayati tataḥ sa upaśoṣaṇair etair upadravair upadrutaḥ śanaiḥ śanairupaśuṣyati /
Ca, Cik., 3, 342.2 laṅghanoṣṇopacārādiḥ kramaḥ kāryaśca pūrvavat //
Lalitavistara
LalVis, 1, 73.1 niṣadya bhagavān bhikṣūnāmantrayati smeti hi bhikṣavo rātrau praśāntāyāmīśvaro nāma śuddhāvāsakāyiko devaputro maheśvaraśca nāma nandaśca sunandaśca candanaśca mahitaśca praśāntaśca vinīteśvaraścaite cānye ca saṃbahulāḥ śuddhāvāsakāyikā devaputrāḥ pūrvavadyāvattatraivāntardadhuḥ //
LalVis, 3, 5.1 kathaṃrūpeṇa rājā cakravartī hastiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavaddhastiratnamutpadyate /
LalVis, 3, 6.1 kathaṃrūpeṇa rājā cakravartī aśvaratnena samanvāgato bhavati atha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavadaśvaratnamutpadyate /
LalVis, 3, 7.1 kathaṃrūpeṇa rājā cakravartī maṇiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavanmaṇiratnamutpadyate śuddhanīlavaiḍūryamaṣṭāṃśaṃ suparikarmakṛtam /
LalVis, 3, 8.1 kathaṃrūpeṇa rājā cakravartī strīratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatstrīratnamutpadyate /
LalVis, 3, 9.1 kathaṃrūpeṇa rājā cakravartī gṛhapatiratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavad gṛhapatiratnamutpadyate paṇḍito vyakto medhāvī divyacakṣuḥ /
LalVis, 3, 10.1 kathaṃrūpeṇa rājā cakravartī pariṇāyakaratnena samanvāgato bhavati iha rājñaḥ kṣatriyasya mūrdhābhiṣiktasya pūrvavatpariṇāyakaratnamutpadyate paṇḍito vyakto medhāvī /
LalVis, 7, 94.3 sacedagāramadhyāvasati rājā bhavati caturaṅgaścakravartī pūrvavadyāvadevaiśvaryādhipatyena /
Mahābhārata
MBh, 5, 23, 15.1 kaccid rājā brāhmaṇānāṃ yathāvat pravartate pūrvavat tāta vṛttim /
Manusmṛti
ManuS, 11, 214.1 ekaikaṃ grāsam aśnīyāt tryahāṇi trīṇi pūrvavat /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Agnipurāṇa
AgniPur, 13, 21.2 aṣṭāśītisahasrāṇi bhojayan pūrvavat dvijān //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 45.2 pūrvavat paṭutā dārḍhyaṃ samyagvānte jalaukasām //
AHS, Sū., 29, 43.2 tṛtīye 'hni punaḥ kuryād vraṇakarma ca pūrvavat //
AHS, Sū., 29, 55.2 salodhramadhukair digdhe yuñjyād bandhādi pūrvavat //
AHS, Sū., 30, 20.2 nirvāpyāpanayet tīkṣṇe pūrvavat prativāpanam //
AHS, Śār., 2, 9.1 mudgādiyūṣairāme tu jite snigdhādi pūrvavat /
AHS, Śār., 2, 39.1 athāpatantīm aparāṃ pātayet pūrvavad bhiṣak /
AHS, Nidānasthāna, 4, 28.1 pakvāśayād vā nābher vā pūrvavad yā pravartate /
AHS, Nidānasthāna, 13, 14.1 srotāṃsyapakvaivāpūrya kuryād ruddhvā ca pūrvavat /
AHS, Cikitsitasthāna, 3, 140.1 dhānye purāṇakumbhasthaṃ māsaṃ khādecca pūrvavat /
AHS, Cikitsitasthāna, 3, 146.2 ṣāḍavo 'yaṃ pradeyaḥ syād annapāneṣu pūrvavat //
AHS, Cikitsitasthāna, 8, 69.2 pūrvavat sarvam asya syād ānulomitaras tvayam //
AHS, Cikitsitasthāna, 8, 71.1 tasmin sitāśataṃ dadyāt pādasthe 'nyacca pūrvavat /
AHS, Cikitsitasthāna, 10, 51.2 kṣaudrapādayutaṃ śītaṃ pūrvavat saṃnidhāpayet //
AHS, Cikitsitasthāna, 13, 15.2 paced ekatra saṃyojya tad ghṛtaṃ pūrvavad guṇaiḥ //
AHS, Cikitsitasthāna, 13, 17.2 tacchītaṃ śarkarākṣaudrapādikaṃ pūrvavad guṇaiḥ //
AHS, Cikitsitasthāna, 15, 27.1 pūrvavacca pibed dugdhaṃ kṣāmaḥ śuddho 'ntarāntarā /
AHS, Utt., 1, 47.1 apāmārgeṇa ca ghṛtaṃ sādhitaṃ pūrvavad guṇaiḥ /
AHS, Utt., 5, 14.2 guṇaiḥ pūrvavad uddiṣṭo rājadvāre ca siddhikṛt //
AHS, Utt., 9, 15.2 niṣpīḍayed anu vidhiḥ pariśeṣas tu pūrvavat //
AHS, Utt., 11, 2.1 pippalīkṣaudrasindhūtthair badhnīyāt pūrvavat tataḥ /
AHS, Utt., 13, 57.2 niṣiktaṃ pūrvavad yojyaṃ timiraghnam anuttamam //
AHS, Utt., 17, 15.1 vidradhiḥ pūrvavaccānyaḥ śopho 'rśo 'rbudam īritam /
AHS, Utt., 27, 37.1 punarapi pītapayaskāṃstān pūrvavad eva śoṣitān bāḍham /
AHS, Utt., 35, 18.1 dvitīye pūrvavad vāntaṃ viriktaṃ cānupāyayet /
AHS, Utt., 36, 27.1 gātrabhaṅgo jvaraḥ śītaḥ śeṣayoḥ pūrvavad vadet /
AHS, Utt., 36, 50.1 yathādoṣaṃ viśuddhaṃ ca pūrvavallakṣayed asṛk /
AHS, Utt., 36, 80.2 alābunā hared raktaṃ pūrvavaccāgadaṃ pibet //
AHS, Utt., 39, 92.2 nihitaṃ pūrvavat pakṣaṃ piben māsaṃ suyantritaḥ //
Bodhicaryāvatāra
BoCA, 6, 30.1 yaḥ pūrvavatkriyākāle kriyāyāstena kiṃ kṛtam /
BoCA, 6, 65.2 pūrvavatpratyayotpādaṃ dṛṣṭvā kopaṃ nivārayet //
BoCA, 8, 6.2 na ca tṛpyati dṛṣṭvāpi pūrvavad bādhyate tṛṣā //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 332.2 preritaṃ yānapātraṃ ca tad vipannaṃ ca pūrvavat //
BKŚS, 18, 687.2 prasthitau svaḥ svadeśāya vipannaḥ sa ca pūrvavat //
BKŚS, 18, 697.1 pūrvavat sānudāso 'pi muktaḥ potavipattitaḥ /
BKŚS, 24, 31.2 upāviśat punaś coktam upanandena pūrvavat //
Daśakumāracarita
DKCar, 1, 4, 24.3 niyuddharabhasavikalālaṅkāraṃ pūrvavanmelayitvā bhayakampitāṃ natāṅgīmupalālayanmandirāṅgaṇamupetaḥ sādhvasakampita ivoccairakūjamaham hā bālacandrikādhiṣṭhitena ghorākāreṇa yakṣeṇa dāruvarmā nihanyate /
Divyāvadāna
Divyāv, 1, 447.0 evamevāsmāt parāntakeṣu janapadeṣvidamevaṃrūpamāstaraṇaṃ pratyāstaraṇaṃ tadyathā avicarma pūrvavat //
Divyāv, 2, 46.0 tasya jñātayaḥ saṃgamya samāgamya trīṇi saptakānyekaviṃśatidivasāni vistareṇa jātasya jātamahaṃ kṛtvā pūrvavat yāvatpūrṇeti nāmadheyaṃ vyavasthāpitam //
Divyāv, 2, 363.0 evamukte bhagavānāyuṣmantaṃ pūrṇamidamavocat sādhu pūrṇa sādhu khalu tvaṃ pūrṇa yastvamevaṃ vadasi sādhu me bhagavāṃstathā saṃkṣiptena dharmaṃ deśayatu pūrvavadyāvannāparamasmād bhavaṃ prajānāmīti //
Divyāv, 2, 372.0 tāṃśca bhikṣurdṛṣṭvā pūrvavad yāvadārānnirvāṇasyeti ucyate //
Divyāv, 2, 373.0 santi tu pūrṇa cakṣurvijñeyāni rūpāṇi iṣṭāni kāntāni priyāṇi manaāpāni pūrvavad yāvat śuklapakṣeṇāntike nirvāṇasyeti ucyate //
Divyāv, 2, 379.0 caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavat yāvat paribhāṣakāḥ //
Divyāv, 2, 381.0 caṇḍāḥ pūrṇa śroṇāparāntakā manuṣyāḥ pūrvavad yāvat paribhāṣakāḥ //
Divyāv, 2, 421.0 pūrvavat yāvanmahāsamudramavatīrṇaḥ //
Divyāv, 2, 511.0 evaṃ bhadanteti āyuṣmānānando bhagavataḥ pratiśrutya bhikṣūṇāmārocayati āyuṣmantaḥ bhagavānevamāha kiṃ cāpi uktaṃ mayā praticchannakalyāṇairvo bhikṣavo vihartavyamiti pūrvavat yāvat gatvā bhoktavyamiti //
Divyāv, 2, 575.0 tairyujyamānairghaṭamānair vyāyacchamānairidameva pañcagaṇḍakaṃ pūrvavat yāvadabhivādyāśca saṃvṛttāḥ //
Divyāv, 2, 580.0 adrākṣīt sa ṛṣirbhagavantaṃ dūrādeva dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ pūrvavat yāvat samantato bhadrakam //
Divyāv, 2, 589.0 tato bhagavantamidamavocat labheyāhaṃ bhadanta svākhyāte dharmavinaye pravrajyāmupasampadaṃ bhikṣubhāvaṃ pūrvavat yāvat bhagavatā ehibhikṣukayā pravrājito yāvadevaṃ sthito buddhamanorathena //
Divyāv, 2, 649.0 sā dṛṣṭasatyā trirudānamudānayati pūrvavat yāvat pratiṣṭhāpitā devamanuṣyeṣu //
Divyāv, 5, 6.0 dharmatā khalu yasmin samaye buddhā bhagavantaḥ smitaṃ prāviṣkurvanti pūrvavad yāvad bhagavata ūrṇāyāmantarhitāḥ //
Divyāv, 8, 73.0 tato bhagavāṃsteṣāṃ caurāṇāṃ vaineyakālamapekṣya rājagṛhādanupūrveṇa bhikṣugaṇaparivṛto bhikṣugaṇapuraskṛto dānto dāntaparivāraḥ śāntaḥ śāntaparivāraścandanaścandanaparivāro mukto muktaparivāra āśvasta āśvastaparivāraḥ pūrvavat yāvanmahākaruṇayā samanvāgatas tāṃ sālāṭavīmanuprāptaḥ //
Divyāv, 8, 454.0 asmākamasvāmikānāṃ svāmī bhava pūrvavadyāvattābhirapi dharmadeśanāvarjitābhistadviśiṣṭataraṃ dvisāhasrayojanavarṣakaṃ maṇiratnamanupradattam //
Divyāv, 8, 458.0 tataḥ supriyo mahāsārthavāhastasya ratnasya prabhāvānveṣī kathayati asya ratnasya bhaginyaḥ ko'nubhāva iti kinnarakanyāḥ kathayanti pūrvavat //
Divyāv, 9, 81.0 tato bhagavatā tasyā āśayānuśayaṃ dhātuṃ prakṛtiṃ ca jñātvā tādṛśī caturāryasatyasamprativedhikī pūrvavadyāvaccharaṇagatāmabhiprasannāmiti //
Divyāv, 16, 31.0 ekāntaniṣaṇṇāḥ saṃbahulā bhikṣavo bhagavantamidamavocan iha vayaṃ bhadanta saṃbahulā bhikṣavaḥ pūrvavad yāvad anāthapiṇḍadasya gṛhapater niveśane dvau śukaśāvakau namo buddhāya namo dharmāya namaḥ saṃghāyeti kurvāṇau biḍālena prāṇinā jīvitādvyaparopitau iti //
Kāmasūtra
KāSū, 6, 6, 23.1 arthasaṃśayam anarthasaṃśayaṃ ca pūrvavad yojayet /
Kūrmapurāṇa
KūPur, 2, 37, 103.2 sā ca pūrvavad deveśī devadāruvanaṃ gatā //
Liṅgapurāṇa
LiPur, 1, 4, 61.1 pūrvavatsthāpayāmāsa vārāhaṃ rūpamāsthitaḥ /
LiPur, 1, 4, 61.2 nadīnadasamudrāṃś ca pūrvavaccākarotprabhuḥ //
LiPur, 1, 4, 63.1 bhūrādyāṃś caturo lokān kalpayāmāsa pūrvavat /
LiPur, 1, 29, 32.2 kṣīrodaṃ pūrvavaccakre nivāsaṃ cātmanaḥ prabhuḥ //
LiPur, 1, 35, 14.2 saṃdhāya pūrvavaddehaṃ dadhīcasyāha bhārgavaḥ //
LiPur, 1, 38, 7.2 pūrvavatsthāpayāmāsa vārāhaṃ rūpamāsthitaḥ //
LiPur, 1, 38, 8.1 nadīnadasamudrāṃś ca pūrvavaccākarotprabhuḥ /
LiPur, 1, 38, 9.2 bhūrādyāṃścaturo lokān kalpayāmāsa pūrvavat //
LiPur, 1, 41, 1.2 punaḥ sasarja bhagavānprabhraṣṭāḥ pūrvavatprajāḥ /
LiPur, 1, 41, 6.1 tataḥ sṛṣṭirabhūttasmātpūrvavatpuruṣācchivāt /
LiPur, 1, 70, 130.1 mumoca pūrvavad asau dhārayitvā dharādharaḥ /
LiPur, 1, 70, 184.2 sthānāni kalpayāmāsa pūrvavatpadmasaṃbhavaḥ //
LiPur, 1, 77, 25.1 pūrvavatkārayedyastu dvārādyaiḥ suśubhaṃ dvijāḥ /
