Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Drāhyāyaṇaśrautasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Bhallaṭaśataka
Harivaṃśa
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Rasādhyāya
Skandapurāṇa
Āyurvedadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 1, 1, 12.2 vāyuḥ pūṣā varuṇaḥ somo agniḥ sūryo nakṣatrair avatv iha mā nu //
Aitareyabrāhmaṇa
AB, 2, 24, 7.0 paśavaḥ pūṣānnaṃ karambhaḥ //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 12, 3.0 tasmā etām āsandīṃ samabharann ṛcaṃ nāma tasyai bṛhac ca rathaṃtaraṃ ca pūrvau pādāv akurvan vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānān sāmāni tiraścīnavāyān yajūṃṣy atīkāśān yaśa āstaraṇaṃ śriyam upabarhaṇaṃ tasyai savitā ca bṛhaspatiś ca pūrvau pādāv adhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye sa etām āsandīm ārohat //
AB, 8, 17, 2.0 bṛhac ca te rathaṃtaraṃ ca pūrvau pādau bhavatāṃ vairūpaṃ ca vairājaṃ cāparau śākvararaivate śīrṣaṇye naudhasaṃ ca kāleyaṃ cānūcye ṛcaḥ prācīnātānāḥ sāmāni tiraścīnavāyā yajūṃṣy atīkāśā yaśa āstaraṇaṃ śrīr upabarhaṇaṃ savitā ca te bṛhaspatiś ca pūrvau pādau dhārayatāṃ vāyuś ca pūṣā cāparau mitrāvaruṇau śīrṣaṇye aśvināv anūcye iti //
Atharvaprāyaścittāni
AVPr, 3, 1, 14.0 pūṣā somakrayaṇe //
AVPr, 6, 1, 18.1 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
AVPr, 6, 8, 5.0 prajāpataye svāhā dhātre svāhā pūṣṇe svāheti //
Atharvaveda (Paippalāda)
AVP, 1, 5, 1.1 vaṣaṭ te pūṣann asyai suvṛktim aryamā hotā kṛṇotu vedhāḥ /
AVP, 1, 21, 5.1 apeto apacitvarīr indraḥ pūṣā ca cikyatuḥ /
AVP, 1, 34, 3.0 pūṣā jñātivin mahyaṃ jāyām imām adāt //
AVP, 1, 35, 3.0 pūṣṇe jñātivide svāhā //
AVP, 1, 40, 1.2 mama tvaṣṭā ca pūṣā ca mamaiva savitā vaśe //
AVP, 1, 70, 4.2 vi te cṛtyantāṃ vicṛto hi santi bhrūṇaghni pūṣan duritāni mṛṣṭā //
AVP, 1, 71, 2.2 vāyur enā dakṣiṇataḥ pūṣottarād upā nudāt //
AVP, 1, 108, 1.2 somo rājā varuṇo aśvinā yamaḥ pūṣāsmān pari pātu mṛtyoḥ //
AVP, 4, 3, 7.2 anu svadhā cikitāṃ somo agniḥ pūṣā tvāvatu savitā savena //
AVP, 4, 28, 4.0 narāśaṃsaṃ vājinaṃ vājayantaṃ kṣayadvīraṃ pūṣaṇaṃ sumnair īmahe //
AVP, 4, 31, 1.2 prātar bhagaṃ pūṣaṇaṃ brahmaṇaspatiṃ prātaḥ somam uta rudraṃ huvema //
AVP, 5, 26, 7.2 tvaṣṭā me adhyakṣaḥ pūṣā te 'rātiṃ ghnantu sarvadā //
AVP, 12, 16, 1.2 śam indrāsomā suvitāya śaṃ yoḥ śaṃ na indrāpūṣaṇā vājasātau //
AVP, 12, 16, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //
Atharvaveda (Śaunaka)
AVŚ, 1, 9, 1.1 asmin vasu vasavo dhārayantv indraḥ pūṣā varuṇo mitro agniḥ /
AVŚ, 1, 11, 1.1 vaṣaṭ te pūṣann asmint sūtāv aryamā hotā kṛṇotu vedhāḥ /
AVŚ, 3, 14, 2.1 saṃ vaḥ sṛjatv aryamā saṃ pūṣā saṃ bṛhaspatiḥ /
AVŚ, 3, 16, 1.2 prātar bhagaṃ pūṣaṇaṃ brahmaṇaspatiṃ prātaḥ somam uta rudraṃ havāmahe //
AVŚ, 3, 17, 4.1 indraḥ sītāṃ ni gṛhṇātu tāṃ pūṣābhi rakṣatu /
AVŚ, 4, 30, 6.1 ahaṃ somam āhanasaṃ bibharmy ahaṃ tvaṣṭāram uta pūṣaṇaṃ bhagam /
AVŚ, 5, 28, 3.1 trayaḥ poṣās trivṛti śrayantām anaktu pūṣā payasā ghṛtena /
AVŚ, 5, 28, 12.1 ā tvā cṛtatv aryamā pūṣā bṛhaspatiḥ /
AVŚ, 6, 67, 1.1 pari vartmāni sarvata indraḥ pūṣā ca sasratuḥ /
AVŚ, 6, 73, 3.1 ihaiva sta māpa yātādhy asmat pūṣā parastād apatham vaḥ kṛṇotu /
AVŚ, 6, 112, 3.2 vi te mucyantāṃ vimuco hi santi bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 6, 113, 2.2 nadīnāṃ phenāṁ anu tān vi naśya bhrūṇaghni pūṣan duritāni mṛkṣva //
AVŚ, 7, 9, 1.1 prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ /
AVŚ, 7, 9, 2.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
AVŚ, 7, 9, 3.1 pūṣan tava vrate vayaṃ na riṣyema kadācana /
AVŚ, 7, 9, 4.1 pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam /
AVŚ, 7, 33, 1.1 saṃ mā siñcantu marutaḥ saṃ pūṣā saṃ bṛhaspatiḥ /
AVŚ, 11, 6, 3.1 brūmo devaṃ savitāraṃ dhātāram uta pūṣaṇam /
AVŚ, 14, 1, 15.2 viśve devā anu tad vām ajānan putraḥ pitaram avṛṇīta pūṣā //
AVŚ, 14, 1, 33.2 asmai vaḥ pūṣā marutaś ca sarve asmai vo dhātā savitā suvāti //
AVŚ, 14, 1, 39.2 aryamṇo agniṃ paryetu pūṣan pratīkṣante śvaśuro devaraś ca //
AVŚ, 14, 2, 38.1 tāṃ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
AVŚ, 16, 9, 2.0 tad agnir āha tad u soma āha pūṣā mā dhāt sukṛtasya loke //
AVŚ, 18, 2, 53.2 upa preṣyantaṃ pūṣaṇaṃ yo vahāty añjoyānaiḥ pathibhis tatra gacchatam //
AVŚ, 18, 2, 54.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
AVŚ, 18, 2, 55.1 āyur viśvāyuḥ pari pātu tvā pūṣā tvā pātu prapathe purastāt /
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 35.1 tam ubhābhyāṃ hastābhyāṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi iti //
BaudhGS, 1, 5, 4.1 athaināṃ dakṣiṇe haste gṛhītvā svaratham āropya svān gṛhān ānayati pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
BaudhGS, 2, 2, 4.2 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī suketunā //
BaudhGS, 2, 2, 11.1 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
BaudhGS, 2, 5, 28.1 athainam upanayati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sau iti //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 2, 1.0 atha jaghanena gārhapatyaṃ tiṣṭhann asidaṃ vāśvaparśuṃ vādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 1, 2, 21.0 granthiṃ karoti pūṣā te granthiṃ grathnātu iti //
BaudhŚS, 1, 5, 13.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti trir etena yajuṣā //
BaudhŚS, 1, 6, 4.0 atha puroḍāśīyān prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭaṃ prokṣāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevataṃ triḥ //
BaudhŚS, 1, 7, 6.0 tasyāṃ puroḍāśīyān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭam adhivapāmy agnīṣomābhyām amuṣmā amuṣmai iti yathādevatam //
BaudhŚS, 1, 8, 16.0 athaināni yogena yunakti yāni gharme kapālāni upacinvanti vedhasaḥ pūṣṇas tāny api vrate indravāyū yuṅktām iti //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 11, 1.0 atha jaghanena vedyai tiṣṭhan sphyam ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 4, 2, 34.0 athaināṃ praticchādyābhrim ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade iti //