LiPur, 1, 83, 44.1 saghṛtaṃ śaṅkaraṃ pūjya paurṇamāsyāṃ ca pūrvavat /
LiPur, 1, 83, 48.1 dattvā gomithunaṃ caiva kāpilaṃ pūrvavad dvijāḥ /
LiPur, 1, 89, 103.2 sā viṃśaddivasādūrdhvaṃ rajasā pūrvavattathā //
LiPur, 1, 89, 115.2 ekādaśyāṃ tathā nārīṃ janayetsaiva pūrvavat //
LiPur, 1, 100, 44.1 hatānāṃ ca tadā teṣāṃ pradadau pūrvavattanum /
LiPur, 1, 106, 12.1 girijāṃ pūrvavacchaṃbhordṛṣṭvā pārśvasthitāṃ śubhām /
LiPur, 2, 5, 116.1 pūrvavatpuruṣaṃ dṛṣṭvā mālāṃ tasmai dadau hi sā /
LiPur, 2, 19, 13.1 ādityam agrataḥ paśyanpūrvavaccaturānanam /
LiPur, 2, 19, 13.2 bhāskaraṃ purato devaṃ caturvaktraṃ ca pūrvavat //
LiPur, 2, 19, 14.1 bhānuṃ dakṣiṇato devaṃ caturvaktraṃ ca pūrvavat /
LiPur, 2, 19, 14.2 ravimuttarato 'paśyanpūrvavaccaturānanam //
LiPur, 2, 21, 63.2 pradhānaṃ prathamenaiva saṃpuṭīkṛtya pūrvavat //
LiPur, 2, 21, 66.2 ādyena yonibījena kalpayitvā ca pūrvavat //
LiPur, 2, 22, 29.2 pūrvavadvai śivasnānaṃ mantramātreṇa bheditam //
LiPur, 2, 22, 32.2 pūrvavatkaravinyāsaṃ dehavinyāsamācaret //
LiPur, 2, 22, 38.2 aṃbhasā śodhite pātre sthāpayet pūrvavat pṛthak /
LiPur, 2, 22, 75.1 mukhopari samabhyarcya pūrvavadbhāskaraṃ prabhum /
LiPur, 2, 23, 2.1 śivasnānaṃ purā kṛtvā tattvaśuddhiṃ ca pūrvavat /
LiPur, 2, 23, 11.1 varadābhayahastaṃ vā śeṣaṃ pūrvavadeva tu /
LiPur, 2, 24, 4.1 tattvagatamātmānaṃ vyavasthāpya tattvaśuddhiṃ pūrvavat //
LiPur, 2, 24, 12.1 evaṃ kṣāntātītādinivṛttiparyantaṃ pūrvavatkṛtvā praṇavena tattvatrayakam anudhyāya ātmānaṃ dīpaśikhākāraṃ puryaṣṭakasahitaṃ trayātītaṃ śaktikṣobheṇāmṛtadhārāṃ suṣumṇāyāṃ dhyātvā //
LiPur, 2, 24, 14.1 āsanaṃ parikalpyaivaṃ sarvopacārasahitaṃ bahiryogopacāreṇāntaḥkaraṇaṃ kṛtvā nābhau vahnikuṇḍe pūrvavadāsanaṃ parikalpya sadāśivaṃ dhyātvā binduto 'mṛtadhārāṃ śivamaṇḍale nipatitāṃ dhyātvā lalāṭe maheśvaraṃ dīpaśikhākāraṃ dhyātvā ātmaśuddhiritthaṃ prāṇāpānau saṃyamya suṣumṇayā vāyuṃ vyavasthāpya ṣaṣṭhena tālumudrāṃ kṛtvā digbandhaṃ kṛtvā ṣaṣṭhena sthānaśuddhir vastrādipūtāntararghyapātrādiṣu praṇavena tattvatrayaṃ vinyasya tadupari binduṃ dhyātvā vipūrya dravyāṇi ca vidhāya amṛtaplāvanaṃ kṛtvā pādyapātrādiṣu teṣāmarghyavadāsanaṃ parikalpya saṃhitayābhimantryādyenābhyarcya dvitīyenāmṛtīkṛtvā tṛtīyena viśodhya caturthenāvaguṇṭhya pañcamenāvalokya ṣaṣṭhena rakṣāṃvidhāya caturthena kuśapuñjenārghyāṃbhasābhyukṣya ātmānamapi dravyāṇi punar arghyāṃbhasābhyukṣya sapuṣpeṇa sarvadravyāṇi pṛthakpṛthak śodhayet //
LiPur, 2, 25, 79.1 sraksruvasaṃskāramatho nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat sraksruvaṃ ca hastadvaye gṛhītvā saṃsthāpanamādyena tāḍanamapi sruksruvopari darbhānulekhanamūlamadhyamāgreṇa tritvena srukśaktiṃ sruvamapi śaṃbhuṃ dakṣiṇapārśve kuśopari śaktaye namaḥ śaṃbhave namaḥ //
LiPur, 2, 25, 82.1 punarājyasaṃskāraḥ pūrvam evoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 90.2 pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā /
LiPur, 2, 25, 96.1 śivāgnau kalpayeddivyaṃ pūrvavatparamāsanam /
LiPur, 2, 25, 104.1 sarvāvaraṇadevānāṃ pañcapañcaiva pūrvavat /
LiPur, 2, 25, 105.1 prāyaścittam aghoreṇa sveṣṭāntaṃ pūrvavatsmṛtam /
LiPur, 2, 26, 22.1 homaśca pūrvavatsarvo mantrabhedaśca kīrtitaḥ /
LiPur, 2, 27, 45.1 pūrvavatpraṇavenaiva pūrayedgandhavāriṇā /
LiPur, 2, 27, 60.2 pūjayedvyūhamadhye tu pūrvavadvidhipūrvakam //
LiPur, 2, 29, 7.2 pūrvavacchivapūjā ca homaścaiva yathākramam //
LiPur, 2, 30, 9.2 homaśca pūrvavat prokto yathāvanmunisattamāḥ //
LiPur, 2, 32, 1.2 japahomārcanādānābhiṣekādyaṃ ca pūrvavat /
LiPur, 2, 32, 5.2 pūrvavannikhilaṃ kṛtvā maṇḍale vedimadhyataḥ //
LiPur, 2, 33, 8.2 pūrvavajjapahomādyaṃ tulābhāravadācaret //
LiPur, 2, 34, 3.1 aṣṭadikṣvaṣṭakuṇḍeṣu pūrvavaddhomamācaret /
LiPur, 2, 35, 10.1 samidājyavidhānena pūrvavaccheṣamācaret /
LiPur, 2, 36, 5.2 ārādhya vidhinā devīṃ pūrvavaddhomam ācaret //
LiPur, 2, 37, 13.1 pūrvavaddakṣiṇe bhāge viprānṣoḍaśa saṃsthitān /
LiPur, 2, 37, 13.2 mūrtiṃ vighneśamantraiśca dāpayetpūrvavatpunaḥ //
LiPur, 2, 42, 1.3 dvijāya vā śivāyātha dātavyaḥ pūjya pūrvavat //
LiPur, 2, 42, 5.1 śivamuddiśya dātavyaṃ śivaṃ sampūjya pūrvavat /
LiPur, 2, 45, 64.1 evaṃ śivāya hotavyaṃ viriñcyādyaṃ ca pūrvavat /
LiPur, 2, 45, 65.2 sampūjya pūrvavanmantrair hotavyaṃ ca krameṇa vai //
LiPur, 2, 45, 82.1 piṇḍaṃ ca pūrvavaddadyātpṛthagaṣṭaprakārataḥ /
LiPur, 2, 47, 42.1 jayādisviṣṭaparyantaṃ sarvaṃ pūrvavadācaret /
LiPur, 2, 47, 44.1 vinyasetsarvamantrāṇi pūrvavatsusamāhitaḥ /
LiPur, 2, 47, 47.2 homaśca pūrvavatprokto nityamabhyarcya śaṅkaram //
LiPur, 2, 47, 48.1 devānāṃ bhāskarādīnāṃ homaṃ pūrvavadeva tu /
LiPur, 2, 48, 40.2 jalādhivāsanaṃ caiva pūrvavatparikīrtitam //
LiPur, 2, 50, 29.2 paristīrya vilomena pūrvavacchūlasaṃbhṛtaḥ //
LiPur, 2, 50, 41.1 tathā kṛṣṇamṛgāṇāṃ ca biḍālasya ca pūrvavat /
LiPur, 2, 52, 15.1 jayādiprabhṛtīnsarvān sviṣṭāntaṃ pūrvavatsmṛtam /
Matsyapurāṇa
MPur, 5, 9.2 nārado'nugatānprāha punastānpūrvavatsa tān //
MPur, 17, 28.1 tatrāpi pūrvavatkuryādagnikāryaṃ vimatsaraḥ /
MPur, 18, 11.2 śeṣaṃ pūrvavadatrāpi kāryaṃ vedavidā pituḥ //
MPur, 61, 36.1 vasiṣṭho'pyabhavattasmiñjalakumbhe ca pūrvavat /
MPur, 64, 15.1 tatastu caturo māsānpūrvavatkarakopari /
MPur, 77, 12.1 suvarṇāśvaḥ pradātavyaḥ pūrvavanmantravādanam /
MPur, 84, 4.1 vidhānaṃ pūrvavatkuryādbrahmādīnāṃ ca sarvadā /
MPur, 87, 3.1 pūrvavaccāparānsarvān viṣkambhānabhito girīn /
MPur, 90, 6.2 pūrvavadguruṛtvigbhya imānmantrānudīrayet //
MPur, 91, 4.1 pūrvavadrājatānkurvanmandarādīnvidhānataḥ /
MPur, 91, 6.1 śeṣaṃ tu pūrvavatkuryāddhomajāgaraṇādikam /
MPur, 93, 97.3 tasminnāvāhayeddevānpūrvavatpuṣpataṇḍulaiḥ //
MPur, 93, 100.1 pūrvavatkumbhamāmantrya tadvaddhomaṃ samācaret /
MPur, 93, 103.1 snānaṃ ca yajamānasya pūrvavatsvastivācanam /
MPur, 93, 103.2 dātavyā yajamānena pūrvavaddakṣiṇāḥ pṛthak //
MPur, 93, 120.1 pūrvavadgrahadevānāmāvāhanavisarjane /
MPur, 93, 130.3 pūrvavatpūjayedbhaktyā vastrābharaṇabhūṣaṇaiḥ //
MPur, 93, 135.1 pañcabhiḥ saptabhirvāpi homaḥ kāryo'tra pūrvavat /
MPur, 95, 18.1 caturdaśīṣu sarvāsu kuryātpūrvavadarcanam /
MPur, 144, 90.1 kaliśiṣṭeṣu teṣvevaṃ jāyante pūrvavatprajāḥ /
MPur, 145, 58.1 vidhistotraṃ tathā hautraṃ pūrvavatsampravartate /
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 31.0 śeṣas tv avayavārthaḥ pūrvavat //
Saṃvitsiddhi
SaṃSi, 1, 12.1 prasaktaṃ pūrvavat sarvaṃ bahuvrīhau samasyati /
Suśrutasaṃhitā
Su, Sū., 13, 22.5 atha suvāntāṃ pūrvavat saṃnidadhyāt //
Su, Sū., 27, 14.1 asthivivarapraviṣṭamasthividaṣṭaṃ vāvagṛhya pādābhyāṃ yantreṇāpaharet aśakyamevaṃ vā balavadbhiḥ suparigṛhītasya yantreṇa grāhayitvā śalyavāraṅgaṃ pravibhujya dhanurguṇair baddhvaikataś cāsya pañcāṅgyām upasaṃyatasyāśvasya vaktrakavike badhnīyāt athainaṃ kaśayā tāḍayedyathonnamayan śiro vegena śalyamuddharati dṛḍhāṃ vā vṛkṣaśākhāmavanamya tasyāṃ pūrvavadbaddhvoddharet //
Su, Sū., 43, 4.1 jīmūtakakusumacūrṇaṃ pūrvavadeva kṣīreṇa nirvṛtteṣu kṣīrayavāgūṃ romaśeṣu saṃtānikām aromaśeṣu dadhyuttaraṃ haritapāṇḍuṣu dadhi tatkaṣāyasaṃsṛṣṭāṃ vā surāṃ kaphārocakakāsaśvāsapāṇḍurogayakṣmasu paryāgateṣu madanaphalamajjavadupayogaḥ //
Su, Sū., 43, 7.1 ikṣvākukusumacūrṇaṃ vā pūrvavat evaṃ kṣīreṇa kāsaśvāsacchardikapharogeṣūpayogaḥ //
Su, Sū., 44, 40.1 pūrvavatsaṃnidadhyāttu jñeyaṃ sauvīrakaṃ hi tat /
Su, Sū., 44, 42.2 vimṛdya satuṣān samyak tatastān pūrvavanmitān //
Su, Sū., 44, 43.1 pūrvoktauṣadhabhāgasya cūrṇaṃ dattvā tu pūrvavat /
Su, Sū., 44, 43.2 tenaiva saha yūṣeṇa kalase pūrvavatkṣipet //
Su, Sū., 44, 81.2 amlādibhiḥ pūrvavattu prayojyaṃ kolasaṃmitam //
Su, Sū., 45, 146.2 apākādanavasthānānna virudhyeta pūrvavat //
Su, Sū., 46, 79.1 varcomūtraṃ saṃhataṃ kuryurete vīrye coṣṇāḥ pūrvavat svādupākāḥ /
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 4, 7.1 śleṣmā tu prakupitaḥ samīraṇenādhaḥ preritaḥ pūrvavadavasthitaḥ śuklāvabhāsāṃ sthirāṃ kaṇḍūmatīṃ piḍakāṃ janayati sāsya kaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaśca kaṭhinaḥ saṃrambhī kaṇḍūprāyaḥ picchilamajasramāsrāvaṃ sravati upekṣitaś ca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaraṃ parisrāviṇamityācakṣate //
Su, Nid., 4, 8.1 vāyuḥ prakupitaḥ prakupitau pittaśleṣmāṇau parigṛhyādho gatvā pūrvavadavasthitaḥ pādāṅguṣṭhāgrapramāṇāṃ sarvaliṅgāṃ piḍakāṃ janayati sāsya todadāhakaṇḍvādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākamupaiti vraṇaś ca nānāvidhavarṇamāsrāvaṃ sravati pūrṇanadīśambūkāvartavaccātra samuttiṣṭhanti vedanāviśeṣāḥ taṃ bhagandaraṃ śambūkāvartamityācakṣate //
Su, Nid., 7, 22.2 snehopalipteṣvathavāpi teṣu dakodaraṃ pūrvavadabhyupaiti //
Su, Śār., 8, 8.3 athopariṣṭāddhastau gūḍhāṅguṣṭhakṛtamuṣṭī samyagāsane sthāpayitvā sukhopaviṣṭasya pūrvavadyantraṃ baddhvā hastasirāṃ vidhyet /
Su, Cik., 1, 94.1 ye ca kecit phalasnehā vidhānaṃ teṣu pūrvavat /
Su, Cik., 3, 27.2 sphuṭitaṃ piccitaṃ cāpi badhnīyāt pūrvavadbhiṣak //
Su, Cik., 4, 32.1 gaṇḍīrapalāśakuṭajabilvārkasnuhyapāmārgapāṭalāpāribhadrakanādeyīkṛṣṇagandhānīpanimbanirdahanyaṭarūṣakanaktamālakapūtikabṛhatīkaṇṭakārikābhallātakeṅgudīvaijayantīkadalībāṣpadvayekṣurakendravāruṇīśvetamokṣakāśokā ity evaṃ vargaṃ samūlapatraśākham ārdram āhṛtya lavaṇena saha saṃsṛjya pūrvavaddagdhvā kṣārakalpena parisrāvya vipacet prativāpaś cātra hiṅgvādibhiḥ pippalyādibhir vā /
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 18.1 dvivraṇīyoktena vidhānena bhallātakaniścyutitaṃ snehamādāya prātaḥ prātaḥ śuktimātram upayuñjīta jīrṇe pūrvavadāhāraḥ phalaprakarṣaś ca /
Su, Cik., 9, 45.2 evaṃ peyaścitrakaḥ ślakṣṇapiṣṭaḥ pippalyo vā pūrvavanmūtrayuktāḥ //
Su, Cik., 13, 30.1 nihitaṃ pūrvavat pakṣāt pibenmāsamatandritaḥ /
Su, Cik., 14, 17.2 parisrāviṇyapyevam eva śalyamuddhṛtyāntrasrāvān saṃśodhya tacchidram āntraṃ samādhāya kālapipīlikābhir daṃśayet daṣṭe ca tāsāṃ kāyānapaharenna śirāṃsi tataḥ pūrvavat sīvyet saṃdhānaṃ ca yathoktaṃ kārayet yaṣṭīmadhukamiśrayā ca kṛṣṇamṛdāvalipya bandhenopacaret tato nivātamāgāraṃ praveśyācārikam upadiśet vāsayeccainaṃ tailadroṇyāṃ sarpirdroṇyāṃ vā payovṛttim iti //
Su, Cik., 15, 17.1 athāpatantīmaparāṃ pātayet pūrvavadbhiṣak /
Su, Cik., 15, 23.1 tathā tejovatīṃ cāpi pāyayet pūrvavadbhiṣak /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 28, 3.3 eṣaivopayogaś citrakamūlānāṃ rajanyāśca citrakamūle viśeṣo dvipalikaṃ piṇḍaṃ paraṃ pramāṇaṃ śeṣaṃ pūrvavat //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 29, 12.2 tasya jīrṇe some chardirutpadyate tataḥ śoṇitāktaṃ kṛmivyāmiśraṃ charditavate sāyaṃ śṛtaśītaṃ kṣīraṃ vitaret tatastṛtīye 'hani kṛmivyāmiśramatisāryate sa tenāniṣṭapratigrahabhuktaprabhṛtibhir viśeṣair vinirmuktaḥ śuddhatanur bhavati tataḥ sāyaṃ snātāya pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 29, 12.5 tataḥ sāyaṃ pūrvavadeva kṣīraṃ vitaret /
Su, Cik., 32, 9.2 pūrvavat svedayeddagdhvā bhasmāpohyāpi vā śilām //
Su, Cik., 32, 10.1 pūrvavat kuṭīṃ vā caturdvārāṃ kṛtvā tasyām upaviṣṭasyāntaścaturdvāre 'ṅgārānupasaṃdhāya taṃ svedayet //
Su, Cik., 36, 6.2 gude bhavet kṣataṃ ruk ca sādhanaṃ tasya pūrvavat //
Su, Cik., 36, 9.1 hrasve tvaṇusrotasi ca kleśo bastiśca pūrvavat /
Su, Ka., 2, 41.1 dvitīye pūrvavadvāntaṃ pāyayettu virecanam /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.3 maṇḍalināṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pītatām upaiti tatra paridāhaḥ pītāvabhāsatā cāṅgānāṃ bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ pītatā paridāho daṃśe śvayathuśca bhavati tṛtīye medo dūṣayati tena pūrvavaccakṣurgrahaṇaṃ tṛṣṇā daṃśakledaḥ svedaśca caturthe koṣṭhamanupraviśya jvaramāpādayati pañcame paridāhaṃ sarvagātreṣu karoti ṣaṣṭhasaptamayoḥ pūrvavat /
Su, Ka., 4, 39.4 rājimatāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ pāṇḍutām upaiti tena romaharṣaḥ śuklāvabhāsaśca puruṣo bhavati dvitīye māṃsaṃ dūṣayati tena pāṇḍutātyarthaṃ jāḍyaṃ śiraḥśophaśca bhavati tṛtīye medo dūṣayati tena cakṣurgrahaṇaṃ daṃśakledaḥ svedo ghrāṇākṣisrāvaśca bhavati caturthe koṣṭhamanupraviśya manyāstambhaṃ śirogauravaṃ cāpādayati pañcame vāksaṅgaṃ śītajvaraṃ ca karoti ṣaṣṭhasaptamayoḥ pūrvavaditi //
Su, Ka., 5, 74.2 śṛṅge gavāṃ pūrvavad āpidhānas tataḥ prayojyo 'ñjananasyapānaiḥ //
Su, Ka., 8, 64.2 rakto babhruḥ pūrvavaccaikaparvā yaścāparvā parvaṇī dve ca yasya //
Su, Utt., 17, 25.2 prayojitaṃ pūrvavadāśvasaṃśayaṃ jayet kṣapāndhyaṃ sakṛd añjanānnṝṇām //
Su, Utt., 17, 69.2 vāyor bhayāt tryahādūrdhvaṃ svedayedakṣi pūrvavat //
Su, Utt., 17, 99.1 maricāni ca tadvartīḥ kārayeccāpi pūrvavat /
Su, Utt., 18, 97.1 kṛtvā sūkṣmaṃ tataścūrṇaṃ nyasedabhyarcya pūrvavat /
Su, Utt., 18, 99.2 tāvacca yaṣṭīmadhukaṃ pūrvavaccaitadañjanam //
Su, Utt., 40, 85.1 nyagrodhāditvacāṃ kalkaiḥ pūrvavaccāvakūlayet /
Su, Utt., 40, 87.2 pūrvavat kūlitāt tasmād rasamādāya śītalam //
Su, Utt., 54, 25.1 kevūkasvarasaṃ vāpi pūrvavattīkṣṇabhojanaḥ /
Su, Utt., 55, 49.2 kuṣṭhaṃ kiṇvāgnikau caiva pibettulyāni pūrvavat //
Su, Utt., 59, 20.1 paktvā tat pūrvavadyojyaṃ tatrānilarujāpaham /
Su, Utt., 60, 42.2 bastamūtreṇa tatsiddhaṃ tailaṃ syāt pūrvavaddhitam //
Su, Utt., 60, 45.1 haridre ca kṛtā vartyaḥ pūrvavannayanāñjanam /
Su, Utt., 60, 45.3 bastamūtreṇa sampiṣṭaṃ matsyapittena pūrvavat //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.4 pūrvam asyāstīti pūrvavad yathā /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 3.6 dṛṣṭasvalakṣaṇasāmānyaviṣayaṃ yat tat pūrvavat /
STKau zu SāṃKār, 5.2, 3.8 tad asya viṣayatvenāstyanumānasyeti pūrvavat /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.2 pūrvavad agnyālayaprokṣaṇollekhanādikarma kuryāt /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 2, 5.0 kāryaṃ pūrvavat //
VaiSūVṛ zu VaiśSū, 2, 1, 3, 3.0 kāryaṃ pūrvavat //
VaiSūVṛ zu VaiśSū, 2, 1, 4, 3.0 kāryaṃ pūrvavat //
VaiSūVṛ zu VaiśSū, 9, 6, 1.0 pradhvaṃsāsati asat iti jñānaṃ bhūtasya vastunaḥ pūrvavadidānīṃ darśanābhāvāt tasya ca bhūtasya vastunaḥ smaraṇād virodhinaśca kapālādergrahaṇād vināśaṃ parikalpyotpadyate anyathā tat kathamiva na dṛśyeta tathātvasyāviśeṣāt //
Viṣṇupurāṇa
ViPur, 1, 3, 17.2 ekakāle hi sṛjyante saṃhriyante ca pūrvavat //
ViPur, 1, 4, 49.2 bhūrādyāṃś caturo lokān pūrvavat samakalpayat //
ViPur, 4, 13, 159.1 tvaddhṛtaṃ cāsya rāṣṭrasyopakārakaṃ tad bhavān aśeṣarāṣṭranimittam etat pūrvavad dhārayatvanyan na vaktavyam ity ukto dānapatis tathety āha jagrāha ca tan mahāratnam //
ViPur, 5, 24, 21.1 gopaiśca pūrvavad rāmaḥ parihāsamanoramāḥ /
Viṣṇusmṛti
ViSmṛ, 74, 1.1 aṣṭakāsu daivapūrvaṃ śākamāṃsāpūpaiḥ śrāddhaṃ kṛtvānvaṣṭakāsv aṣṭakāvad vahnau hutvā daivapūrvam eva mātre pitāmahyai prapitāmahyai ca pūrvavad brāhmaṇān bhojayitvā dakṣiṇābhiścābhyarcyānuvrajya visarjayet //
Yājñavalkyasmṛti
YāSmṛ, 1, 96.2 vyatyaye karmaṇāṃ sāmyaṃ pūrvavaccādharottaram //
YāSmṛ, 1, 234.2 yavārthās tu tilaiḥ kāryāḥ kuryād arghyādi pūrvavat //
YāSmṛ, 1, 254.1 ye samānā iti dvābhyāṃ śeṣaṃ pūrvavad ācaret /
Bhāgavatapurāṇa
BhāgPur, 2, 9, 38.2 sarvabhūtamayo viśvaṃ sasarjedaṃ sa pūrvavat //
BhāgPur, 3, 9, 22.2 tenaiva me dṛśam anuspṛśatād yathāhaṃ srakṣyāmi pūrvavad idaṃ praṇatapriyo 'sau //
BhāgPur, 4, 6, 51.2 bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāś ca pūrvavat //
BhāgPur, 10, 4, 1.2 bahirantaḥpuradvāraḥ sarvāḥ pūrvavadāvṛtāḥ /
BhāgPur, 11, 18, 8.1 agnihotraṃ ca darśaś ca paurṇamāsaś ca pūrvavat /
Bhāratamañjarī
BhāMañj, 13, 1054.2 satīsaṃrakṣito lebhe na ca vai pūrvavatsthitim //
Garuḍapurāṇa
GarPur, 1, 43, 14.2 uttamaṃ madhyamaṃ caiva kanyasaṃ pūrvavatkramāt //
GarPur, 1, 43, 24.2 paścime dakṣiṇe caiva uttare pūrvavatkramāt //
GarPur, 1, 47, 14.1 nirgamastu samākhyātaḥ śeṣaṃ pūrvavadeva tu /
GarPur, 1, 96, 7.1 vyatyaye karmaṇāṃ sāmyaṃ pūrvavac cottarāvaram /
GarPur, 1, 99, 15.1 yavārthastu tilaiḥ kāryaḥ kuryādarghyādi pūrvavat /
GarPur, 1, 99, 34.2 yesamānā iti dvābhyāṃ śeṣaṃ pūrvavadācaret //
GarPur, 1, 151, 11.1 pakvāśayācca nābhervā pūrvavatsā pravartate //
GarPur, 1, 162, 14.2 srotasāṃ saṃkṣayaṃ kuryādanurudhya ca pūrvavat //
Kathāsaritsāgara
KSS, 1, 7, 84.2 prātaḥ pañcaśikhaḥ so 'bhūtpūrvavadbrāhmaṇākṛtiḥ //
KSS, 2, 2, 113.2 prātaśca pūrvavattatra śrīdatto dadṛśe janaiḥ //
KSS, 3, 3, 117.2 pratyāgatyāgrato gehe pūrvavattasthaturniśi //
KSS, 3, 4, 332.2 palāyya pūrvavadgacchettasmātsādhu nihanmyamum //
KSS, 3, 6, 145.1 tato 'dhirūḍhagovāṭā pūrvavan mantrasiddhitaḥ /
KSS, 3, 6, 163.2 netuṃ prakṣipya govāṭe tatra tasthau sa pūrvavat //
Kālikāpurāṇa
KālPur, 53, 4.1 pūrvavanmaṇḍalaṃ kṛtvā arghapātre tato jalaiḥ /
KālPur, 54, 10.1 dhyāyecca pūrvavad devīmāsādyāsanam uttamam /
KālPur, 55, 22.2 japaṃ samārabhetpaścātpūrvavaddhyānam āsthitaḥ //
KālPur, 55, 72.1 pūrvavanmaṇḍalaṃ kṛtvā gurupitrośca sannidhau /
Mṛgendratantra
MṛgT, Vidyāpāda, 10, 27.2 guṇaḥ sāṃsiddhiko bhāti dehābhāve'pi pūrvavat //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 14.2, 1.0 vakṣyamāṇakālaparimāṇasya svāpasyānte bhūyaḥ pūrvavad aharmukhe parameśvaraśceṣṭate //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 10.2, 2.0 vātaguṇaḥ ityādikaṃ caturañjalipramāṇaṃ pūrvavac dvijasamīpavartino niyamārtham //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 32.2, 151.0 svagatatvaparagatatvādi ca pūrvavad vikalpyam //
Rasamañjarī
RMañj, 5, 46.1 yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat /
RMañj, 7, 15.2 ruddhvātha pūrvavatpācyamenaṃ pakṣātsamuddharet //
Rasaprakāśasudhākara
RPSudh, 1, 46.1 dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam /
RPSudh, 2, 16.1 paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat /
RPSudh, 7, 5.2 māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate //
RPSudh, 11, 17.1 pūrvavatpuṭanaṃ kāryaṃ śatasaṅkhyāmitaṃ tathā /
RPSudh, 11, 103.1 pūrvavatpācayed vahnau svāṃgaśītaṃ samuddharet /