BaudhŚS, 4, 5, 14.0 atha raśanām ādatte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādada iti //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 18, 1, 19.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa bṛhaspatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 3, 9.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsyaudumbare pātre dadhy ānīyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sthapatisavenābhiṣiñcāmīti //
BaudhŚS, 18, 4, 8.0 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātre ghṛtam ānīya hiraṇyenotpūyābhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa sūtasavenābhiṣiñcāmīti //
BaudhŚS, 18, 5, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa somasavenābhiṣiñcāmi iti //
BaudhŚS, 18, 6, 11.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa pṛthisavenābhiṣiñcāmīti //
BaudhŚS, 18, 7, 7.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyai vāco yantur yantreṇa gosavenābhiṣiñcāmīti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 6.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastena te hastaṃ gṛhṇāmi savitrā prasūtaḥ ko nāmāsīti //
BhārGS, 1, 15, 7.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
BhārGS, 1, 15, 7.7 tāṃ naḥ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
BhārGS, 1, 18, 4.3 iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti //
BhārGS, 1, 28, 7.4 yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat tena te vapāmyasau dīrghāyutvāya varcasa iti /
BhārGS, 3, 12, 7.1 yukto vā svayaṃ nirvaped devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ viśvebhyo devebhyo juṣṭaṃ nirvapāmīti trir yajuṣā tūṣṇīṃ caturtham //
Bhāradvājaśrautasūtra
BhārŚS, 1, 3, 11.0 stambam ārabhate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabhe iti //
BhārŚS, 1, 4, 12.0 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
BhārŚS, 1, 12, 4.1 adityai rāsnāsīty abhidhānīm ādāya pūṣāsīti vatsam abhidadhāti /
BhārŚS, 1, 12, 4.2 pūṣā stheti vā sarvān //
BhārŚS, 1, 18, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ā dade vānaspatyāsīty agnihotrahavaṇīm ādatte //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 20, 11.1 prasūto brahmaṇā haviḥ prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ prokṣāmi /
BhārŚS, 1, 23, 4.1 dṛṣadi taṇḍulān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭamadhi vapāmi /
BhārŚS, 1, 24, 11.1 niṣṭaptopavātāyāṃ pātryāṃ vācaṃyamas tiraḥ pavitraṃ piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmi /
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 13.3 iyaṃ vai pūṣā /
BĀU, 5, 15, 1.2 tat tvam pūṣann apāvṛṇu satyadharmāya dṛṣṭaye /
BĀU, 5, 15, 1.3 pūṣann ekarṣe yama sūrya prājāpatya vyūha raśmīn samūha tejaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 2.3 iho sahasradakṣiṇo 'pi pūṣā niṣīdatviti //
Gobhilagṛhyasūtra
GobhGS, 2, 9, 16.0 yena pūṣā bṛhaspater iti triḥ prāñcaṃ prohaty apracchindan sakṛd yajuṣā dvis tūṣṇīm //
GobhGS, 2, 10, 26.0 utsṛjyāpām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇāti devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti //
Gopathabrāhmaṇa
GB, 2, 1, 2, 18.0 tat pūṣṇe paryaharan //
GB, 2, 1, 2, 21.0 tasmād āhur adantakaḥ pūṣā piṣṭabhājana iti //
GB, 2, 1, 2, 40.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīty abravīt //
GB, 2, 1, 20, 7.0 atha yat pūṣaṇaṃ yajaty asau vai pūṣā yo 'sau tapati //
GB, 2, 2, 9, 6.0 pathyā pūṣṇaḥ patnī //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 8.0 athāsya dakṣiṇena hastena dakṣiṇam aṃsam anvārabhya savyena savyaṃ vyāhṛtibhiḥ sāvitryeti dakṣiṇaṃ bāhum abhyātmann upanayate devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanaye 'sāv iti ca //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 18, 1.1 indrāgnī vaḥ prasthāpayatām aśvināvabhirakṣatāṃ bṛhaspatir vo gopālaḥ pūṣā vaḥ punarudājatu /
HirGS, 1, 18, 1.3 pūṣā gā anvetu naḥ /
HirGS, 1, 20, 2.4 tāṃ naḥ pūṣan śivatamāmerayasva yasyāṃ bījaṃ manuṣyā vapanti /
HirGS, 1, 22, 9.4 iho sahasradakṣiṇo 'pi pūṣā niṣīdatu /
HirGS, 2, 6, 11.4 yena pūṣā bṛhaspateragnerindrasya cāyuṣe 'vapat /
HirGS, 2, 6, 13.2 yatra pūṣā bṛhaspatiḥ savitā somo agniḥ /
HirGS, 2, 14, 3.2 devasya tvā savituḥ prasave 'śvinorbāhubhyāṃ pūṣṇo hastābhyāṃ pitṛbhyaḥ pitāmahebhyaḥ prapitāmahebhyo vo juṣṭaṃ nirvapāmīti //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 12.0 uttarato 'gner idhmābarhir devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmīti prokṣitam upakᄆptaṃ bhavati sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 21, 6.6 tāṃ pūṣañchivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
JaimGS, 1, 22, 1.0 pūṣā tveta iti prasthitām anumantrayate //
JaimGS, 1, 22, 2.1 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
JaimGS, 1, 22, 4.2 iho sahasradakṣiṇo 'bhi pūṣā niṣīdatviti //
Jaiminīyabrāhmaṇa
JB, 1, 73, 11.0 taṃ pratyagṛhṇād devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
JB, 1, 78, 10.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prohāmīti vā prohet //
Jaiminīyaśrautasūtra
JaimŚS, 8, 18.0 taṃ pratigṛhṇāti devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
Kauśikasūtra
KauśS, 1, 2, 1.0 tvaṃ bhūmim aty eṣy ojasā tvaṃ vedyāṃ sīdasi cārur adhvare tvāṃ pavitram ṛṣayo bharantas tvaṃ punīhi duritāny asmat iti pavitre antardhāya havir nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ juṣṭaṃ nirvapāmi iti //
KauśS, 1, 2, 21.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā paristṛṇāmi iti //
KauśS, 1, 3, 9.0 darbhaiḥ sruvaṃ nirmṛjya niṣṭaptaṃ rakṣo niṣṭaptā arātayaḥ pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayaḥ iti pratapya mūle sruvaṃ gṛhītvā japati viṣṇor hasto 'si dakṣiṇaḥ pūṣṇā datto bṛhaspateḥ taṃ tvāhaṃ sruvam ā dade devānāṃ havyavāhanam ayaṃ sruvo vi dadhāti homān śatākṣarachandasā jāgatena sarvā yajñasya samanakti viṣṭhā bārhaspatyeṣṭiḥ śarmaṇā daivyena iti //
KauśS, 4, 9, 1.1 vaṣaṭ te pūṣann iti catura udapātre saṃpātān ānīya caturo muñjān mūrdhni vibṛhati prācaḥ //
KauśS, 5, 9, 16.3 anv adya no 'numatiḥ pūṣā sarasvatī mahī /
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 1, 18, 4.0 saṃ pūṣann adhvanaḥ iti sūktena pratyṛcaṃ sthālīpākasya hutvā brāhmaṇān svasti vācya pūrvaṃ devāyatanaṃ gatvā sātapatraḥ kumāraḥ suhṛdgṛhāṇi ca //
Kauṣītakibrāhmaṇa
KauṣB, 5, 2, 11.0 asau vai pūṣā yo 'sau tapati //