Rasaratnasamuccaya
RRS, 2, 33.1 golānvidhāya saṃśoṣya gharme bhūyo 'pi pūrvavat /
RRS, 2, 47.1 goghṛtena ca taccūrṇaṃ bharjayet pūrvavat tridhā /
RRS, 5, 112.1 dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu /
RRS, 5, 123.2 punaśca pūrvavad dhmātvā mārayedakhilāyasam //
RRS, 5, 182.2 amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /
RRS, 9, 39.1 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet /
RRS, 12, 85.1 labdhabodhaṃ tamākṛṣya pūrvavat samupācaret /
RRS, 14, 9.1 tatastu golakaṃ baddhvā pacetpūrvavadāhṛtaḥ /
RRS, 14, 13.1 kādivarjyaṃ caretpathyaṃ hṛdyaṃ balyaṃ ca pūrvavat /
RRS, 14, 29.0 pañcāmṛtaraso nāma hyanupānaṃ ca pūrvavat //
RRS, 14, 48.1 tutthaṃ nāgarasaṃ cārdhaṃ niṣkāṃśaṃ pūrvavatpuṭet /
RRS, 14, 53.1 aśnīyātpūrvavatpathyaṃ vāsarāṇyekaviṃśatiḥ /
RRS, 14, 88.1 pūrvavadbadarāṅgārair mṛdubhir drāvayecchanaiḥ /
RRS, 16, 38.3 āmavātārtasāraghnaṃ lihetpathyaṃ ca pūrvavat //
RRS, 16, 59.1 tattulyaṃ jārayettālaṃ punaḥ saṃcūrṇya pūrvavat /
RRS, 16, 81.2 vicūrṇya pūrvavatkalkaṃ tadardhena vinikṣipet //
Rasaratnākara
RRĀ, R.kh., 3, 10.1 mardyaṃ taṃ pūrvavat pacyānmūṣāyāṃ jambīradravaiḥ /
RRĀ, R.kh., 6, 13.2 goghṛtaistriphalāṃ kvāthaiḥ paktvā ca pūrvavat pacet //
RRĀ, R.kh., 7, 35.1 śaṅkhaṃ nīlāñjanaṃ caiva pūrvavacchodhayeddinam /
RRĀ, R.kh., 7, 50.2 kṛtvā ca guḍakaṃ śuṣkaṃ satvaṃ grāhyaṃ ca pūrvavat //
RRĀ, R.kh., 7, 51.2 pūrvavadgrāhayet sattvaṃ chidramūṣāṃ nirudhya ca //
RRĀ, R.kh., 8, 9.0 saindhavaṃ bhūmibhasmāpi svarṇaṃ śudhyati pūrvavat //
RRĀ, R.kh., 8, 17.1 aṣṭābhiśca puṭairhemno mriyate pūrvavatkriyām /
RRĀ, R.kh., 9, 38.2 piṣṭvā tatpūrvavat sthālyāṃ pācyaṃ peṣyaṃ puṭe tridhā //
RRĀ, R.kh., 10, 57.1 vaṭikā pūrvavatkāryā vaṭikā yogavāhikā /
RRĀ, R.kh., 10, 69.4 vāgbhaṭṭastu aṣṭaguṇajaladānenāṣṭāvaśeṣe pūrvavadubhayathaiva vyavahāraḥ /
RRĀ, Ras.kh., 1, 26.1 krameṇa jārayet svarṇaṃ samāṃśaṃ pūrvavat tataḥ /
RRĀ, Ras.kh., 2, 96.1 svedayetpūrvavadyantre jīrṇe svarṇaṃ ca dāpayet /
RRĀ, Ras.kh., 3, 27.2 samukhasya rasendrasya pūrvavatkāñcanaṃ samam //
RRĀ, Ras.kh., 3, 69.2 tulyapāradasaṃyuktaṃ pūrvavatsampuṭe pacet //
RRĀ, Ras.kh., 3, 89.2 tasya mūtrapurīṣābhyāṃ pūrvavatkāñcanaṃ bhavet //
RRĀ, Ras.kh., 3, 92.1 sattvatulyaṃ kṣipettatra pūrvavad drutapāradam /
RRĀ, Ras.kh., 3, 93.1 milito jāyate baddhaḥ pūrvavat kācaṭaṅkaṇaiḥ /
RRĀ, Ras.kh., 3, 112.2 pūrvavatkramayogena puṭed vārāṃścaturdaśa //
RRĀ, Ras.kh., 3, 157.1 ruddhvātha pūrvavatpacyātpunardeyaśca pāradaḥ /
RRĀ, Ras.kh., 3, 159.2 drutasūtasya bhāgaikaṃ khoṭaṃ kuryāc ca pūrvavat //
RRĀ, Ras.kh., 3, 160.2 pūrvaval loharatnāntaṃ jīrṇe baddhā sthitā mukhe //
RRĀ, Ras.kh., 3, 161.2 pūrvaval labhate vīraḥ phalamatyantadurlabham //
RRĀ, Ras.kh., 3, 173.2 pūrvavadbhūdhare pacyād drutasūtaṃ punaḥ samam //
RRĀ, Ras.kh., 3, 178.2 tatkhoṭaṃ cūrṇitaṃ kṛtvā cābhiṣiktaṃ tu pūrvavat //
RRĀ, Ras.kh., 4, 49.2 pūrvavaddhānyamadhye tu kṣiptvā māsātsamuddharet //
RRĀ, Ras.kh., 4, 69.1 pūrvavajjāyate siddhirvatsarānnātra saṃśayaḥ /
RRĀ, Ras.kh., 4, 72.1 pibet syāt pūrvavat siddhirvatsarānnātra saṃśayaḥ /
RRĀ, Ras.kh., 4, 76.3 tatkarṣaikaṃ ghṛtairlehyaṃ varṣātsyātpūrvavatphalam //
RRĀ, Ras.kh., 4, 90.1 taccūrṇārdhapalaṃ cājyair lihetsyātpūrvavatphalam /
RRĀ, Ras.kh., 4, 96.2 tailārdhaniṣke tannasye kṛte syātpūrvavatphalam //
RRĀ, Ras.kh., 5, 6.1 śivāmbunā tryahaṃ mardyamudvartātpūrvavatphalam /
RRĀ, Ras.kh., 5, 7.2 tenaiva mardayedgātraṃ jāyate pūrvavatphalam //
RRĀ, Ras.kh., 5, 9.1 anenodvartayedgātraṃ jāyate pūrvavatphalam /
RRĀ, Ras.kh., 5, 18.2 dinārdhaṃ tena kalkena pūrvavatkeśarañjanam //
RRĀ, Ras.kh., 5, 47.1 pūrvavatkramayogena saptāhāttatphalaṃ bhavet /
RRĀ, Ras.kh., 5, 48.2 evaṃ kuryāttrisaptāhaṃ jāyate pūrvavatphalam //
RRĀ, Ras.kh., 7, 29.1 navanītena vā lepyaṃ caṭakāṇḍaṃ ca pūrvavat /
RRĀ, Ras.kh., 7, 31.1 piṣṭvā tatkaṭutailena lepaḥ syātpūrvavatphalam /
RRĀ, Ras.kh., 7, 49.1 trisaptāhaṃ taptakhalve karpūrādyaiśca pūrvavat /
RRĀ, Ras.kh., 7, 52.1 karpūrādyaiḥ punarmardyaṃ taptakhalve tu pūrvavat /
RRĀ, Ras.kh., 7, 52.2 pūrvavajjāyate siddhistadvadyoge na saṃśayaḥ //
RRĀ, Ras.kh., 7, 55.2 pūrvavatkramayogena vīryastambhakarī bhavet //
RRĀ, Ras.kh., 7, 60.1 pācayettilatailena mardayettena pūrvavat /
RRĀ, Ras.kh., 8, 52.1 srotoñjanaṃ kajjalaṃ ca kṣiptvā tatraiva pūrvavat /
RRĀ, Ras.kh., 8, 76.2 kṛṣṇābhraṃ śuddhasūtaṃ ca pūrvavattatphale kṣipet //
RRĀ, Ras.kh., 8, 120.2 pūrvavatkramayogena siddhiḥ syānnātra saṃśayaḥ //
RRĀ, Ras.kh., 8, 145.2 tatraiva bhramarāḥ syuśca pūrvavatphaladāyakāḥ //
RRĀ, Ras.kh., 8, 146.2 sadāphalaṃ tu vikhyātaṃ pūrvavatsādhayet sudhīḥ //
RRĀ, V.kh., 2, 20.3 hayamūtrair niṣiñcyācca puṭetsiñcyācca pūrvavat //
RRĀ, V.kh., 2, 40.2 pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //
RRĀ, V.kh., 2, 41.1 punarmardyaṃ punaḥ pācyaṃ daśavāraṃ ca pūrvavat /
RRĀ, V.kh., 3, 30.2 tadvajraṃ pūrvavadgole kṣiptvā ruddhvā dhamettathā //
RRĀ, V.kh., 3, 43.2 dhāmitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet //
RRĀ, V.kh., 3, 51.1 mātṛvāhakajīve vā kṣiptvā paktvā ca pūrvavat /
RRĀ, V.kh., 3, 59.2 māsamātrātsamuddhṛtya jānumadhye tu pūrvavat //
RRĀ, V.kh., 3, 63.2 sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //
RRĀ, V.kh., 3, 103.2 pūrvavatkramayogena mriyate pañcabhiḥ puṭaiḥ //
RRĀ, V.kh., 3, 110.2 amlena yāmamātraṃ ca ruddhvā pacecca pūrvavat /
RRĀ, V.kh., 4, 37.1 jīrṇe gandhe punardeyaṃ yantre jāryaṃ ca pūrvavat /
RRĀ, V.kh., 4, 40.1 samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /
RRĀ, V.kh., 4, 48.2 pūrvavatkramayogena divyaṃ bhavati kāñcanam //
RRĀ, V.kh., 4, 65.2 tatkhoṭaṃ siddhacūrṇaṃ ca mardyaṃ pācyaṃ ca pūrvavat //
RRĀ, V.kh., 4, 70.1 pūrvavallepayogena pratyekena tu kārayet /
RRĀ, V.kh., 4, 72.2 kartavyaṃ pūrvavatprājñaistāmādāya vimardayet //
RRĀ, V.kh., 4, 79.2 pūrvavat kārayetpaścānmadhunā saha miśrayet //
RRĀ, V.kh., 4, 85.2 siddhacūrṇena saṃyuktaṃ puṭāntaṃ pūrvavat kṛtam //
RRĀ, V.kh., 4, 95.2 patraṃ kṛtvā punarlepyaṃ ruddhvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 4, 118.1 āvartate tu taccūrṇaṃ siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 120.1 pūrvavat kramayogena tāramāyāti kāñcanam /
RRĀ, V.kh., 4, 121.1 samāvartya vicūrṇyātha siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 122.1 ruddhvā dhmātaṃ ca taccūrṇya siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 123.1 ruddhvā dhmātaṃ punaścūrṇya siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 128.1 siddhacūrṇena saṃyuktaṃ pūrvavat tārarañjanam /
RRĀ, V.kh., 4, 129.1 kevalaṃ mṛtanāgaṃ vā siddhacūrṇena pūrvavat /
RRĀ, V.kh., 4, 130.2 pūrvavat kramayogena tāramāyāti kāñcanam //
RRĀ, V.kh., 4, 133.2 tat khoṭaṃ siddhacūrṇaṃ tu mardyaṃ pācyaṃ ca pūrvavat //
RRĀ, V.kh., 4, 138.1 pūrvavallepayogena pratyekena tu kārayet /
RRĀ, V.kh., 4, 140.2 kartavyaṃ pūrvavatprājñaistamādāya vimardayet //
RRĀ, V.kh., 4, 144.2 pūrvavat kārayetpaścānmadhunā saha miśrayet //
RRĀ, V.kh., 4, 150.2 siddhacūrṇena saṃyuktaṃ puṭānte pūrvavatkṛtam //
RRĀ, V.kh., 5, 11.2 mardanaṃ puṭapākaṃ ca pūrvavat kārayet kramāt //
RRĀ, V.kh., 5, 14.1 vaikrāntaṃ nāgacūrṇaṃ ca puṭāntaṃ pūrvavatkṛtam /
RRĀ, V.kh., 5, 14.2 śatāṃśe naiva vedhaṃtu sitahemena pūrvavat //
RRĀ, V.kh., 5, 18.1 aśītyaṃśena kurute svarṇaṃ raupyaṃ ca pūrvavat /
RRĀ, V.kh., 5, 20.1 vedhayetpūrvavat siddhaṃ divyaṃ bhavati kāñcanam /
RRĀ, V.kh., 5, 22.1 drute same svarṇatāre pūrvavat secayet kramāt /
RRĀ, V.kh., 5, 26.2 pūrvavat pūrvakalkena ruddhvā deyaṃ puṭaṃ punaḥ //
RRĀ, V.kh., 5, 39.1 pūrvavat puṭapākena pacetsvarṇāvaśeṣitam /
RRĀ, V.kh., 6, 4.1 yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet /
RRĀ, V.kh., 6, 15.2 lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 6, 15.2 lepayetpūrvavacchoṣyaṃ ruddhvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 6, 27.2 pūrvavanmarditaṃ dhāmyamevaṃ kuryāttrisaptadhā //
RRĀ, V.kh., 6, 35.1 svāṅgaśītaṃ samuddhṛtya mūṣāyāṃ pūrvavatkṣipet /
RRĀ, V.kh., 6, 35.2 lepaṃ gandhaṃ ca bhūnāgaṃ pūrvavacca puṭe pacet //
RRĀ, V.kh., 6, 68.1 dinamaṅkolatailena pūrvavacca krameṇa tu /
RRĀ, V.kh., 6, 99.2 anena pūrvavatkhoṭaṃ drāvitaṃ yojayecchanaiḥ //
RRĀ, V.kh., 6, 109.2 pūrvavatkramayogena vedhayedrasagarbhakaḥ //
RRĀ, V.kh., 6, 110.1 tenaiva śatamāṃśena ṣaḍvarṇaṃ pūrvavadbhavet /
RRĀ, V.kh., 7, 21.1 ūrdhvādho lavaṇaṃ dattvā ruddhvā lepyā ca pūrvavat /
RRĀ, V.kh., 7, 23.2 pūrvavatkramayogena khoṭo bhavati tadrasaḥ //
RRĀ, V.kh., 7, 24.2 pūrvavatkārayetpiṣṭīṃ tadvatkhoṭaṃ ca śodhayet //
RRĀ, V.kh., 7, 35.1 pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍe vinikṣipet /
RRĀ, V.kh., 7, 35.2 pūrvavadbhāvitaṃ khoṭaṃ tasminpiṇḍaṃ vinikṣipet //
RRĀ, V.kh., 7, 37.2 pūrvavadbhāvitaṃ khoṭaṃ khoṭapādaṃ punaḥ punaḥ //
RRĀ, V.kh., 7, 42.1 eteṣāṃ piṇḍamadhye tu pūrvavadbhāvayedrasam /
RRĀ, V.kh., 7, 77.2 pūrvavat pātanāyantre pācayeddivasatrayam //
RRĀ, V.kh., 7, 95.1 pūrvavad bhūdhare pacyādevaṃ deyaṃ tu saptadhā /
RRĀ, V.kh., 8, 47.2 pūrvatulyaṃ drutaṃ sūtaṃ dattvā mardyaṃ ca pūrvavat //
RRĀ, V.kh., 8, 48.1 pūrvavad bhūdhare pacyādityevaṃ saptadhā kramāt /
RRĀ, V.kh., 8, 63.1 drutasūtena saṃyuktaṃ drāvayet pūrvavat kramāt /
RRĀ, V.kh., 8, 95.2 loṇāranālamadhye tu śatadhā pūrvavadbhavet //
RRĀ, V.kh., 8, 105.1 tāmrāyaskāṃtanāgaṃ ca cūrṇitaṃ pūrvavaddhamet /
RRĀ, V.kh., 8, 120.2 pūrvavadvālukāyantre paktvā sattvaṃ samāharet //
RRĀ, V.kh., 8, 121.2 pūrvavad vālukāyantre kūpikāmaṣṭayāmakam //
RRĀ, V.kh., 8, 126.2 pūrvavatpācayedyaṃtre drave śuṣke niveśayet //
RRĀ, V.kh., 8, 128.0 tārārdhaṃ ca drutaṃ drāvyaṃ śuddhaṃ bhavati pūrvavat //
RRĀ, V.kh., 9, 16.2 samyak ṣoḍaśabhāgena mūṣāyāṃ pūrvavatkṣipet //
RRĀ, V.kh., 9, 31.1 pūrvavad gaṃdhakāmlena mardyaṃ ruddhvā puṭe pacet /
RRĀ, V.kh., 9, 38.2 pūrvavadgaṃdhakāmlena puṭāndadyāccaturdaśa //
RRĀ, V.kh., 9, 39.1 anena pūrvakhoṭaṃ tu mūṣāmadhye ca pūrvavat /
RRĀ, V.kh., 9, 44.2 pūrvavadbhūdhare pacyādevaṃ śatapuṭaiḥ pacet //
RRĀ, V.kh., 9, 71.2 haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam //
RRĀ, V.kh., 9, 76.1 pūrvakalkena tadgolaṃ kṣiptvā ruddhvātha pūrvavat /
RRĀ, V.kh., 9, 80.2 candrārkaṃ vedhayettena pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 9, 85.1 pūrvavatpuṭapākena evaṃ daśapuṭaiḥ pacet /
RRĀ, V.kh., 9, 106.1 pūrvavatkramayogena puṭāndadyāccaturdaśa /
RRĀ, V.kh., 9, 114.1 nāgasthāne yadā baṃgaṃ pūrvavatkramayogataḥ /
RRĀ, V.kh., 9, 128.1 pūrvavatsvedanenaiva viḍayogena jārayet /
RRĀ, V.kh., 10, 4.2 pūrvavatsvarṇaśeṣaṃ tu grāhyaṃ syātpakvabījakam //
RRĀ, V.kh., 12, 12.2 jāritaṃ syātpunarbījaṃ dattvā jāryaṃ ca pūrvavat /
RRĀ, V.kh., 12, 14.2 sāritaṃ tatpunarmardyaṃ pūrvavad biḍasaṃyutam //
RRĀ, V.kh., 12, 15.2 pūrvavat sāraṇāyantre bījena dviguṇena vai //
RRĀ, V.kh., 12, 16.2 triguṇena tu bījena pūrvavajjārayetpunaḥ //
RRĀ, V.kh., 12, 39.1 ruddhvādhaḥ pūrvavatpacyādevaṃ vāracatuṣṭayam /
RRĀ, V.kh., 12, 62.2 pūrvavatkramayogena phalaṃ syādubhayoḥ samam //
RRĀ, V.kh., 12, 64.1 pūrvavat pakvabījena sāraṇādi yathākramam /
RRĀ, V.kh., 12, 66.1 sahasraguṇite jīrṇe pūrvavatsāraṇātrayam /
RRĀ, V.kh., 12, 67.2 mukhabandhādivedhāntaṃ kārayetpūrvavadrase //
RRĀ, V.kh., 12, 69.2 pūrvavatkrāmaṇāntaṃ ca kṛto'sau jāyate rasaḥ //
RRĀ, V.kh., 13, 21.1 ajāpañcāṅgasaṃyuktaṃ pūrvavatsattvapātanam /
RRĀ, V.kh., 13, 25.3 pūrvavaddhamanātsattvam iṃdragopanibhaṃ bhavet //
RRĀ, V.kh., 13, 36.2 pūrvavaddhamanenaiva sattvaṃ lākṣānibhaṃ bhavet //
RRĀ, V.kh., 13, 50.3 tadgolaṃ chidramūṣāṃtargrāhyaṃ sattvaṃ ca pūrvavat //
RRĀ, V.kh., 13, 62.2 pūrvavad grāhayetsattvaṃ rasakātkuṭilaprabham //
RRĀ, V.kh., 13, 70.3 pūrvavaddhamanāt sattvam iṃdragopanibhaṃ bhavet //
RRĀ, V.kh., 13, 85.3 anena pūrvavallepāddhemābhraṃ milati kṣaṇāt //
RRĀ, V.kh., 14, 13.2 pūrvavatsvedanāntaṃ ca kṛtvā grāsaṃ tṛtīyakam //
RRĀ, V.kh., 14, 17.1 rāgāṇāṃ grahaṇārthaṃ ca grāse grāse tu pūrvavat /
RRĀ, V.kh., 14, 18.2 kartavyaṃ vakṣyate tatra mātrāyuktiśca pūrvavat //
RRĀ, V.kh., 14, 24.1 pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam /
RRĀ, V.kh., 14, 26.1 anena siddhabījena pūrvavatsāraṇātrayam /
RRĀ, V.kh., 14, 27.1 bandhanaṃ śodhanaṃ caiva krāmaṇaṃ caiva pūrvavat /
RRĀ, V.kh., 14, 35.1 bhāvayedabhiṣekeṇa pūrvavatśatavārakam /
RRĀ, V.kh., 14, 35.2 pūrvavaccārayedetadvāsanāmukhite rase //
RRĀ, V.kh., 14, 36.2 tatsūte sāritaṃ jāryaṃ siddhabījaṃ tu pūrvavat //
RRĀ, V.kh., 14, 38.1 pūrvavat śuddhasūtasya pūrvasaṃskṛtagaṃdhakam /
RRĀ, V.kh., 14, 38.2 jārayet ṣaḍguṇaṃ samyak tulāyaṃtreṇa pūrvavat //
RRĀ, V.kh., 14, 40.2 pūrvavad biḍayogena evaṃ jāryaṃ samakramāt //
RRĀ, V.kh., 14, 43.2 pūrvavat kramayogena rase cāryaṃ ca jārayet //
RRĀ, V.kh., 14, 56.1 pūrvavatkramayogena dhametsvarṇāvaśeṣitam /
RRĀ, V.kh., 14, 66.2 pūrvavattāpyacūrṇena svarṇabījamidaṃ param //
RRĀ, V.kh., 14, 67.2 pūrvavatkramayogena sattvabījena sārayet //
RRĀ, V.kh., 14, 72.0 anena ṣaṣṭibhāgena pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 14, 76.1 pūrvavat kramayogena baṃdhanāntaṃ ca kārayet /
RRĀ, V.kh., 14, 80.2 jāraṇaṃ sāraṇaṃ caiva baṃdhanāntaṃ ca pūrvavat //
RRĀ, V.kh., 14, 85.1 sārite jāraṇaṃ kuryād baṃdhanāntaṃ ca pūrvavat /
RRĀ, V.kh., 14, 91.1 etad bījaṃ samaṃ sūte jārayet pūrvavat kramāt /
RRĀ, V.kh., 14, 99.2 pūrvavacca tridhā sāryaṃ śatavedhī bhavedrasaḥ //
RRĀ, V.kh., 14, 100.1 evaṃ sattvābhrasattvaṃ ca cūrṇaṃ dvaṃdvaṃ ca pūrvavat /
RRĀ, V.kh., 15, 20.2 tīkṣṇaṃ tāmraṃ samaṃ cūrṇya pūrvavad dvaṃdvamelitam //
RRĀ, V.kh., 15, 31.2 samukhe sūtarāje tu pūrvavat ṣaḍguṇaṃ kramāt //
RRĀ, V.kh., 15, 34.2 sāraṇāditrayeṇāntaṃ pūrvavatkārayet kramāt //
RRĀ, V.kh., 15, 36.1 svarṇena dvaṃdvitaṃ vajraṃ pūrvavaccābhiṣekitam /
RRĀ, V.kh., 15, 51.1 mūṣāyantragataṃ drāvyaṃ pūrvavat svedanena vai /
RRĀ, V.kh., 15, 56.2 pūrvavadvyomacūrṇaṃ tu cāritaṃ jārayet kramāt //
RRĀ, V.kh., 15, 63.1 pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /
RRĀ, V.kh., 15, 68.1 pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat /
RRĀ, V.kh., 15, 68.1 pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat /
RRĀ, V.kh., 15, 71.1 tatastasya mukhaṃ baddhvā pūrvavad bandhayecca tam /
RRĀ, V.kh., 15, 74.1 pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat /
RRĀ, V.kh., 15, 74.1 pūrvavad dvaṃdvayogena mātrāpākaṃ ca pūrvavat /
RRĀ, V.kh., 15, 76.1 dravatyeva tato jāryaṃ mūṣāyantraṃ tu pūrvavat /
RRĀ, V.kh., 15, 77.2 pūrvavad drāvitaṃ jāryaṃ krameṇānena ṣaḍguṇam //
RRĀ, V.kh., 15, 85.2 dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat //
RRĀ, V.kh., 15, 85.2 dvaṃdvitaṃ pūrvavajjāryaṃ mātrāyuktiśca pūrvavat //
RRĀ, V.kh., 15, 87.1 pratyekaṃ jārayedyatnādabhiṣiktaṃ tu pūrvavat /
RRĀ, V.kh., 15, 89.2 mūṣāyantre tato jāryaṃ pūrvavatsvedanena vai //
RRĀ, V.kh., 15, 90.1 tajjīrṇe raṃjakaṃ bījaṃ tulyaṃ dattvātha pūrvavat /
RRĀ, V.kh., 15, 101.1 pūrvavad dvaṃdvaliptāyāṃ mūṣāyāṃ dhamanena ca /
RRĀ, V.kh., 15, 102.2 pūrvavad bhāvitaṃ gaṃdhaṃ jāryaṃ tasyaiva ṣaḍguṇam //
RRĀ, V.kh., 15, 104.1 pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /
RRĀ, V.kh., 15, 108.1 suśuddhaṃ nāgacūrṇaṃ tu pūrvavaccābhiṣekitam /
RRĀ, V.kh., 15, 109.2 garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt //
RRĀ, V.kh., 15, 112.2 pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet //
RRĀ, V.kh., 15, 117.2 pūrvavatkacchape yantre biḍayogena vai tathā //
RRĀ, V.kh., 15, 121.2 sāraṇādikrāmaṇāntaṃ pūrvavatkārayet kramāt //
RRĀ, V.kh., 15, 124.1 pratyekamaṣṭaguṇitam abhiṣekaṃ ca pūrvavat /
RRĀ, V.kh., 15, 125.1 pṛthagjāryaṃ kūrmayantre biḍayogena pūrvavat /
RRĀ, V.kh., 15, 126.1 pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /
RRĀ, V.kh., 16, 12.0 etatsatvaṃ vicūrṇyātha pūrvavaccābhiṣekitam //
RRĀ, V.kh., 16, 22.2 ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //
RRĀ, V.kh., 16, 23.2 pūrvavalliptamūṣāyāṃ jārayetsvedanena vai //
RRĀ, V.kh., 16, 24.1 evaṃ satvaṃ samaṃ jāryaṃ pūrvavatkacchapena vā /
RRĀ, V.kh., 16, 24.2 garbhadrāveṇa bījaṃ ca pūrvavat ṣaḍguṇaṃ śanaiḥ //
RRĀ, V.kh., 16, 25.1 jārayed drāvitaṃ garte mūṣāyantre tu pūrvavat /
RRĀ, V.kh., 16, 33.1 sāraṇāyantramadhye tu pūrvavajjārayettataḥ /
RRĀ, V.kh., 16, 41.1 mardayetsvedayettadvat kuryād bandhaṃ ca pūrvavat /
RRĀ, V.kh., 16, 53.2 pūrvavadbaṃdhanatvaṃ ca kṛtvā taṃ krāmaṇena vai //
RRĀ, V.kh., 16, 62.1 pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam /
RRĀ, V.kh., 16, 69.2 pūrvavallepitaṃ ruddhvā tadvatpācyaṃ puṭena vai //
RRĀ, V.kh., 16, 70.3 pūrvavat krāmaṇaṃ dattvā tāraṃ bhavati śobhanam //
RRĀ, V.kh., 16, 71.1 śvetavarṇaṃ tu vaikrāṃtaṃ suśuddhaṃ pūrvavat kramāt /
RRĀ, V.kh., 16, 83.1 tadrasaṃ pakvabījena sārayetpūrvavattridhā /
RRĀ, V.kh., 16, 102.1 tadruddhvā pūrvavadgolaṃ dhametkhoṭaṃ bhavettu tat /
RRĀ, V.kh., 16, 103.2 tāmreṇa vedhayettāraṃ pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 16, 104.2 pūrvavajjāritaṃ gaṃdhaṃ kṣipettasminpalatrayam //
RRĀ, V.kh., 16, 111.2 pūrvavanmarditaṃ ruddhvā dhamed baddho bhavedrasaḥ //
RRĀ, V.kh., 16, 119.2 sārayet pakvabījena pūrvavajjārayet kramāt //
RRĀ, V.kh., 18, 6.1 vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /
RRĀ, V.kh., 18, 9.2 pūrvavanmardanenaiva milanti drutayo rase //
RRĀ, V.kh., 18, 10.2 ṭaṃkaṇena samāyuktaṃ pūrvavad drutimelakam //
RRĀ, V.kh., 18, 63.2 pūrvavatkramayogena tato raṃjakabījakam //
RRĀ, V.kh., 18, 67.2 ayutāṃśena tenaiva pūrvavatkāṃcanaṃ bhavet //
RRĀ, V.kh., 18, 76.2 tridhātha pakvabījena sārayet pūrvavat kramāt //
RRĀ, V.kh., 18, 79.3 tridhā taṃ pūrvavajjāryaṃ mukhaṃ baddhvātha bandhayet //
RRĀ, V.kh., 18, 81.1 sāritaṃ jāritaṃ kuryātpūrvavacchṛṅkhalātrayam /
RRĀ, V.kh., 18, 88.1 ṣaḍguṇaṃ dvaṃdvite vyomni sarvaṃ jāryaṃ ca pūrvavat /