KauṣB, 6, 8, 16.0 tat pūṣṇe parijahruḥ //
KauṣB, 6, 8, 18.0 tasmād āhur adantakaḥ pūṣā karambhabhāga iti //
KauṣB, 6, 9, 7.0 athainat pratigṛhṇāti devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti //
KauṣB, 12, 10, 12.0 annaṃ vai pūṣānnādyasyopāptyai //
Khādiragṛhyasūtra
KhādGS, 2, 3, 26.0 yena pūṣeti dakṣiṇatastriḥ prāñcaṃ prohet //
Kātyāyanaśrautasūtra
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 23, 3.0 pūṣā meti yānti yatrodakam //
KāṭhGS, 25, 5.3 pūṣā tveto nayatu hastagṛhyāśvinau tvā pravahatāṃ rathena /
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 22.3 tāṃ pūṣañ śivatamām erayasva yasyāṃ bījaṃ manuṣyā vapanti /
KāṭhGS, 25, 38.1 pūṣā mā paśumān iti vācayati /
KāṭhGS, 25, 38.2 pūṣā mā paśumān anayā paśumantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 40, 11.5 yena pūṣā prajāpater agneḥ sūryasya cāyuṣe 'vapat /
KāṭhGS, 41, 16.1 devasya te savitu prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asā upanaye 'sau /
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
Kāṭhakasaṃhitā
KS, 6, 8, 25.0 sajūḥ pūṣṇāntarikṣeṇeti //
KS, 6, 8, 26.0 paśavo vai pūṣā paśavo 'ntarikṣam //
KS, 7, 9, 49.0 pūṣā mā prapathe pātu //
KS, 7, 9, 50.0 pūṣā mā paśupāḥ pātu //
KS, 7, 9, 51.0 pūṣā mādhipatiḥ pātv iti //
KS, 7, 9, 52.0 iyaṃ vai pūṣā prapathe //
KS, 7, 11, 15.0 mitraṃ mitraḥ krūraṃ varuṇa iyaṃ pūṣā //
KS, 9, 17, 37.0 pūṣā vīryasyānupradātā //
KS, 9, 17, 39.0 pūṣaivāsmai vīryam anuprayacchati //
KS, 9, 17, 45.0 pūṣā vīryasyānupradātā //
KS, 9, 17, 47.0 pūṣaivāsmai vīryam anuprayacchati //
KS, 10, 11, 18.0 prajāpatiḥ paśūn sṛṣṭvā teṣāṃ pūṣaṇam adhipām akarot //
KS, 10, 11, 20.0 teṣāṃ pūṣā padenānvait //
KS, 10, 11, 32.0 pūṣā prajanayitā //
KS, 10, 11, 34.0 pūṣā prajanayati //
KS, 11, 5, 47.0 paśavaḥ pūṣā //
KS, 12, 13, 44.0 pūṣā prajanayitā //
KS, 12, 13, 46.0 pūṣā prajanayati //
KS, 14, 8, 51.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇemam amum āmuṣyāyaṇam amuṣyāḥ putraṃ bṛhaspates sāmrājyeṇābhiṣiñcāmīti //
KS, 15, 2, 18.0 devasya savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā rakṣohāsi svāhā //
KS, 15, 7, 10.0 āvittaḥ pūṣā viśvavedāḥ //
KS, 15, 7, 66.0 pūṣṇe svāhā //
KS, 15, 9, 43.0 aśvibhyāṃ pūṣṇa ekādaśakapālaḥ //
KS, 19, 2, 31.0 pūṣṇā sayujā saheti //
KS, 19, 2, 32.0 pūṣā vā adhvanāṃ saṃnetā samaṣṭyai //
KS, 21, 1, 32.0 adityā bhāgo 'si pūṣṇa ādhipatyam iti paścāt //
KS, 21, 1, 34.0 pratiṣṭhā pūṣā //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 2, 3.1 devānāṃ pariṣūtam asi viṣṇoḥ stupo 'tisṛṣṭo gavāṃ bhāgo devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanaṃ dāmi //
MS, 1, 1, 2, 5.1 ayupitā yonir adityā rāsnāsīndrāṇyāḥ saṃnahanaṃ pūṣā te granthiṃ grathnātu sa te mā sthād indrasya tvā bāhubhyām udyacche bṛhaspater mūrdhnāharāmy urv antarikṣaṃ vīhy adityās tvā pṛṣṭhe sādayāmi //
MS, 1, 1, 5, 1.8 devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
MS, 1, 1, 8, 2.2 pūṣṇas tāny api vrata indravāyū vimuñcatām //
MS, 1, 1, 9, 1.1 devasya vaḥ savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ saṃvapāmi //
MS, 1, 1, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādadai /
MS, 1, 1, 12, 1.1 pūṣā te granthiṃ viṣyatu /
MS, 1, 2, 2, 1.4 sarasvatyai pūṣṇe agnaye svāhā //
MS, 1, 2, 3, 8.1 pūṣā sanīnāṃ somo rādhasāṃ mā pṛṇan pūrtyā virādhiṣṭa /
MS, 1, 2, 3, 8.6 pūṣā pratigrahītā /
MS, 1, 2, 4, 1.19 pūṣādhvanaḥ pātu /
MS, 1, 2, 10, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 15, 1.8 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 2, 17, 1.6 vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo 'vyathiṣe 'pām oṣadhīnāṃ rasaḥ /
MS, 1, 3, 3, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 1, 5, 3, 6.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 5, 4, 10.1 pūṣā mā pathipāḥ pātu /
MS, 1, 5, 4, 10.2 pūṣā mā paśupāḥ pātu /
MS, 1, 5, 4, 10.3 pūṣā mādhipāḥ pātu /
MS, 1, 5, 11, 27.0 pūṣā mā pathipāḥ pātv itīyam eva //
MS, 1, 5, 11, 28.0 pūṣā mā paśupāḥ pātv ity antarikṣam eva //
MS, 1, 5, 11, 29.0 pūṣā mādhipāḥ pātv ity asā eva //
MS, 1, 5, 14, 4.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt //
MS, 1, 5, 14, 17.2 avinaṣṭān avihrutān pūṣainān abhirakṣatv āsmākaṃ punar āgamāt /
MS, 1, 5, 14, 18.0 paśavaḥ pūṣā //
MS, 1, 5, 14, 29.2 avinaṣṭān avihrutān pūṣainān abhyarakṣīd āsmākaṃ punar āgamāt //
MS, 1, 5, 14, 31.0 paśavaḥ pūṣā //
MS, 1, 6, 2, 5.2 bṛhaspatiḥ savitendras tad āha pūṣā nā ādhāt sukṛtasya loke //
MS, 1, 8, 5, 48.0 pūṣāsīti yajur vadet //
MS, 1, 8, 5, 49.0 paśavo vai pūṣā //
MS, 1, 9, 2, 11.0 pūṣā svāhākāraiḥ //
MS, 1, 9, 2, 13.0 pathyā pūṣṇaḥ //
MS, 1, 9, 4, 22.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
MS, 1, 10, 5, 35.0 paśavaḥ pūṣā //
MS, 1, 10, 5, 43.2 pūṣainaṃ vīryeṇānvatiṣṭhata //
MS, 1, 11, 4, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmi //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 8.0 pūṣā ṣaḍakṣarayā ṣaḍ ṛtūn udajayat //
MS, 1, 11, 10, 24.0 pūṣā ṣaḍakṣarayā gāyatrīm udajayat //
MS, 1, 11, 10, 48.0 pūṣṇe ṣaḍakṣarāya chandase svāhā //
MS, 2, 1, 1, 29.0 pūṣā vīryasyānupradātā //
MS, 2, 1, 1, 34.0 pūṣā vīryasyānupradātā //
MS, 2, 1, 4, 46.0 pūṣā paśūnāṃ prajanayitā //
MS, 2, 1, 4, 48.0 pūṣā paśūn prajanayati //
MS, 2, 1, 5, 43.0 paśavaḥ pūṣā //
MS, 2, 2, 4, 16.0 teṣāṃ pūṣaṇam adhipām akarot //
MS, 2, 2, 4, 28.0 pūṣā paśūnāṃ prajanayitā //
MS, 2, 2, 4, 30.0 pūṣā paśūn prajanayati //
MS, 2, 5, 1, 11.0 pūṣā paśūnāṃ prajanayitā //
MS, 2, 5, 1, 13.0 pūṣā paśūn prajanayati //
MS, 2, 5, 5, 33.0 somaś ca vā etasya pūṣā ca jāyamānasyendriyaṃ vīryam ayuvetām //
MS, 2, 5, 5, 34.0 iyaṃ vai pūṣauṣadhayaḥ somaḥ //
MS, 2, 5, 10, 25.2 somasya drapsam avṛṇīta pūṣā bṛhann adrir abhavad yat tad āsīt //
MS, 2, 6, 3, 8.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām indrasyaujasā //
MS, 2, 6, 9, 8.0 āvittaḥ pūṣā viśvavedāḥ //
MS, 2, 6, 11, 1.5 pūṣṇe svāhā /
MS, 2, 6, 13, 51.0 aśvibhyām pūṣṇa ekādaśakapālaḥ //
MS, 2, 7, 1, 5.6 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade /
MS, 2, 7, 2, 6.2 pūṣṇā sayujā saha //
MS, 2, 7, 2, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi /
MS, 2, 7, 12, 6.1 pūṣā yunaktu savitā yunaktu bṛhaspatir vo yunaktu /
MS, 2, 7, 13, 19.1 brūmo rājānaṃ varuṇaṃ dhātāram uta pūṣaṇam /
MS, 2, 7, 14, 5.2 indrāyāgnaye pūṣṇe mitrāya varuṇāya ca //
MS, 2, 8, 5, 19.0 pūṣṇa ādhipatyam //
MS, 2, 8, 6, 36.0 pūṣādhipatir āsīt //
MS, 2, 10, 5, 4.2 tasya pūṣā prasave yāti vidvānt saṃpaśyan viśvā bhuvanāni gopāḥ //
MS, 2, 11, 5, 21.0 pūṣā ca mā indraś ca me //
MS, 2, 13, 14, 28.0 pūṣā devatā //
MS, 2, 13, 20, 58.0 pūṣā devatā //
MS, 3, 6, 9, 50.0 pūṣā pratigrahīteti //
MS, 3, 6, 9, 51.0 vāyum evāsāṃ goptāram akas tvaṣṭāram adhipatiṃ pūṣaṇaṃ pratigrahītāram //
MS, 3, 11, 8, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām ādade //
MS, 3, 16, 1, 3.1 eṣa chāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ /
MS, 3, 16, 1, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
MS, 3, 16, 3, 15.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
MS, 4, 4, 3, 24.0 āvittaḥ pūṣā viśvavedā iti //
MS, 4, 4, 3, 25.0 paśavo vai pūṣā //
Mānavagṛhyasūtra
MānGS, 1, 10, 15.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇan nāma gṛhṇāti /
MānGS, 1, 11, 2.1 aryamṇe 'gnaye pūṣṇe 'gnaye varuṇāya ca vrīhīn yavān vābhinirupya prokṣya lājā bhṛjjati //
MānGS, 1, 21, 6.3 yena pūṣā bṛhaspater indrasya cāyuṣe 'vapat /
MānGS, 1, 22, 5.1 nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena /
MānGS, 2, 8, 6.8 bṛhaspatiḥ savitā śarma yacchatu śriyaṃ virājaṃ mayi pūṣā dadhātu /
MānGS, 2, 10, 7.0 agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu //
MānGS, 2, 15, 6.3 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
MānGS, 2, 15, 6.6 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā /
Pañcaviṃśabrāhmaṇa
PB, 1, 8, 1.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmi //
PB, 1, 8, 12.0 varuṇas tvā nayatu devi dakṣiṇe pūṣṇa uṣṭram //
PB, 11, 10, 5.0 ayaṃ pūṣā rayir bhaga ity anuṣṭubhaḥ satyas triṣṭubho rūpeṇa traiṣṭubhaṃ hy etad ahaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.7 sā naḥ pūṣā śivatamām airaya sā na ūrū uśatī vihara /
PārGS, 1, 8, 10.2 iho sahasradakṣiṇo yajña iha pūṣā niṣīdantv iti //
PārGS, 3, 9, 5.1 pūṣā gā anvetu naḥ pūṣā rakṣatvarvataḥ /
PārGS, 3, 9, 5.1 pūṣā gā anvetu naḥ pūṣā rakṣatvarvataḥ /
PārGS, 3, 9, 5.2 pūṣā vājaṃ sanotu naḥ svāheti pauṣṇasya juhoti //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 19.8 pūṣṇaḥ poṣeṇa mahyam /
TB, 3, 1, 5, 12.1 pūṣā vā akāmayata /
TB, 3, 1, 5, 12.3 sa etaṃ pūṣṇe revatyai caruṃ niravapat /
TB, 3, 1, 5, 12.9 pūṣṇe svāhā revatyai svāhā /
Taittirīyasaṃhitā
TS, 1, 1, 2, 2.5 pūṣā te granthiṃ grathnātu sa te māsthāt /
TS, 1, 1, 4, 2.3 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmy agnīṣomābhyām /
TS, 1, 1, 6, 1.6 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām adhi vapāmi /
TS, 1, 1, 7, 2.5 yāni gharme kapālāny upacinvanti vedhasaḥ pūṣṇas tāny api vrata indravāyū vi muñcatām //
TS, 1, 3, 1, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ā dade 'bhrir asi nārir asi /
TS, 1, 3, 10, 3.1 tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyai /
TS, 1, 3, 14, 1.2 tvaṃ vātair aruṇair yāsi śaṃgayas tvam pūṣā vidhataḥ pāsi nu tmanā /
TS, 1, 5, 1, 18.1 tam pūṣādhatta tena pūṣārdhnot //
TS, 1, 5, 1, 18.1 tam pūṣādhatta tena pūṣārdhnot //
TS, 1, 8, 7, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ rakṣaso vadhaṃ juhomi //
TS, 1, 8, 19, 13.1 aśvibhyām pūṣṇe puroḍāśaṃ dvādaśakapālaṃ nirvapati //
TS, 2, 1, 1, 6.7 somo vai retodhāḥ pūṣā paśūnām prajanayitā /
TS, 2, 1, 1, 6.8 soma evāsmai reto dadhāti pūṣā paśūn prajanayati /
TS, 2, 1, 6, 1.10 annaṃ vai pūṣā /
TS, 2, 1, 6, 1.11 pūṣaṇam eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 4.8 pūṣā vā indriyasya vīryasyānupradātā /
TS, 2, 4, 5, 1.4 ā pūṣā etv ā vasu /
TS, 5, 1, 2, 37.1 pūṣṇā sayujā saheti āha //
TS, 5, 1, 2, 38.1 pūṣā vā adhvanāṃ saṃnetā //
TS, 5, 3, 4, 45.1 pratiṣṭhā pūṣā //
TS, 6, 1, 2, 14.0 sarasvatyai pūṣṇe 'gnaye svāhety āha //
TS, 6, 1, 2, 16.0 pṛthivī pūṣā //
TS, 6, 1, 7, 53.0 pūṣādhvanaḥ pātv ity āha //
TS, 6, 1, 7, 54.0 iyaṃ vai pūṣā //
TS, 6, 2, 10, 4.0 pūṣṇo hastābhyām ity āha yatyai //
TS, 6, 3, 6, 3.1 raśanām ādatte prasūtyā aśvinor bāhubhyām ity āhāśvinau hi devānām adhvaryū āstām pūṣṇo hastābhyām ity āha yatyai /
TS, 6, 4, 4, 4.0 pūṣṇo hastābhyām ity āha yatyai //
Taittirīyāraṇyaka
TĀ, 5, 2, 5.7 pūṣṇo hastābhyām ity āha yatyai /
TĀ, 5, 7, 1.4 pūṣṇo hastābhyām ity āha yatyai /
TĀ, 5, 7, 2.9 pūṣā tvopāvasṛjatv ity āha /
TĀ, 5, 7, 4.6 aśvibhyāṃ pinvasva sarasvatyai pinvasva pūṣṇe pinvasva bṛhaspataye pinvasvety āha /
TĀ, 5, 8, 7.7 pūṣṇe śarase svāhety āha /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 10, 4.0 pūṣā ta iti barhirbandhaṃ visṛjya mūlād ūrdhvamādityaṃ vyañjanamasītyabhimṛśya paścimato vedyadhastāduttarāgram ūrṇāmradasamiti darbhaiḥ paristīrya svāsasthaṃ devebhya iti prāgagraṃ svāsane caikaṃ nidhāya viṣṇoḥ stūpo 'sīti prācyāṃ dakṣiṇata iti yāmyām uttarata ityudīcyāṃ paścimata iti pratīcyāṃ prāguttarāgraṃ paristṛṇātyuttarāgram aiśānyām ūrdhvaṃ kṛtvā gandharvo 'sīti paścimasyām indrasyeti yāmyāṃ mitrāvaruṇāvityudīcyāṃ vedyāṃ prāguttarāgrānparidhīnparidadhāti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 23, 9.0 svadhite mainam hiṃsīriti kṣuraṃ nidhāyordhvāgram oṣadhīriti yenāvapaditi yena pūṣety asāv āyuṣeti pūrvādipradakṣiṇaṃ darbhaṃ saromāṇaṃ chittvā jyok ca sūryaṃ dṛśa iti cūḍāṃ vibhajet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 2, 3.0 adhvaryuḥ pūṣāsīti vatsaṃ dakṣiṇata upasṛjya prācīm udīcīṃ vāvṛtyānyaḥ śūdrād astamita udite cāgnihotrasthālyā dogdhi dohanena ca //
VaikhŚS, 2, 5, 9.0 kūrce srucaṃ nidhāya pitṛbhyas tvā pitṝñ jinveti dakṣiṇataḥ sthaṇḍile nīcā pāṇinā lepaṃ nimṛjya vṛṣṭir asīty apa upaspṛśya pūṣāsīti dvir anāmikāṅgulyāśiñjann atihāya dataḥ prāśyācamya punaḥ prāśnāti //
VaikhŚS, 3, 4, 12.0 indrāṇyai saṃnahanam iti sarvān saṃnahya pūṣā ta iti pradakṣiṇaṃ grathnāti //
VaikhŚS, 3, 5, 1.0 tūṣṇīṃ tridhātu śulbaṃ kṛtvā yat kṛṣṇo rūpam iti pālāśena khādireṇa yājñikair vā vṛkṣair ekaviṃśatidārum idhmaṃ saṃbhṛtya kṛṣṇo 'sy ākharestha iti saṃnahya pūṣā ta iti pradakṣiṇaṃ granthiṃ kṛtvā barhiḥkalpena barhiṣā saha nidadhāti //
VaikhŚS, 3, 7, 5.0 pūṣāsīti vatsamupasṛjati //