RRĀ, V.kh., 18, 89.2 pūrvavad drāvitaṃ jāryaṃ mūṣāyantre tu tat kramāt //
RRĀ, V.kh., 18, 91.2 pūrvavatkramayogena kāṃtahemno drutiḥ punaḥ //
RRĀ, V.kh., 18, 93.1 pūrvavatkramayogena jārye tasmin caturguṇam /
RRĀ, V.kh., 18, 94.1 tadeva jāritaṃ kuryānmūṣāyantre tu pūrvavat /
RRĀ, V.kh., 18, 95.1 pūrvavajjāraṇā kāryā khyāteyaṃ saptaśṛṅkhalā /
RRĀ, V.kh., 18, 102.1 tasminnāgaṃ vyomasattvam ayaścūrṇaṃ ca pūrvavat /
RRĀ, V.kh., 18, 104.2 pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 107.2 pūrvavat kramayogena ṣaḍguṇaṃ jārayetpunaḥ //
RRĀ, V.kh., 18, 115.2 pūrvavajjāraṇā kāryā dviguṇenānusārayet //
RRĀ, V.kh., 18, 147.2 rasabījamidaṃ khyātaṃ pūrvavat śatavedhakam /
RRĀ, V.kh., 18, 148.1 athavā samukhe sūte pūrvavajjārayeddinam /
RRĀ, V.kh., 18, 150.1 pakvabījasya cūrṇaṃ tu pūrvavaccābhiṣekitam /
RRĀ, V.kh., 18, 165.3 pūrvavatkramayogena jīrṇe vajre samuddharet /
RRĀ, V.kh., 18, 168.1 drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman /
RRĀ, V.kh., 18, 171.1 pūrvavatkramayogena dhamanātsvedanena vā /
RRĀ, V.kh., 19, 10.1 varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat /
RRĀ, V.kh., 19, 11.2 varṣotpalāṃstu tenaiva siktvā pacyācca pūrvavat //
RRĀ, V.kh., 19, 14.2 varṣopalāṃstu tenaiva siktānpacyācca pūrvavat /
RRĀ, V.kh., 19, 16.2 varṣopalāṃstu tenaiva siktāḥ pacyācca pūrvavat /
RRĀ, V.kh., 19, 28.1 kaṇḍanaṃ kṣālanaṃ caiva pūrvavatkārayecchanaiḥ /
RRĀ, V.kh., 19, 30.1 tāḥ śubhrāścūrṇayecchlakṣṇam īḍākṣīrādipūrvavat /
RRĀ, V.kh., 19, 32.2 kārayetpūrvavattāni mauktikāni bhavanti vai //
RRĀ, V.kh., 19, 48.0 pūrvavallohapātre tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 49.1 bhasmanā pūrvavannāgaṃ śākasya vārijasya vā /
RRĀ, V.kh., 19, 63.2 tatsarvaṃ pūrvavadbaddhaṃ carmaṇā divasatrayam //
RRĀ, V.kh., 19, 67.0 tatsarvaṃ pūrvavadbaddhvā saptāhāddhiṅgutāṃ vrajet //
RRĀ, V.kh., 19, 127.2 devādevākaro deyaḥ pūrvavadvartakīkṛtaḥ /
RRĀ, V.kh., 20, 6.2 tadvaṭīṃ māṣapiṣṭena liptvā dhāmyaṃ ca pūrvavat //
RRĀ, V.kh., 20, 25.2 tadgolaṃ pūrvavatpācyaṃ punarādāya mardayet //
RRĀ, V.kh., 20, 27.1 tatsarvaṃ pūrvavanmardyaṃ golaṃ kṛtvātha śoṣayet /
RRĀ, V.kh., 20, 30.2 pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 31.3 pūrvavatkramayogena khoṭabaddho bhavedrasaḥ //
RRĀ, V.kh., 20, 33.0 tāravat svarṇapiṣṭīṃ ca gaṃdhakena ca pūrvavat //
RRĀ, V.kh., 20, 36.1 haritālaṃ dvayostulyaṃ sūkṣmaṃ mardyaṃ ca pūrvavat /
RRĀ, V.kh., 20, 52.2 pūrvavatpuṭapākena pārado jāyate mṛtaḥ //
RRĀ, V.kh., 20, 54.1 karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ /
RRĀ, V.kh., 20, 54.2 kaṃde kṣiptvā pacettadvattato mardyaṃ ca pūrvavat //
RRĀ, V.kh., 20, 61.1 grāso deyo yathāśaktyā pūrvavanmārayetpunaḥ /
Rasendracintāmaṇi
RCint, 7, 89.2 dhmāpitā ṭaṅkaṇenaiva guṭībhavati pūrvavat //
RCint, 8, 66.2 yallauhaṃ na mṛtaṃ tatra pācyaṃ bhūyo'pi pūrvavat //
Rasendracūḍāmaṇi
RCūM, 4, 69.2 anenāpi rasaḥ śīghraṃ badhyate pūrvavat sukham //
RCūM, 10, 43.1 golānvidhāya saṃśoṣya dhamed bhūyo'pi pūrvavat /
RCūM, 10, 49.2 goghṛtena ca taccūrṇaṃ bharjayet pūrvavattridhā //
RCūM, 13, 12.1 vidrāvya pūrvavad bhasma muktādīnāṃ parikṣipet /
RCūM, 14, 103.2 dhmātvā siktvā jalaiḥ samyak pūrvavat kaṇḍayet khalu //
RCūM, 14, 111.2 punaśca pūrvavad dhmātvā mārayedakhilāyasam //
RCūM, 14, 125.2 pūrvavanmārayellohaṃ jāyate guṇavattaram //
RCūM, 14, 206.2 pakṣānte dālikārdhena pūrvavadrecayet khalu //
RCūM, 16, 56.1 palaiścaturbhirdātavyo grāsaḥ ṣaṣṭho'pi pūrvavat /
Rasendrasārasaṃgraha
RSS, 1, 290.2 yāvadbhasmatvamāpnoti tāvanmardyaṃ tu pūrvavat //
Rasādhyāya
RAdhy, 1, 56.2 pūrvavatpātayettaṃ tu adhordhvaṃ tiryagaṃ ca tat //
RAdhy, 1, 65.2 dvayaṃ tathaiva sampiṣya pīṭhī kāryā ca pūrvavat //
RAdhy, 1, 209.1 tāramadhyagataṃ kṛtvā pūrvavatpātayedrasam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 46.2, 1.0 pūrvarītyā śodhitaḥ pāradaḥ khalve prathamaṃ trikaṭukvāthena pūrvavat saptadināni sampiṣya śoṣayet //
RAdhyṬ zu RAdhy, 55.2, 6.0 tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate //
RAdhyṬ zu RAdhy, 55.2, 6.0 tataḥ punarapi pūrvavat tāmracūrṇapāradapīṭhīṃ kṛtvā kaṭāhabundhasajalasthālikāyantreṇa pūrvavadraso jale pātyate //
RAdhyṬ zu RAdhy, 69.2, 4.0 rasapala66 tāmracūrṇapala16 lavaṇapala2 sarvaṃ nimbukarase mṛditvā pūrvavatpīṭhīṃ kṛtvā sthālikāyāṃ kṣiptvopari ca madhye mukhasthālīṃ dattvā dvayormukhayoge karpaṭamṛttikayā lipyate //
RAdhyṬ zu RAdhy, 120.2, 6.0 tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 269.2, 1.0 śvetadevadālipañcāṅgakhaṇḍāni kṛtvā karpare jvālayitvā bhasma kṛtvaikaviṃśatibhāvanāṃ gomūtreṇa bhasmano dattvā pūrvavat ṣaḍlohamadhye śvetadevadālībhasma lepyam //
RAdhyṬ zu RAdhy, 287.2, 1.2 tato jvalitvā śītalībhūte vīḍāpūrvaṃ tataḥ punardvitīyaṃ bījapūramānīya pūrvavatsarvaṃ kṛtvā gartāyāṃ hīrakabījapūre kṣiptvā chāṇakāni jvālayitvā śītalībhūte sati bījapūramadhyāddhīrako grāhyaḥ /
RAdhyṬ zu RAdhy, 346.2, 3.0 evaṃ punaḥ punaḥ karaṇena yadi sūtena daśaguṇaṃ gandhakatailaṃ jīrṇaṃ bhavati tadā pūrvoktāyā hemarājerdaśa vallān sūtamadhye kṣiptvā bhūdharayantre vinyasya koḍīyakasaṃdhau vastramṛttikāṃ ca dattvā caturbhiśchāṇakaiḥ pūrvavatpuṭaṃ deyam //
RAdhyṬ zu RAdhy, 383.2, 5.0 tato jalena prakṣālyātape śoṣayitvā kuṣmāṇḍaphalaṃ khaṇḍaśaḥ kṛtvā tadrasena pūrvavatpraharadvayaṃ svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 6.0 tataḥ payasā prakṣālyātape śoṣayitvā vaḍavāīkā nisāhāyāṃ vartayitvā tadrasena yāmadvayaṃ pūrvavat svedyāni evaṃ pañcabhiḥ śodhanaiḥ śuddhaharitālā nirviṣībhavati //
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 403.2, 4.0 evaṃ punaḥ chālīvasāpalikārdhena kharale piṣṭvā tṛtīyakuṃpake pūrvavatsaṃkīrṇācca culhikāyāṃ sarvaṃ kāryaṃ tato yadi saptabhiḥ kuṃpakaiḥ saptavāramevaṃ saṃskṛtaṃ tad bhavati tadā kālikā kaṃṭhake yāti kuṃpabundhe ca jalasadṛśā yekaṇās tiṣṭhanti te tālakasatvarūpāḥ kālikavarjitā grāhyāḥ tatastaṃ tālakasatvaṃ tolayitvā tasmāddviguṇaṃ śuddhapāradaṃ cobhayaṃ kharale kṣiptvā niṃbukarasena mṛditvā sutaptālakasaṃbhavā pīṭhī kāryā mardane ca niṃbukarasaḥ punaḥ punaḥ kṣepyaḥ //
Rasārṇava
RArṇ, 2, 105.2 maṇḍape pūrvavaddevīmarcayitvā rasāṅkuśīm //
RArṇ, 6, 51.2 chāgacarma parīveṣṭya vinyaset pūrvavat kṣitau //
RArṇ, 11, 122.1 aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat /
RArṇ, 11, 123.2 pūrvavacca viḍaṃ dadyāt garbhadrāvaṇameva ca //
RArṇ, 12, 100.2 dhamayet pūrvavat sūtaṃ bhakṣaṇārthāya vārttikaḥ //
RArṇ, 12, 220.2 gṛhītvā pūrvavat pattraiḥ pālāśair veṣṭayedbahiḥ //
RArṇ, 12, 331.1 pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /
RArṇ, 12, 331.1 pūrvavat sāraṇā kāryā pūrvavat siddhidā bhavet /
RArṇ, 14, 39.2 bhāvitaṃ puṭitaṃ ratnaiḥ pūrvavat saphalaṃ bhavet //
RArṇ, 14, 111.1 pūrvavat kramayogeṇa rasaṃ khoṭaṃ tu kārayet /
RArṇ, 15, 41.2 mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ //
RArṇ, 15, 47.2 pūrvavadbandhanāddevi koṭivedhī mahārasaḥ //
RArṇ, 15, 137.2 pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ //
RArṇ, 15, 138.3 ebhistu marditaḥ sūtaḥ pūrvavat khoṭatāṃ vrajet //
RArṇ, 15, 155.1 pūrvavat kramayogeṇa khoṭo bhavati śobhanaḥ /
RArṇ, 15, 157.2 pūrvavat piṣṭikāyogāt khoṭo bhavati śobhanaḥ //
RArṇ, 15, 188.2 ahorātraṃ trirātraṃ vā pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 190.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 192.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 194.2 piṣṭīṃ saṃveṣṭya kalkena pūrvavat khoṭatāṃ nayet //
RArṇ, 15, 199.1 pūrvavannigalopetaṃ khoṭaṃ kṛtvā tu vedhayet /
Rājamārtaṇḍa
RājMār zu YS, 3, 47.1, 4.0 acayāryavattve pūrvavat //
RājMār zu YS, 3, 47.1, 5.0 eteṣāmindriyāṇāmavasthāpañcake pūrvavat saṃyamaṃ kṛtvā indriyajayī bhavati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 1.2, 2.0 śeṣaṃ pūrvavad yojyam //
SarvSund zu AHS, Utt., 39, 93.2, 1.0 tad eva tuvarāsthitailaṃ khadirakvāthena triguṇena samyak pakvaṃ pūrvavatkarīṣe pakṣaṃ nihitaṃ māsaṃ suyantritaḥ pibet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 19.0 miśrakarmaphalāsaktiṃ pūrvavajjanayanti yāḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 21.1 pūrvavajjantujātasya śivadhāmaphalapradāḥ /
Tantrasāra
TantraS, 3, 34.0 atrāpi pūrvavat na mantrādiyantraṇā kācid iti //
TantraS, 6, 71.0 atrāpi dvādaśābdodayādi pūrvavat //
TantraS, 6, 73.0 atrāpi pūrvavat vidhiḥ //
TantraS, 8, 87.0 rūpaṃ kṣubhitaṃ tejaḥ pūrvaguṇau tu pūrvavat //
TantraS, 8, 88.0 rasaḥ kṣubhita āpaḥ pūrve trayaḥ pūrvavat //
TantraS, 8, 89.0 gandhaḥ kṣubhito dharā pūrve catvāraḥ pūrvavat //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, Caturdaśam āhnikam, 24.0 tataḥ śiṣyo guruṃ dakṣiṇābhiḥ pūrvavat pūjayet //
Tantrāloka
TĀ, 6, 76.1 dinaṃ kṛṣṇo niśā śuklaḥ pakṣau karmasu pūrvavat /
TĀ, 6, 112.1 antyāyāṃ pūrṇamastuṭyāṃ pūrvavatpakṣasandhitā /
TĀ, 6, 122.1 tatrāpyahorātravidhiriti sarvaṃ hi pūrvavat /