Vaitānasūtra
VaitS, 1, 3, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prasūtaḥ praśiṣā pratigṛhṇāmīti pratigṛhṇāti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 10.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 21.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 1, 24.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 2, 11.2 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 4, 7.4 sarasvatyai pūṣṇe 'gnaye svāhā /
VSM, 4, 19.2 sā naḥ suprācī supratīcy edhi mitras tvā padi badhnītāṃ pūṣādhvanas pātv indrāyādhyakṣāya //
VSM, 5, 22.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 5, 26.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 1.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 6, 18.2 reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo vyathiṣat /
VSM, 6, 30.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 8, 54.6 pūṣā somakrayaṇyām //
VSM, 9, 29.1 pra no yacchatv aryamā pra pūṣā pra bṛhaspatiḥ /
VSM, 9, 30.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 9, 32.1 pūṣā pañcākṣareṇa pañca diśa udajayat tā ujjeṣam /
VSM, 9, 38.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 10, 5.6 pūṣṇe svāhā /
VSM, 10, 9.5 āvittaḥ pūṣā viśvavedāḥ /
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 11, 9.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 11, 15.3 svastigavyūtir abhayāni kṛṇvan pūṣṇā sayujā saha //
VSM, 11, 28.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām /
VSM, 12, 72.2 indrāyāśvibhyāṃ pūṣṇe prajābhya oṣadhībhyaḥ //
VSM, 14, 25.3 adityai bhāgo 'si pūṣṇa ādhipatyam oja spṛtaṃ triṇava stomaḥ /
VSM, 14, 30.3 trayoviṃśatyāstuvata kṣudrāḥ paśavo 'sṛjyanta pūṣādhipatir āsīt /
Vārāhagṛhyasūtra
VārGS, 3, 3.0 nāmaiva kanyāyāḥ akāravyavadhānam ākārāntam ayugmākṣaraṃ nadīnakṣatracandrasūryapūṣadevadattarakṣitāvarjam //
VārGS, 4, 16.1 anyau tu pravapanau yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat /
VārGS, 5, 19.0 devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity asya hastaṃ dakṣiṇena dakṣiṇam uttānam abhīvāṅguṣṭham abhīva lomāni gṛhṇīyāt //
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 15, 26.0 athāsyāḥ savye 'ṃse pūṣā te granthiṃ grathnātv iti vāsaso granthiṃ kriyamāṇam anumantrayate //
Vārāhaśrautasūtra
VārŚS, 1, 1, 3, 6.3 pūṣṇo 'haṃ devayajyayā puṣṭimān paśumān bhūyāsam /
VārŚS, 1, 2, 1, 9.1 pūṣā vaḥ paraspā aditiḥ prertvarīpā indro vo 'dhyakṣo 'naṣṭāḥ punar eteti ca //
VārŚS, 1, 2, 1, 25.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
VārŚS, 1, 3, 1, 17.1 makhasya śiro 'sīti piṇḍam abhimantrya pūṣā vāṃ viśvavedā vibhajatu yathābhāgaṃ vyāvartethām iti samau karoti //
VārŚS, 1, 3, 2, 22.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
VārŚS, 1, 3, 3, 6.2 svāhā pitṛbhyo gharmapāvabhya iti dakṣiṇato vedyāḥ prokṣaṇīśeṣaṃ ninīya pūṣā te granthiṃ viṣyatv iti granthiṃ visrasya yajamāne prāṇāpānau dadhāmīti prastare pavitre visṛjya viṣṇoḥ stupo 'sīti prastaraṃ sahapavitram āhavanīyato 'bhigṛhṇāty avidhūnvann asaṃmārgam //
VārŚS, 1, 4, 2, 14.1 jātam abhiprāṇiti prajāpates tvā prāṇenābhiprāṇimi pūṣṇaḥ poṣeṇeti //
VārŚS, 1, 4, 4, 31.1 phalīkṛtānāṃ pūṣā va iti caravyāṃs taṇḍulān āvapati //
VārŚS, 1, 5, 2, 43.1 apaḥ spṛṣṭvā pūṣāsīti dvir aṅgulyā prāśnāti //
VārŚS, 2, 1, 5, 2.1 pūṣā yunaktv iti yunakti //
Āpastambaśrautasūtra
ĀpŚS, 1, 3, 11.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ barhir devasadanam ārabha iti viśākheṣu darbhān ārabhate //
ĀpŚS, 1, 4, 13.1 pūṣā te granthiṃ grathnātv iti granthiṃ karoti //
ĀpŚS, 6, 3, 10.1 pūṣāsīti dakṣiṇato vatsam upasṛjya prācīm āvṛtya dogdhy udīcīṃ prācīm udīcīṃ vā //
ĀpŚS, 6, 11, 4.2 athāṅgulyāpādāya pūṣāsīti lepaṃ prāśnāty aśabdaṃ kurvann atihāya dataḥ //
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 24, 4.2 avinaṣṭān avihṛtān pūṣainān abhirakṣatv āsmākaṃ punarāgamād iti //
ĀpŚS, 7, 23, 6.1 pūṣā mā paśupāḥ pātv iti prathame 'bhipravrajati /
ĀpŚS, 7, 23, 6.2 pūṣā mā pathipāḥ pātv iti dvitīye /
ĀpŚS, 7, 23, 6.3 pūṣā mādhipāḥ pātv iti tṛtīye //
ĀpŚS, 16, 11, 4.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ gāyatreṇa chandasā rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ samidham ādadhāti //
ĀpŚS, 16, 28, 1.10 uṣṇihā chandas tac cakṣuḥ pūṣā devatā /
ĀpŚS, 18, 21, 16.2 aśvibhyāṃ pūṣṇe puroḍāśaṃ dvādaśakapālam iti //
ĀpŚS, 19, 9, 13.1 tasyāṃ prāṅmukham āsīnaṃ pratyaṅmukhas tiṣṭhann āśvinasaṃpātair abhiṣiñcati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām aśvinor bhaiṣajyena tejase brahmavarcasāyābhiṣiñcāmīti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 7, 13.5 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata /
ĀśvGS, 1, 7, 13.6 sa imāṃ devaḥ pūṣā preto muñcātu nāmutaḥ svāhety avicchindaty añjaliṃ sruceva juhuyāt //
ĀśvGS, 1, 8, 1.1 prayāṇa upapadyamāne pūṣā tveto nayatu hastagṛhyeti yānam ārohayet //
ĀśvGS, 1, 20, 4.0 apām añjalī pūrayitvā tat savitur vṛṇīmaha iti pūrṇenāsya pūrṇam avakṣārayaty āsicya devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti tasya pāṇinā pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt //
ĀśvGS, 1, 24, 15.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti tad añjalinā pratigṛhya savye pāṇau kṛtvā madhu vātā ṛtāyata iti tṛcenāvekṣya anāmikayā cāṅguṣṭhena ca triḥ pradakṣiṇam āloḍya vasavas tvā gāyatreṇa chandasā bhakṣayantv iti purastānnimārṣṭi //
ĀśvGS, 3, 7, 9.0 saṃ pūṣan viduṣeti naṣṭam adhijigamiṣan mūḍho vā //
ĀśvGS, 3, 7, 10.0 saṃ pūṣann adhvana iti mahāntam adhvānam eṣyan pratibhayaṃ vā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 2, 2, 1.2 pātryām pavitre avadhāya devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāṃ saṃvapāmīti so 'sāvevaitasya yajuṣo bandhuḥ //
ŚBM, 1, 2, 4, 4.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyāmādade 'dhvarakṛtaṃ devebhya iti savitā vai devānām prasavitā tat savitṛprasūta evainametadādatte 'śvinorbāhubhyām ity aśvināvadhvaryū tat tayoreva bāhubhyām ādatte na svābhyāṃ vajro vā eṣa tasya na manuṣyo bhartā tam etābhir devatābhir ādatte //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 3, 1, 4, 9.1 sarasvatyai pūṣṇe 'gnaye svāheti /