TĀ, 8, 7.2 tān dehaprāṇadhīcakre pūrvavad gālayetkramāt //
TĀ, 16, 230.2 dvādaśakaṃ dvādaśakaṃ tattvopari pūrvavattvanyat //
Ānandakanda
ĀK, 1, 2, 88.1 pūrayetpūrvavattāni gandhapuṣpākṣatairyajet /
ĀK, 1, 2, 90.1 pūrvavatpañcapātrāṇi pūrayecchuddhavāriṇā /
ĀK, 1, 2, 107.5 pūrvavanmahābalabhairavāya śirase svāhā /
ĀK, 1, 2, 107.6 pūrvavat aghorabhairavāya śikhāyai vaṣaṭ /
ĀK, 1, 2, 107.7 pūrvavat vajravīrabhairavāya kavacāya huṃ /
ĀK, 1, 2, 107.8 pūrvavat krodhabhairavāya netratrayāya vauṣaṭ /
ĀK, 1, 2, 107.9 pūrvavat kālabhairavāya astrāya phaṭ /
ĀK, 1, 2, 258.1 tato nyāsaṃ ca mūlena kuryāddhyātvā ca pūrvavat /
ĀK, 1, 3, 72.1 pūrvavacchivakumbhādi vardhanīṃ sthāpayetkramāt /
ĀK, 1, 3, 77.2 tarpaṇaṃ cātha homaṃ ca dhyānaṃ kuryācca pūrvavat //
ĀK, 1, 3, 88.1 pūrvavacchivavardhanyorambunā pariṣecayet /
ĀK, 1, 3, 88.2 pūrvavacchivahastaṃ ca mūlamantropadeśakam //
ĀK, 1, 4, 25.1 cūrṇādipūrvavaddravyaṃ viśālāṃ rājavṛkṣakam /
ĀK, 1, 4, 43.1 pūrvoditauṣadharasaiḥ pūrvavat śulbasaṃyutam /
ĀK, 1, 4, 85.2 dinānte tatsamuddhṛtya pūrvavanmardayetpacet //
ĀK, 1, 4, 93.1 kiṭṭaṃ vihāya taṃ sūtaṃ pūrvavacca trivārakam /
ĀK, 1, 4, 162.1 taṃ rasaṃ pūrvavatpiṣṭiṃ kuryādveṣṭanavarjitām /
ĀK, 1, 4, 175.1 abhiṣekaṃ pūrvavat syāt tasmin tāpyaṃ daśāṃśakam /
ĀK, 1, 4, 187.2 mardayetpūrvavatsatvaṃ pātayenmṛdu nirmalam //
ĀK, 1, 4, 238.1 pūrvavalliptamūṣāyāṃ kācaṃ vā nṛkapālakam /
ĀK, 1, 4, 270.1 svarṇaṃ nāgaṃ raviṃ tīkṣṇaṃ pūrvavacca dhametkramāt /
ĀK, 1, 4, 289.2 pūrvavanmākṣike kṣiptvā mardayetpātayetpriye //
ĀK, 1, 4, 313.1 śvetābhrasatvaṃ vaṅgaṃ ca dvandvaṃ kuryācca pūrvavat /
ĀK, 1, 4, 314.1 puṭettasminkṣipettālaṃ pūrvavanmardanaṃ puṭam /
ĀK, 1, 5, 30.1 aṣṭāṃśena tato grāsaṃ garbhadrāvaṃ ca pūrvavat /
ĀK, 1, 5, 32.1 pūrvavacca biḍaṃ dadyādgarbhadrāvaṇameva ca /
ĀK, 1, 6, 6.2 anantaraṃ varākvāthaṃ pūrvavat tridinaṃ pibet //
ĀK, 1, 6, 50.1 etat sarvaṃ rasānāṃ tu krāmaṇaṃ pūrvavad bhavet /
ĀK, 1, 7, 36.1 pūrvavacchodhite vajre mṛdukarma samārabhet /
ĀK, 1, 7, 139.2 suvarṇadrutivatkāntadrutiḥ syātpūrvavatpriye //
ĀK, 1, 9, 13.2 dinaṃ tato garbhayantre puṭe bhasmati pūrvavat //
ĀK, 1, 9, 20.1 mardayettridinaṃ gāḍhaṃ tadgolaṃ pūrvavatpacet /
ĀK, 1, 9, 32.2 pācayetpūrvavadvahnau jambīrasya rasaiḥ punaḥ //
ĀK, 1, 9, 33.1 sampūrṇāṃ rodhayenmūṣāṃ pūrvavajjārayetpunaḥ /
ĀK, 1, 9, 39.2 pūrvavadbhūdhare yantre pacetsūtaṃ punaḥ punaḥ //
ĀK, 1, 9, 42.2 pūrvavadbhasmayedvyomasatvaṃ bhṛṅgavarārasaiḥ //
ĀK, 1, 9, 45.2 pūrvavadbhasmayetkāntaṃ varānirguṇḍibhṛṅgajaiḥ //
ĀK, 1, 9, 53.1 pūrvavadbhasmayetsvarṇaṃ daśamūlakaṣāyataḥ /
ĀK, 1, 9, 56.2 pūrvavanmārayetsvarṇaṃ tasmād dviguṇamabhrakam //
ĀK, 1, 9, 60.1 pūrvavanmārayetsvarṇaṃ kāntaṃ svarṇadvibhāgakam /
ĀK, 1, 9, 64.1 pūrvavanmārayetsvarṇaṃ kāntasattvābhrasatvakam /
ĀK, 1, 9, 68.2 pūrvavadbhasmayed vajraṃ dhātrīnīreṇa mardayet //
ĀK, 1, 9, 71.2 pūrvavanmārayedvyoma vajraṃ vajrāccaturguṇam //
ĀK, 1, 9, 75.1 pūrvavadbhasmayedvajraṃ kāntaṃ vajrāccaturguṇam /
ĀK, 1, 9, 79.1 pūrvavanmārayedvajraṃ kāntābhrāṇi ca hīrakāt /
ĀK, 1, 9, 83.1 pūrvavanmārayedvajraṃ svarṇaṃ vajrāddvibhāgakam /
ĀK, 1, 9, 86.2 pūrvavadbhasmayeddhemaghanavajrāṇi pārvati //
ĀK, 1, 9, 90.2 vajrakāntasuvarṇāni pūrvavanmāritāni ca //
ĀK, 1, 9, 111.2 evaṃ jāritasūtendraṃ bhasmīkuryācca pūrvavat //
ĀK, 1, 9, 117.2 mārayet pūrvavatsūtaṃ kāntasatvena jāritam //
ĀK, 1, 9, 122.2 mukhīkṛtarase kuryātpūrvavadvyomajāraṇam //
ĀK, 1, 9, 123.2 pūrvavatkāntasatvasya jāraṇā sūtarāṭsamā //
ĀK, 1, 9, 125.1 taṃ rasaṃ pūrvavad divyair auṣadhair māritaṃ rasam /
ĀK, 1, 9, 129.2 hemajīrṇaṃ sūtarājaṃ bhasmīkuryācca pūrvavat //
ĀK, 1, 9, 147.1 ghanādijāritaṃ sūtaṃ mārayetpūrvavatsudhīḥ /
ĀK, 1, 9, 152.2 samukhe pārade kuryātpūrvavadvajrajāraṇām //
ĀK, 1, 9, 153.1 vajrajīrṇaṃ rasaṃ devi bhasmīkuryācca pūrvavat /
ĀK, 1, 9, 168.2 pūrvavatpāradādvajraṃ samaṃ vajracaturguṇam //
ĀK, 1, 10, 24.1 samukhe pārade cedaṃ bījaṃ cāryaṃ ca pūrvavat /
ĀK, 1, 10, 30.2 pūrvavatphaladā puṇyā dhāryā yatnena mānavaiḥ //
ĀK, 1, 10, 31.1 pūrvavatkrāmaṇaṃ kāryaṃ dehe saṃkramate rasaḥ /
ĀK, 1, 10, 32.1 pratyekaṃ pāradasamaṃ pūrvavacca śanaiḥ śanaiḥ /
ĀK, 1, 10, 37.1 pūrvavatkrāmaṇaṃ kāryaṃ rasendraḥ krāmate tanum /
ĀK, 1, 10, 40.2 jārayet pūrvavaddevi catuḥṣaṣṭyaṃśakādikam //
ĀK, 1, 10, 43.2 yāvat kaṭhinatāṃ yāti tāvatkuryācca pūrvavat //
ĀK, 1, 10, 45.1 pūrvavat krāmaṇaṃ kāryaṃ sūtaḥ saṃkramate punaḥ /
ĀK, 1, 10, 51.1 pūrvavat krāmaṇaṃ kāryaṃ kāyam ākrāmate rasaḥ /
ĀK, 1, 10, 53.1 pūrvavat piṣṭikāṃ kṛtvā dolāyantre ca pācanam /
ĀK, 1, 10, 54.2 pūrvavat krāmaṇaṃ kāryaṃ sugandhaṃ gopayaḥ pibet //
ĀK, 1, 10, 57.2 sa sūtaḥ piṣṭim āpnoti tāṃ piṣṭiṃ pūrvavatpriye //
ĀK, 1, 10, 59.2 pūrvavatkrāmaṇaṃ kāryaṃ gātraṃ vyāpnoti pāradaḥ //
ĀK, 1, 10, 63.1 etasmin vyomasatvāyaścūrṇanāgāṃśca pūrvavat /
ĀK, 1, 10, 65.2 pūrvavat kramayogena mākṣikaṃ dhautasattvakam //
ĀK, 1, 10, 70.1 kurvīta pūrvavat sarvaṃ yāvat kaṭhinatāṃ vrajet /
ĀK, 1, 10, 71.1 vaktrasthā krāmaṇaṃ kāryaṃ pūrvavat krāmate rasaḥ /
ĀK, 1, 10, 73.2 sa raso jāyate piṣṭistāṃ punaḥ pūrvavatpriye //
ĀK, 1, 10, 75.2 vaktrasthā siddhidā nṛṇāṃ pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 80.1 mukhasthā siddhidā divyā pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 10, 84.1 pūrvavat krāmaṇaṃ kāryaṃ dehe krāmati sūtakaḥ /
ĀK, 1, 10, 86.2 tāṃ piṣṭiṃ punarādāya pūrvavat parikalpayet //
ĀK, 1, 10, 93.1 mukhasthitā siddhakarī krāmaṇaṃ pūrvavatpriye /
ĀK, 1, 10, 95.2 jāyate pāradaḥ piṣṭiḥ pūrvavattāṃ samāharet //
ĀK, 1, 10, 97.2 mukhasthā siddhidā hyeṣā pūrvavat krāmaṇaṃ priye //
ĀK, 1, 10, 102.1 dhārayenmukhamadhye tat pūrvavat krāmaṇaṃ pibet /
ĀK, 1, 12, 63.2 pāduke pūrvavadbaddhvā chāyācchatre nidhāpayet //
ĀK, 1, 12, 65.1 pūrvavad raktavastraṃ ca chāyācchatre niveśayet /
ĀK, 1, 12, 89.2 sūtaṃ kṛṣṇābhrasatvaṃ cāmraphale pūrvavatkṣipet //
ĀK, 1, 12, 136.2 vidyate pūrvavadyuktyā siddhirbhavati nānyathā //
ĀK, 1, 12, 161.1 tatrāste bhṛṅgacūto'pi pūrvavat siddhidāyakaḥ /
ĀK, 1, 15, 18.1 kuḍubaṃ pūrvavajjātamekīkṛtya dvayaṃ pibet /
ĀK, 1, 15, 80.1 pūrvavatsiddhidā sā syātsarvakuṣṭhāpahāriṇī /
ĀK, 1, 15, 90.1 pūrvavajjāyate siddhiḥ śīghrameva varānane /
ĀK, 1, 15, 97.1 gavāṃ kṣīraṃ palaṃ peyaṃ pūrvavatphalamāpnuyāt /
ĀK, 1, 15, 116.2 pūrvavajjāyate siddhirjarārogavivarjitaḥ //
ĀK, 1, 15, 159.2 valīpalitamṛtyughnaṃ vatsarātpūrvavadvidhiḥ //
ĀK, 1, 15, 160.1 kṣīrapakvaṃ ca tadbhakṣyaṃ pūrvavatsiddhidāyakaḥ /
ĀK, 1, 15, 162.1 pūrvavacca phalaṃ devi nātra kāryā vicāraṇā /
ĀK, 1, 15, 188.2 kṣīraśṛtā madhyaphalā pūrvavaddhrāsavṛddhayaḥ //
ĀK, 1, 15, 578.2 kuṭīpraveśaḥ pathyaṃ ca pūrvavatsamudāhṛtam //
ĀK, 1, 15, 612.2 tatsiddhaṃ sarpiraśnīyāt pūrvavatphalam āpnuyāt //
ĀK, 1, 15, 632.1 dvitīye saptamād ūrdhvaṃ pūrvavattadrasaṃ pibet /
ĀK, 1, 16, 56.2 vatsarājjāyate siddhiḥ pūrvavad divyavigrahaḥ //
ĀK, 1, 16, 58.1 vatsarājjāyate siddhiḥ pūrvavaddivyavigrahaḥ /
ĀK, 1, 16, 65.1 snāyātpunaśca tridinaṃ pūrvavatkeśarañjanam /
ĀK, 1, 16, 66.2 snānādi pūrvavatkṛtvā pūrvavatkeśarañjanam //
ĀK, 1, 16, 66.2 snānādi pūrvavatkṛtvā pūrvavatkeśarañjanam //
ĀK, 1, 16, 92.2 snānabhojanaśayyāṃ ca pūrvavatparikalpayet //
ĀK, 1, 16, 94.2 ekaviṃśaddinaṃ kuryāt pūrvavat phalam āpnuyāt //
ĀK, 1, 16, 96.2 śiromadhye kṣipet karṣaṃ pūrvavad veṣṭanādikam //
ĀK, 1, 20, 119.1 punaśca sūryamārgeṇa pūrayet pūrvavatpriye /
ĀK, 1, 21, 41.1 ādibījadvayaṃ hitvā śeṣaṃ pūrvavad uccaret /
ĀK, 1, 23, 106.1 garbhayantre vinikṣipya pūrvavad vipacedbudhaḥ /
ĀK, 1, 23, 114.2 pūrvavattaṃ pacetso'yaṃ raso bhasmati niścayaḥ //
ĀK, 1, 23, 118.1 pūrvavad bhūdhare yantre pacettaṃ ca punaḥ punaḥ /
ĀK, 1, 23, 162.2 puṭayetpūrvavaddevi daśavāramiti kramāt //
ĀK, 1, 23, 181.2 pūrvavadgandhapiṣṭiṃ ca vidhāyādau vicakṣaṇaḥ //
ĀK, 1, 23, 329.2 dhamayet pūrvavatsūtaṃ bhakṣaṇārthāya vārtikaḥ //
ĀK, 1, 23, 435.1 gṛhītvā pūrvavatpatraiḥ pālāśairveṣṭayedbahiḥ /
ĀK, 1, 23, 530.1 pūrvavatsāraṇā kāryā pūrvavatsiddhidā bhavet /
ĀK, 1, 23, 530.1 pūrvavatsāraṇā kāryā pūrvavatsiddhidā bhavet /
ĀK, 1, 23, 630.1 prāgvaccheṣaṃ kriyājātaṃ pūrvavacca phalaṃ bhavet /
ĀK, 1, 24, 34.2 mardanaṃ svedanaṃ caiva pūrvavacchuddhamānasaḥ //
ĀK, 1, 24, 37.2 pūrvavadbandhanaṃ devi koṭivedhī bhavedrasaḥ //
ĀK, 1, 24, 128.2 pūrvavat kramayogena khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 130.1 ebhistu marditaḥ sūtaḥ pūrvavatkhoṭatāṃ nayet /
ĀK, 1, 24, 146.1 pūrvavatkramayogena khoṭo bhavati śobhanaḥ /
ĀK, 1, 24, 148.2 pūrvavatpiṣṭikāyogāt khoṭo bhavati śobhanaḥ //
ĀK, 1, 24, 176.2 ahorātraṃ trirātraṃ vā pūrvavatkhoṭatāṃ nayet //
ĀK, 1, 24, 178.2 piṣṭīmāveṣṭya kalkena pūrvavatkhoṭatāṃ nayet //
ĀK, 1, 24, 200.1 jalūkā jāyate yāvat karpūrādyaṃ ca pūrvavat /
ĀK, 1, 24, 201.1 manmathākhyā jalūkā syātpūrvavat phaladāyinī /
ĀK, 1, 24, 203.1 jalūkā jāyate yāvatkarpūrādyaṃ ca pūrvavat /