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 9.2 vāgvai sarasvatī vāgyajñaḥ paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 14.1 sarasvatyai pūṣṇe 'gnaye svāheti /
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 1, 4, 14.2 vāgvai sarasvatī vāgyajñaḥ sāsyaiṣātman devatādhītā bhavati vāk paśavo vai pūṣā puṣṭirvai pūṣā puṣṭiḥ paśavaḥ paśavo hi yajñas te 'syaita ātmanpaśava ādhītā bhavanti tadyadasyaitā ātman devatā ādhītā bhavanti tasmād ādhītayajūṃṣi nāma //
ŚBM, 3, 7, 1, 1.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmādade nāryasīti samāna etasya yajuṣo bandhur yoṣo vā eṣā yad abhris tasmādāha nāryasīti //
ŚBM, 3, 7, 4, 3.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnīṣomābhyāṃ juṣṭaṃ niyunajmīti tad yathaivādo devatāyai havir gṛhṇann ādiśaty evam evaitaddevatābhyām ādiśaty atha prokṣaty eko vai prokṣaṇasya bandhur medhyam evaitatkaroti //
ŚBM, 3, 8, 3, 22.1 pūṣṇo raṃhyā iti /
ŚBM, 3, 8, 3, 22.2 eṣa vai pūṣṇo raṃhir etasmā u hi gṛhṇāti tasmād āha pūṣṇo raṃhyā iti //
ŚBM, 3, 8, 3, 22.2 eṣa vai pūṣṇo raṃhir etasmā u hi gṛhṇāti tasmād āha pūṣṇo raṃhyā iti //
ŚBM, 5, 2, 2, 11.2 yacchatv aryamā pra pūṣā pra bṛhaspatiḥ pra vāg devī dadātu naḥ svāheti //
ŚBM, 5, 2, 2, 13.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyāmiti devahastair evainam etad abhiṣiñcati sarasvatyai vāco yanturyantriye dadhāmīti vāg vai sarasvatī tad enaṃ vāca eva yanturyantriye dadhāti //
ŚBM, 5, 2, 4, 17.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām upāṃśorvīryeṇa juhomīti yajñamukhaṃ vā upāṃśur yajñamukhenaivaitan nāṣṭrā rakṣāṃsi hanti hataṃ rakṣaḥ svāheti tannāṣṭrā rakṣāṃsi hanti //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 3, 1, 9.2 bhāgadughasya gṛhānparetya pauṣṇaṃ caruṃ nirvapati pūṣā vai devānām bhāgadugha eṣa vā etasya bhāgadugho bhavati tasmātpauṣṇo bhavatyetadvā asyaikaṃ ratnaṃ yadbhāgadughastasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyāmo gaurdakṣiṇā tasyāsāveva bandhuryo 'sau triṣaṃyukteṣu //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 35.1 āvittaḥ pūṣā viśvavedā iti /
ŚBM, 5, 3, 5, 35.2 paśavo vai pūṣā tadenam paśubhya āvedayati te 'smai savamanumanyante tairanumataḥ sūyate //
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 9.2 paśavo vai pūṣā paśubhireva tadvaruṇo 'nusamasarpat tatho evaiṣa etatpaśubhir evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 3, 2, 8.2 urvantarikṣaṃ vīhi svastigavyūtirabhayāni kṛṇvanniti yathaiva yajustathā bandhuḥ pūṣṇā sayujā sahetīyaṃ vai pūṣānayā sayujā sahetyetat tad enaṃ rāsabhenānvicchati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 1, 8, 6.0 pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāheti paśavo vai pūṣā paśubhirevainam udyacchati //
ŚBM, 13, 2, 2, 6.0 saumāpauṣṇaṃ śyāmaṃ nābhyām pratiṣṭhāmeva tāṃ kuruta iyaṃ vai pūṣāsyāmeva pratitiṣṭhati //
ŚBM, 13, 3, 8, 2.0 atha yadi srāmo vindet pauṣṇaṃ carumanunirvapet pūṣā vai paśūnāmīṣṭe sa yasyaiva paśavo yaḥ paśūnām īṣṭe tamevaitatprīṇāty agado haiva bhavati //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 14.0 atha pauṣṇīṃ nirvapati pūṣā vai pathīnām adhipatir aśvāyaivaitat svastyayanaṃ karoty atho iyaṃ vai pūṣemām evāsmā etad goptrīṃ karoti tasya hi nārtir asti na hvalā yam iyam adhvan gopāyatīmām evāsmā etad goptrīṃ karoti //
ŚBM, 13, 4, 1, 15.0 tasyai saptadaśa sāmidhenyo bhavanti saptadaśo vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vṛdhanvantāv ājyabhāgau yajamānasyaiva vṛddhyai pūṣaṃs tava vrate vayam pathas pathaḥ paripatiṃ vacasyety upāṃśu haviṣo yājyānuvākye vratavatyanyā bhavati pathanvaty anyā vīryaṃ vai vrataṃ vīryasyāptyai vīryasyāvaruddhyā atha yat pathanvaty aśvāyaivaitat svastyayanaṃ karoty anuṣṭubhau saṃyājye vāg vā anuṣṭub vāg vai prajāpatiḥ prajāpatir aśvamedho 'śvamedhasyaivāptyai vāsaḥśataṃ dakṣiṇā rūpaṃ vā etat puruṣasya yad vāsas tasmād yam eva kaṃ ca suvāsasam āhuḥ ko nvayam iti rūpasamṛddho hi bhavati rūpeṇaivainaṃ samardhayati śatam bhavati śatāyur vai puruṣaḥ śatendriya āyur evendriyaṃ vīryam ātman dhatte //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 11, 4.3 gandharvāya bhagāya pūṣṇe tvaṣṭre bṛhaspataye rājñe pratyānīkāyeti //
ŚāṅkhGS, 1, 18, 3.6 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devaḥ pūṣā preto muñcātu māmutaḥ //
ŚāṅkhGS, 1, 26, 26.0 pūṣṇe revatyai //
ŚāṅkhGS, 2, 2, 12.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām upanayāmy asāv iti //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 14, 9.0 pūṣṇe pathikṛte dhātre vidhātre marudbhyaś ceti dehalīṣu //
ŚāṅkhGS, 3, 6, 2.2 avinaṣṭān avihrutān pūṣainān abhirakṣatu /
ŚāṅkhGS, 3, 9, 1.3 pūṣā gā anvetu na iti gāḥ pratiṣṭhamānā anumantrayeta //
ŚāṅkhGS, 3, 9, 2.0 pari pūṣeti parikrāntāsu //
ŚāṅkhGS, 3, 11, 5.0 pūṣā gā anvetu na iti pauṣṇasya juhoti //
Ṛgveda
ṚV, 1, 14, 3.1 indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam /
ṚV, 1, 23, 13.1 ā pūṣañcitrabarhiṣam āghṛṇe dharuṇaṃ divaḥ /
ṚV, 1, 23, 14.1 pūṣā rājānam āghṛṇir apagūḍhaṃ guhā hitam /
ṚV, 1, 42, 1.1 sam pūṣann adhvanas tira vy aṃho vimuco napāt /
ṚV, 1, 42, 2.1 yo naḥ pūṣann agho vṛko duḥśeva ādideśati /
ṚV, 1, 42, 5.1 ā tat te dasra mantumaḥ pūṣann avo vṛṇīmahe /
ṚV, 1, 42, 7.2 pūṣann iha kratuṃ vidaḥ //
ṚV, 1, 42, 8.2 pūṣann iha kratuṃ vidaḥ //
ṚV, 1, 42, 9.2 pūṣann iha kratuṃ vidaḥ //
ṚV, 1, 42, 10.1 na pūṣaṇam methāmasi sūktair abhi gṛṇīmasi /
ṚV, 1, 89, 5.2 pūṣā no yathā vedasām asad vṛdhe rakṣitā pāyur adabdhaḥ svastaye //
ṚV, 1, 89, 6.1 svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ /
ṚV, 1, 90, 4.2 pūṣā bhago vandyāsaḥ //
ṚV, 1, 90, 5.1 uta no dhiyo goagrāḥ pūṣan viṣṇav evayāvaḥ /
ṚV, 1, 106, 4.1 narāśaṃsaṃ vājinaṃ vājayann iha kṣayadvīram pūṣaṇaṃ sumnair īmahe /
ṚV, 1, 122, 5.2 pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ //
ṚV, 1, 138, 1.1 pra pra pūṣṇas tuvijātasya śasyate mahitvam asya tavaso na tandate stotram asya na tandate /
ṚV, 1, 138, 2.1 pra hi tvā pūṣann ajiraṃ na yāmani stomebhiḥ kṛṇva ṛṇavo yathā mṛdha uṣṭro na pīparo mṛdhaḥ /
ṚV, 1, 138, 3.1 yasya te pūṣan sakhye vipanyavaḥ kratvā cit santo 'vasā bubhujrira iti kratvā bubhujrire /
ṚV, 1, 138, 4.3 nahi tvā pūṣann atimanya āghṛṇe na te sakhyam apahnuve //
ṚV, 1, 162, 2.2 suprāṅ ajo memyad viśvarūpa indrāpūṣṇoḥ priyam apy eti pāthaḥ //
ṚV, 1, 162, 3.1 eṣa cchāgaḥ puro aśvena vājinā pūṣṇo bhāgo nīyate viśvadevyaḥ /
ṚV, 1, 162, 4.2 atrā pūṣṇaḥ prathamo bhāga eti yajñaṃ devebhyaḥ prativedayann ajaḥ //
ṚV, 1, 181, 9.1 yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān /
ṚV, 1, 184, 3.1 śriye pūṣann iṣukṛteva devā nāsatyā vahatuṃ sūryāyāḥ /
ṚV, 1, 186, 10.1 pro aśvināv avase kṛṇudhvam pra pūṣaṇaṃ svatavaso hi santi /
ṚV, 2, 1, 6.2 tvaṃ vātair aruṇair yāsi śaṅgayas tvam pūṣā vidhataḥ pāsi nu tmanā //
ṚV, 2, 31, 4.2 iḍā bhago bṛhaddivota rodasī pūṣā purandhir aśvināv adhā patī //
ṚV, 2, 40, 6.1 dhiyam pūṣā jinvatu viśvaminvo rayiṃ somo rayipatir dadhātu /
ṚV, 2, 41, 15.1 indrajyeṣṭhā marudgaṇā devāsaḥ pūṣarātayaḥ /
ṚV, 3, 57, 2.1 indraḥ su pūṣā vṛṣaṇā suhastā divo na prītāḥ śaśayaṃ duduhre /
ṚV, 3, 62, 7.1 iyaṃ te pūṣann āghṛṇe suṣṭutir deva navyasī /
ṚV, 3, 62, 9.2 sa naḥ pūṣāvitā bhuvat //
ṚV, 4, 3, 7.1 kathā mahe puṣṭimbharāya pūṣṇe kad rudrāya sumakhāya havirde /
ṚV, 4, 30, 24.2 vāmam pūṣā vāmam bhago vāmaṃ devaḥ karūᄆatī //
ṚV, 4, 57, 7.1 indraḥ sītāṃ ni gṛhṇātu tām pūṣānu yacchatu /
ṚV, 5, 41, 4.2 pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ //
ṚV, 5, 43, 9.1 pra tavyaso namauktiṃ turasyāham pūṣṇa uta vāyor adikṣi /
ṚV, 5, 46, 2.2 ubhā nāsatyā rudro adha gnāḥ pūṣā bhagaḥ sarasvatī juṣanta //
ṚV, 5, 46, 3.2 huve viṣṇum pūṣaṇam brahmaṇaspatim bhagaṃ nu śaṃsaṃ savitāram ūtaye //
ṚV, 5, 46, 5.2 bṛhaspatiḥ śarma pūṣota no yamad varūthyaṃ varuṇo mitro aryamā //
ṚV, 5, 49, 3.1 adatrayā dayate vāryāṇi pūṣā bhago aditir vasta usraḥ /
ṚV, 5, 51, 11.2 svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā //
ṚV, 5, 81, 5.1 uteśiṣe prasavasya tvam eka id uta pūṣā bhavasi deva yāmabhiḥ /
ṚV, 6, 17, 11.2 pūṣā viṣṇus trīṇi sarāṃsi dhāvan vṛtrahaṇam madiram aṃśum asmai //
ṚV, 6, 21, 9.2 pra pūṣaṇaṃ viṣṇum agnim purandhiṃ savitāram oṣadhīḥ parvatāṃś ca //
ṚV, 6, 24, 5.2 mitro no atra varuṇaś ca pūṣāryo vaśasya paryetāsti //
ṚV, 6, 48, 15.1 tveṣaṃ śardho na mārutaṃ tuviṣvaṇy anarvāṇam pūṣaṇaṃ saṃ yathā śatā /
ṚV, 6, 48, 16.1 ā mā pūṣann upa drava śaṃsiṣaṃ nu te apikarṇa āghṛṇe /
ṚV, 6, 48, 19.2 abhi khyaḥ pūṣan pṛtanāsu nas tvam avā nūnaṃ yathā purā //
ṚV, 6, 49, 8.2 sa no rāsacchurudhaś candrāgrā dhiyaṃ dhiyaṃ sīṣadhāti pra pūṣā //
ṚV, 6, 50, 5.1 mimyakṣa yeṣu rodasī nu devī siṣakti pūṣā abhyardhayajvā /
ṚV, 6, 51, 11.1 te na indraḥ pṛthivī kṣāma vardhan pūṣā bhago aditiḥ pañca janāḥ /
ṚV, 6, 53, 1.2 dhiye pūṣann ayujmahi //
ṚV, 6, 53, 3.1 aditsantaṃ cid āghṛṇe pūṣan dānāya codaya /
ṚV, 6, 53, 6.1 vi pūṣann ārayā tuda paṇer iccha hṛdi priyam /
ṚV, 6, 53, 8.1 yām pūṣan brahmacodanīm ārām bibharṣy āghṛṇe /
ṚV, 6, 54, 1.1 sam pūṣan viduṣā naya yo añjasānuśāsati /
ṚV, 6, 54, 2.1 sam u pūṣṇā gamemahi yo gṛhāṁ abhiśāsati /
ṚV, 6, 54, 3.1 pūṣṇaś cakraṃ na riṣyati na kośo 'va padyate /
ṚV, 6, 54, 4.1 yo asmai haviṣāvidhan na tam pūṣāpi mṛṣyate /
ṚV, 6, 54, 5.1 pūṣā gā anv etu naḥ pūṣā rakṣatv arvataḥ /
ṚV, 6, 54, 5.1 pūṣā gā anv etu naḥ pūṣā rakṣatv arvataḥ /
ṚV, 6, 54, 5.2 pūṣā vājaṃ sanotu naḥ //
ṚV, 6, 54, 6.1 pūṣann anu pra gā ihi yajamānasya sunvataḥ /
ṚV, 6, 54, 8.1 śṛṇvantam pūṣaṇaṃ vayam iryam anaṣṭavedasam /
ṚV, 6, 54, 9.1 pūṣan tava vrate vayaṃ na riṣyema kadācana /
ṚV, 6, 54, 10.1 pari pūṣā parastāddhastaṃ dadhātu dakṣiṇam /
ṚV, 6, 55, 6.1 ājāsaḥ pūṣaṇaṃ rathe niśṛmbhās te janaśriyam /
ṚV, 6, 56, 1.1 ya enam ādideśati karambhād iti pūṣaṇam /
ṚV, 6, 56, 5.2 ārāt pūṣann asi śrutaḥ //
ṚV, 6, 57, 1.1 indrā nu pūṣaṇā vayaṃ sakhyāya svastaye /
ṚV, 6, 57, 4.2 tatra pūṣābhavat sacā //
ṚV, 6, 57, 5.1 tām pūṣṇaḥ sumatiṃ vayaṃ vṛkṣasya pra vayām iva /
ṚV, 6, 57, 6.1 ut pūṣaṇaṃ yuvāmahe 'bhīśūṃr iva sārathiḥ /
ṚV, 6, 58, 1.2 viśvā hi māyā avasi svadhāvo bhadrā te pūṣann iha rātir astu //
ṚV, 6, 58, 2.2 aṣṭrām pūṣā śithirām udvarīvṛjat saṃcakṣāṇo bhuvanā deva īyate //
ṚV, 6, 58, 3.1 yās te pūṣan nāvo antaḥ samudre hiraṇyayīr antarikṣe caranti /
ṚV, 6, 58, 4.1 pūṣā subandhur diva ā pṛthivyā iᄆas patir maghavā dasmavarcāḥ /
ṚV, 6, 61, 6.2 radā pūṣeva naḥ sanim //
ṚV, 6, 75, 10.2 pūṣā naḥ pātu duritād ṛtāvṛdho rakṣā mākir no aghaśaṃsa īśata //
ṚV, 7, 35, 9.2 śaṃ no viṣṇuḥ śam u pūṣā no astu śaṃ no bhavitraṃ śam v astu vāyuḥ //
ṚV, 7, 36, 8.1 pra vo mahīm aramatiṃ kṛṇudhvam pra pūṣaṇaṃ vidathyaṃ na vīram /
ṚV, 7, 39, 2.2 viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān //
ṚV, 7, 40, 6.1 mātra pūṣann āghṛṇa irasyo varūtrī yad rātiṣācaś ca rāsan /
ṚV, 7, 41, 1.2 prātar bhagam pūṣaṇam brahmaṇas patim prātaḥ somam uta rudraṃ huvema //
ṚV, 7, 44, 1.2 indraṃ viṣṇum pūṣaṇam brahmaṇas patim ādityān dyāvāpṛthivī apaḥ svaḥ //
ṚV, 8, 4, 15.1 pra pūṣaṇaṃ vṛṇīmahe yujyāya purūvasum /
ṚV, 8, 4, 17.1 vemi tvā pūṣann ṛñjase vemi stotava āghṛṇe /
ṚV, 8, 4, 18.2 asmākam pūṣann avitā śivo bhava maṃhiṣṭho vājasātaye //
ṚV, 8, 27, 8.1 ā pra yāta maruto viṣṇo aśvinā pūṣan mākīnayā dhiyā /
ṚV, 8, 31, 11.1 aitu pūṣā rayir bhagaḥ svasti sarvadhātamaḥ /
ṚV, 8, 54, 4.1 pūṣā viṣṇur havanam me sarasvaty avantu sapta sindhavaḥ /
ṚV, 9, 61, 9.1 sa no bhagāya vāyave pūṣṇe pavasva madhumān /
ṚV, 9, 67, 10.1 avitā no ajāśvaḥ pūṣā yāmani yāmani /
ṚV, 9, 81, 4.1 ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ /
ṚV, 9, 88, 3.2 viśvavāro draviṇodā iva tman pūṣeva dhījavano 'si soma //
ṚV, 9, 101, 7.1 ayam pūṣā rayir bhagaḥ somaḥ punāno arṣati /
ṚV, 9, 109, 1.1 pari pra dhanvendrāya soma svādur mitrāya pūṣṇe bhagāya //
ṚV, 10, 17, 3.1 pūṣā tvetaś cyāvayatu pra vidvān anaṣṭapaśur bhuvanasya gopāḥ /
ṚV, 10, 17, 4.1 āyur viśvāyuḥ pari pāsati tvā pūṣā tvā pātu prapathe purastāt /
ṚV, 10, 17, 5.1 pūṣemā āśā anu veda sarvāḥ so asmāṁ abhayatamena neṣat /
ṚV, 10, 17, 6.1 prapathe pathām ajaniṣṭa pūṣā prapathe divaḥ prapathe pṛthivyāḥ /
ṚV, 10, 26, 1.2 pra dasrā niyudrathaḥ pūṣā aviṣṭu māhinaḥ //
ṚV, 10, 26, 3.1 sa veda suṣṭutīnām indur na pūṣā vṛṣā /
ṚV, 10, 26, 4.1 maṃsīmahi tvā vayam asmākaṃ deva pūṣan /
ṚV, 10, 26, 8.1 ā te rathasya pūṣann ajā dhuraṃ vavṛtyuḥ /
ṚV, 10, 26, 9.1 asmākam ūrjā ratham pūṣā aviṣṭu māhinaḥ /