ĀK, 1, 24, 204.1 kandarpākhyā sureśāni pūrvavatphaladāyinī /
ĀK, 1, 24, 207.1 pūrvavatkramayogena vīryastambhakaraṃ bhavet /
ĀK, 1, 25, 67.2 anenāpi rasaḥ śīghraṃ pūrvavad badhyate sukham //
ĀK, 1, 26, 130.2 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavatpacet //
ĀK, 2, 1, 19.1 taddhuttūradravaiḥ piṣṭvā śuṣkaṃ drāvyaṃ ca pūrvavat /
ĀK, 2, 1, 61.1 pūrvavajjanayetsattvaṃ chidramūṣānirodhitam /
ĀK, 2, 1, 65.1 tadgolaṃ chidramūṣāyāṃ grāhyaṃ sattvaṃ ca pūrvavat /
ĀK, 2, 1, 116.1 pūrvavaddhamanāt sattvam indragopasamaṃ bhavet /
ĀK, 2, 1, 122.2 pūrvavadvidhamettena sattvaṃ lākṣānibhaṃ bhavet //
ĀK, 2, 1, 133.2 phalapūrarasaiḥ pakvairmardayitvātha pūrvavat //
ĀK, 2, 2, 18.2 saindhavaṃ bhūmibhasmābhiḥ svarṇaṃ śudhyati pūrvavat //
ĀK, 2, 2, 24.2 pacedgajapuṭe ruddhvā pūrvavannāgasaṃyutam //
ĀK, 2, 2, 26.1 aṣṭabhiśca puṭairhema mriyate pūrvavatkriyā /
ĀK, 2, 3, 15.2 amlavargapraliptena pūrvavatpuṭayogataḥ //
ĀK, 2, 5, 12.1 chāgacarma parīveṣṭya vinyasetpūrvavatkṣitau /
ĀK, 2, 5, 40.2 saṃpeṣya pūrvavatsthālyāṃ pācyaṃ peṣyaṃ tridhā puṭaiḥ //
ĀK, 2, 7, 53.2 ajāpañcāṅgasaṃyuktaṃ pūrvavat sattvapātanam //
ĀK, 2, 7, 59.2 pūrvavat pātayet sattvaṃ rugjarādainyamṛtyuhṛt //
ĀK, 2, 8, 71.2 vajraṃ kṣatriyajātīyaṃ pūrvavanmārayed dhruvam //
ĀK, 2, 8, 73.2 vajraṃ tu vaiśyajātīyaṃ pūrvavattanmṛtaṃ bhavet //
ĀK, 2, 8, 74.2 vaṭakṣīreṇa tatkᄆpte golake pūrvavatpacet //
ĀK, 2, 8, 95.1 taṃ vajraṃ pūrvavadgole kṛtvā ruddhvā dhamettathā /
ĀK, 2, 8, 108.1 dhmāpitaṃ pūrvavatsecyaṃ saptavārairmṛtaṃ bhavet /
ĀK, 2, 8, 119.1 mātṛvāhakabīje vā pacetprakṣipya pūrvavat /
ĀK, 2, 8, 127.2 māsamātrātsamuddhṛtya jānumadhye ca pūrvavat //
ĀK, 2, 8, 131.2 sarvavajraudanānāṃ tu māraṇaṃ pūrvavadbhavet //
ĀK, 2, 8, 188.1 pūrvavaddhamanātsatvamindragopanibhaṃ bhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 112.2, 12.0 kiṃvā jīrṇabhuktaprajīrṇānnakālā iti chedaḥ tena jīrṇādyavasthāyuktānnakālāḥ pūrvavad eva jñeyāḥ tathā kālasthitiśca yā iti yojanā kālasthitiśabdena bālyādivayastraividhyam ucyate //
ĀVDīp zu Ca, Śār., 1, 141.2, 10.0 kiṃvā āveśaścetasa iti paracetasaḥ praveśaḥ jñānamiti sarvam atītānāgatādijñānaṃ śeṣaṃ pūrvavat //
ĀVDīp zu Ca, Cik., 2, 3, 2, 1.0 māṣaparṇabhṛtīyasambandho 'pi pūrvavat //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 99.1 vimardya dhārayed gharme pūrvavaccaiva tannayet /
ŚdhSaṃh, 2, 12, 93.1 ghṛṣṭvā ca pūrvavatkhalve puṭedgajapuṭena ca /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 9.2, 6.0 saṃpuṭavidhānaṃ ca pūrvavat kāryam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 5.0 tayā kajjalyā samayā svarṇapatraparimāṇayā śeṣaṃ vidhānaṃ pūrvavat //
ŚSDīp zu ŚdhSaṃh, 2, 11, 23.1, 2.0 tālakaṃ haritālaṃ bhāgaikaṃ tārapatrabhāgādityarthaḥ jambena jambīrakarasena amlagrahaṇaṃ madhurajambīraniṣedhārthaṃ kenacidityanena kenāpyamlena vā kutaḥ jambīrābhāvāt tena cukrādikamapi grāhyam tena tālakena saha bhāgatrayamiti tārapatrāṇi raupyapatrāṇi pralepayet bhāgatrayaṃ tālakaparimāṇāt puṭavidhānaṃ pūrvavat triṃśadvanopalairityanena mahāpuṭaṃ darśitam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 30.0 puṭaṣaṭkamityanena pratyekaṃ puṭatrayaṃ pūrvavad bodhyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 7.0 athavā kuṭhāracchinnāyā rasaiḥ kṛtvā daradaṃ lohacūrṇaṃ ca pūrvavat saṃmardya puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 48.1, 9.0 athavā pātālagaruḍīrasaistadvad eva vā athavā stanyena pūrvavadyogaḥ kartavyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 49.0 kāñjikena kṛtvā kṣālanaṃ svedanaṃ ca pūrvavat kāryaṃ rasasyotthāpanārthaṃ yato mūrchanānantaram utthāpanamapi kāryamiti sarvatra //
ŚSDīp zu ŚdhSaṃh, 2, 12, 21.1, 17.0 mānamapyeteṣāṃ pūrvavat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 96.2, 19.0 paścāt svāṅgaśītatvaṃ dravyaṃ saṃgṛhya yāvatparimāṇaṃ pāradaṃ pūrvaṃ tāvatparimāṇam anyad gandhakaṃ ca dattvā saṃmardya ca pūrvavat puṭet mardanamatra pūrvoktarasair evaṃ siddho bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 5.0 piṣṭīvidhānaṃ tu pūrvavadboddhavyam //
Gokarṇapurāṇasāraḥ
GokPurS, 6, 65.2 samprāpya sakalāṃ pṛthvīṃ pālayāmāsa pūrvavat //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 9.2, 2.0 taccūrṇayitvā amlena ghṛṣṭvā golakaṃ kṛtvā samaṃ gandhakam ūrdhvādhaḥ śarāvasaṃpuṭe pūrvavat //
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
Haribhaktivilāsa
HBhVil, 2, 109.1 prātaḥkṛtyaṃ guruḥ kṛtvā kumbhaṃ cābhyarcya pūrvavat /
HBhVil, 2, 245.1 tadadbhiḥ pūrvavacchiṣyam abhiṣicya diśen manum /
HBhVil, 4, 107.1 athācamya guruṃ smṛtānujñāṃ prārthya ca pūrvavat /
HBhVil, 5, 70.3 pūrvavad bhāvayed devīm //
HBhVil, 5, 96.2 kīrtyādibhiḥ śaktibhiś ca nyaset tān pūrvavat kramāt //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 52.1 pūrvavat kumbhayet prāṇaṃ recayed iḍayā tathā /
HYP, Dvitīya upadeśaḥ, 57.1 jihvayā vāyum ākṛṣya pūrvavat kumbhasādhanam /
Mugdhāvabodhinī
MuA zu RHT, 3, 2.2, 8.0 satām ayameva svabhāvaḥ daridrāṇāṃ kṛpaṇānāṃ pūrvavat //
MuA zu RHT, 3, 25.2, 5.0 hemnā militā yā piṣṭimelanaviśet sā hemapiṣṭī bhūyaḥ punaḥ gandhake vipacyate yuktyā pākaḥ kāryaḥ pūrvavad gandhake //
MuA zu RHT, 4, 24.2, 5.0 nirvāhyaṃ iti vaha prāpaṇe ityasya rūpaṃ pūrvavat //
MuA zu RHT, 5, 51.2, 3.0 kasmāt truṭitasaṃyogāt truṭitaṃ bhavati tathā bījavaramiti vaṅgabījaṃ tat pūrvavat dravati jarati ca //
MuA zu RHT, 8, 18.2, 4.0 punaḥ paṭusahitaṃ lavaṇamiśritaṃ punar haṇḍikayā bhājanena pakvaṃ vahnipuṭitaṃ tadapi pūrvavat //
MuA zu RHT, 16, 9.2, 3.0 tadanu tatpaścātsūtāddviguṇaṃ yatkanakaṃ hema tadatra dattvā pratisārayetsāraṇaṃ kuryātpūrvavat //
MuA zu RHT, 16, 16.2, 2.0 pūrvavaddīrghāṃ dhūrtakusumasaṃkāśāṃ dhattūrapuṣpasaṃkāśāṃ pūrvayantranalikāyāḥ sthāne evaṃvidhāṃ ṣaḍaṅgulāṃ nalikāṃ kuryād iti vyaktiḥ //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 19, 72.2, 6.0 siddhayogīndraiḥ pūjyatamaḥ siddhā devaviśeṣāḥ yogīndrā nāgārjunādayaḥ tato'nantaraṃ mṛtajīvanī jalamadhye kṣiptvā prakṣālya ghaṭikādvayaṃ vadanagatā satī mṛtakasya puruṣasyotthāpanaṃ prabodhanaṃ kurute yaḥ pumān puruṣaḥ tadeva toyaṃ guṭikākṣālanaṃ svacchaṃ nirmalaṃ pibati kiṃviśiṣṭaḥ pathyānvito hitāvahadravyabhakṣaṇayuktaḥ sa puruṣo divyaṃ vapuḥ devaśarīraṃ labhate kiṃviśiṣṭaṃ divyaṃ punaḥ mṛtyujarāvarjitaṃ vyādhipālityarahitaṃ punaḥ sudṛḍhaṃ vajravad guṭikāparimāṇaṃ pākavidhānaṃ ca pūrvavad ityarthaḥ //
MuA zu RHT, 19, 74.2, 2.0 kāntaṃ ca ghanaṃ ca anayoḥ sattvaṃ kāntaghanasattvaṃ kāntasattvaṃ cumbakasattvaṃ ghanasattvaṃ abhrakasāraṃ kamalaṃ ceti kamalaṃ tāmraṃ ca punarhema svarṇaṃ tāraṃ ca rūpyaṃ pūrvavat yathā yena vidhānena kṛtadvandvaṃ kṛtaṃ ca tat dvandvaṃ ceti bījavaraṃ samajīrṇaṃ kāryaṃ kiṃviśiṣṭaṃ bījavaraṃ vajrayutaṃ hīrakayutam iyaṃ guṭikā nāmato vajriṇī punareṣā vajriṇīguṭikā mukhakuharagatā satī mukhāntaḥprāptā satī navanāgatulyabalaṃ navasaṃkhyākā nāgāḥ hastinastaistulyaṃ tatsamaṃ yadbalaṃ tatkurute tadvapustasya mukhe guṭikādhāriṇo vapuḥ śarīraṃ durbhedyaṃ duḥkhena bhettuṃ śakyaṃ punarmṛtyujarāvyādhibhir nirmuktam ityarthaḥ //
Rasakāmadhenu
RKDh, 1, 1, 88.1 tadbhāṇḍaṃ paṭunāpūrya kṣārairvā pūrvavat pacet /
RKDh, 1, 1, 270.1 mṛtkarpaṭacatuṣkeṇa pūrvavadviniyojayet /
RKDh, 1, 5, 110.1 pūrvavajjāraṇāyogair bandhanāntaṃ ca kārayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 39.2, 4.0 pūrvavat tṛṇasya cādāhād ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 9.2, 4.0 tadanantaraṃ pāradāt pṛthagbhūtvādhobhāgasthatatsvarṇacūrṇam ūrdhvalagnapāradaṃ ca yantrād bahirniṣkāsyaikīkṛtya punastaptalohakhalve'mlena rasena pūrvavanmardayitvā pūrvavat pātayet //
RRSṬīkā zu RRS, 8, 42, 2.0 pāradarasoparasalohādīnām atimūrchitānāṃ prākṛtaguṇakriyāsahitānāṃ vā punarudbhūtiḥ punaḥ pūrvavat sthānāpannatvam utthāpanam ityabhidhīyate //
RRSṬīkā zu RRS, 9, 12.2, 16.0 kande dagdhaprāye sati anyatrānyatra kande pūrvavattaṃ pāradaṃ dhṛtvā pācayet //
RRSṬīkā zu RRS, 10, 38.2, 13.0 tādṛgdehalyā adhobhāge bhūtalaṃ saṃlagnaṃ pūrvavadeva sārdhavitastimitasūtreṇa paricchinnam arthāt ṣaḍaṅgulaṃ vartulaṃ dvāraṃ bhastrāyojanāya kāryam //
Rasasaṃketakalikā
RSK, 1, 23.1 pūrvavat saṃpuṭīkṛtya paścāttu cullake nyaset /
RSK, 4, 93.2 pūrvavatpācitaṃ tvanye haragaurīrasaṃ viduḥ //
RSK, 4, 94.2 pūrvavatpācito hyeṣa kāmadevarasaḥ smṛtaḥ //
Rasārṇavakalpa
RAK, 1, 155.2 dhmāpayetpūrvavatsūtaṃ bhakṣaṇārthāya vārttikaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 209, 101.2 tatra te nārakāḥ santi pūrvavatte 'pi cukruśuḥ //
SkPur (Rkh), Revākhaṇḍa, 209, 180.1 aṣṭamyāṃ vā caturdaśyāṃ vaiśākhe māsi pūrvavat /
Uḍḍāmareśvaratantra
UḍḍT, 2, 17.2 vedanājātamātreṇa mantrajāpaṃ tu pūrvavat //
UḍḍT, 2, 18.1 pūrvo vidhānena svastho bhavati pūrvavat /
UḍḍT, 9, 33.9 yadi bhaginī bhavati tadā pūrvavad amūlyaṃ vastraṃ dadāti /
Yogaratnākara
YRā, Dh., 110.2 amlenaiva tu yāmaikaṃ pūrvavatpācayetpuṭe /