ṚV, 10, 33, 1.1 pra mā yuyujre prayujo janānāṃ vahāmi sma pūṣaṇam antareṇa /
ṚV, 10, 35, 11.2 bṛhaspatim pūṣaṇam aśvinā bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 59, 7.2 punar naḥ somas tanvaṃ dadātu punaḥ pūṣā pathyāṃ yā svastiḥ //
ṚV, 10, 64, 3.1 narā vā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā /
ṚV, 10, 64, 7.1 pra vo vāyuṃ rathayujam purandhiṃ stomaiḥ kṛṇudhvaṃ sakhyāya pūṣaṇam /
ṚV, 10, 65, 1.1 agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ /
ṚV, 10, 66, 5.1 sarasvān dhībhir varuṇo dhṛtavrataḥ pūṣā viṣṇur mahimā vāyur aśvinā /
ṚV, 10, 85, 14.2 viśve devā anu tad vām ajānan putraḥ pitarāv avṛṇīta pūṣā //
ṚV, 10, 85, 26.1 pūṣā tveto nayatu hastagṛhyāśvinā tvā pra vahatāṃ rathena /
ṚV, 10, 85, 37.1 tām pūṣañchivatamām erayasva yasyām bījam manuṣyā vapanti /
ṚV, 10, 92, 13.1 pra naḥ pūṣā carathaṃ viśvadevyo 'pāṃ napād avatu vāyur iṣṭaye /
ṚV, 10, 98, 1.1 bṛhaspate prati me devatām ihi mitro vā yad varuṇo vāsi pūṣā /
ṚV, 10, 125, 2.1 ahaṃ somam āhanasam bibharmy ahaṃ tvaṣṭāram uta pūṣaṇam bhagam /
ṚV, 10, 139, 1.2 tasya pūṣā prasave yāti vidvān saṃpaśyan viśvā bhuvanāni gopāḥ //
Ṛgvedakhilāni
ṚVKh, 3, 6, 4.1 pūṣā viṣṇur havanaṃ me sarasvaty avantu sapta sindhavaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 2, 142.0 nottarapade 'nudāttādāv apṛthivīrudrapūṣamanthiṣu //
Aṣṭādhyāyī, 6, 4, 12.0 inhanpūṣāryamṇāṃ śau //
Carakasaṃhitā
Ca, Cik., 1, 4, 42.1 praśīrṇā daśanāḥ pūṣṇo netre naṣṭe bhagasya ca /
Mahābhārata
MBh, 1, 59, 15.2 bhago vivasvān pūṣā ca savitā daśamastathā //
MBh, 1, 114, 55.2 indro vivasvān pūṣā ca tvaṣṭā ca savitā tathā //
MBh, 1, 218, 35.1 pūṣā bhagaśca saṃkruddhaḥ savitā ca viśāṃ pate /
MBh, 3, 3, 18.1 sūryo 'ryamā bhagas tvaṣṭā pūṣārkaḥ savitā raviḥ /
MBh, 3, 118, 13.1 sarasvatyāḥ siddhagaṇasya caiva pūṣṇaś ca ye cāpyamarās tathānye /
MBh, 5, 180, 39.1 athāvatāpya pṛthivīṃ pūṣā divasasaṃkṣaye /
MBh, 7, 80, 21.2 yathā devāsure yuddhe purā pūṣā sma śobhate //
MBh, 9, 44, 5.1 pūṣṇā bhagenāryamṇā ca aṃśena ca vivasvatā /
MBh, 9, 44, 39.2 pūṣā ca pārṣadau prādāt kārttikeyāya bhārata //
MBh, 10, 18, 16.2 pūṣṇaś ca daśanān kruddho dhanuṣkoṭyā vyaśātayat //
MBh, 10, 18, 22.2 prādāt pūṣṇaś ca daśanān punar yajñaṃ ca pāṇḍava //
MBh, 12, 15, 18.2 na brahmāṇaṃ na dhātāraṃ na pūṣāṇaṃ kathaṃcana //
MBh, 12, 201, 16.1 pūṣā tvaṣṭā tathaivendro dvādaśo viṣṇur ucyate /
MBh, 13, 64, 7.1 bṛhaspater bhagavataḥ pūṣṇaścaiva bhagasya ca /
MBh, 13, 80, 30.1 yāsām adhipatiḥ pūṣā māruto balavān balī /
MBh, 13, 85, 9.2 prāsyat pūṣā karābhyāṃ vai tasminn eva hutāśane //
MBh, 13, 86, 15.2 rudro dhātā ca viṣṇuśca yajñaḥ pūṣāryamā bhagaḥ //
MBh, 13, 131, 1.2 bhagavan bhaganetraghna pūṣṇo daśanapātana /
MBh, 13, 145, 18.1 pūṣāṇaṃ cābhidudrāva pareṇa vapuṣānvitaḥ /
MBh, 14, 8, 13.2 tryakṣṇe pūṣṇo dantabhide vāmanāya śivāya ca //
Rāmāyaṇa
Rām, Ay, 22, 2.2 svasti dhātā vidhātā ca svasti pūṣā bhago 'ryamā //
Agnipurāṇa
AgniPur, 19, 2.2 pūṣā vivasvān savitā mitro 'tha varuṇo bhagaḥ //
Amarakośa
AKośa, 1, 135.1 uparāgo graho rāhugraste tv indau ca pūṣṇi ca /
Bhallaṭaśataka
BhallŚ, 1, 11.1 pātaḥ pūṣṇo bhavati mahate nopatāpāya yasmāt kāle prāpte ka iha na yayur yānti yāsyanti vāstam /
Harivaṃśa
HV, 3, 50.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 42.1 pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 42.1 pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ /
Kūrmapurāṇa
KūPur, 1, 14, 61.2 nihatya muṣṭinā dantān pūṣṇaścaivamapātayat //
KūPur, 1, 15, 16.2 vivasvān savitā pūṣā hyaṃśumān viṣṇureva ca //
KūPur, 1, 40, 2.2 vivasvānatha pūṣā ca parjanyaścāṃśureva ca //
KūPur, 1, 41, 17.1 varuṇo māghamāse tu sūryaḥ pūṣā tu phalgune /
KūPur, 1, 41, 20.2 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśaḥ saptabhistathā //
Liṅgapurāṇa
LiPur, 1, 21, 59.1 pūṣadantavināśāya bhaganetrāntakāya ca /
LiPur, 1, 55, 25.2 vivasvāṃścaiva pūṣā ca parjanyo'ṃśur bhagas tathā //
LiPur, 1, 55, 55.2 parjanyaścaiva pūṣā ca bharadvājo 'tha gautamaḥ //
LiPur, 1, 59, 31.2 indro dhātā bhagaḥ pūṣā mitro'tha varuṇo'ryamā //
LiPur, 1, 59, 36.1 ṣaḍbhiḥ sahasraiḥ pūṣā tu devo'ṃśuḥ saptabhis tathā /
LiPur, 1, 63, 26.1 vivasvānsavitā pūṣā aṃśumān viṣṇureva ca /
LiPur, 1, 82, 101.1 yajñasya ca śiraśchettā pūṣṇo dantavināśanaḥ /
LiPur, 1, 98, 126.1 vītadoṣo 'kṣayaguṇo dakṣāriḥ pūṣadantahṛt /
LiPur, 1, 100, 17.1 nihatya muṣṭinā dantān pūṣṇaścaivaṃ nyapātayat /
LiPur, 1, 102, 38.1 pūṣā dantān daśan dantair bālamaikṣata mohitaḥ /
Matsyapurāṇa
MPur, 6, 4.2 vivasvānsavitā pūṣā aṃśumān viṣṇur eva ca //
MPur, 52, 24.2 vedamūrtāv ataḥ pūṣā pūjanīyaḥ prayatnataḥ //
MPur, 79, 7.2 pūṣṇa ityuttarataḥ pūjyamānandāyetyataḥ param //
MPur, 126, 13.2 parjanyaścaiva pūṣā ca bharadvājaḥ sagautamaḥ //
MPur, 146, 20.2 devendropendrapūṣādyāḥ sarve te ditijā matāḥ //
MPur, 155, 7.1 nāhaṃ pūṣṇo'pi daśanā netre cāsmi bhagasya hi /
MPur, 171, 56.2 pūṣā mitraśca dhanado dhātā parjanya eva ca //
Viṣṇupurāṇa
ViPur, 1, 9, 62.2 sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ //
ViPur, 1, 13, 21.2 hutabhug varuṇo dhātā pūṣā bhūmir niśākaraḥ //
ViPur, 1, 15, 130.2 aryamā caiva dhātā ca tvaṣṭā pūṣā tathaiva ca //
ViPur, 2, 10, 11.1 pūṣā ca surucirvāto gautamo 'tha dhanaṃjayaḥ /
ViPur, 5, 16, 7.1 ehyehi duṣṭa kṛṣṇo 'haṃ pūṣṇor iva pinākadhṛt /
Viṣṇusmṛti
ViSmṛ, 86, 9.1 tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 3.1 rudrājāhirbudhnyāḥ pūṣā dakhāntakāgnidhātāraḥ /
Abhidhānacintāmaṇi
AbhCint, 2, 9.2 sūryo 'rkaḥ kiraṇo bhago grahapuṣaḥ pūṣā pataṅgaḥ khago mārtāṇḍo yamunākṛtāntajanakaḥ pradyotanastāpanaḥ //
AbhCint, 2, 114.1 gajapūṣapurānaṅgakālāndhakamakhāsuhṛt /
Bhāgavatapurāṇa
BhāgPur, 4, 5, 21.1 pūṣṇo hy apātayad dantān kāliṅgasya yathā balaḥ /
BhāgPur, 4, 6, 51.2 bhṛgoḥ śmaśrūṇi rohantu pūṣṇo dantāś ca pūrvavat //
BhāgPur, 4, 7, 4.1 pūṣā tu yajamānasya dadbhir jakṣatu piṣṭabhuk /
BhāgPur, 4, 7, 5.1 bāhubhyām aśvinoḥ pūṣṇo hastābhyāṃ kṛtabāhavaḥ /
Garuḍapurāṇa
GarPur, 1, 6, 40.2 viṣṇuḥ śakro 'ryamā dhātā tvaṣṭā pūṣā tathaiva ca //
GarPur, 1, 15, 128.2 samrāṭ pūṣā tathā svargo rathasthaḥ sārathirbalam //
GarPur, 1, 17, 8.2 tvaṣṭā pūṣā tathā cendro dvādaśo viṣṇurucyate //
GarPur, 1, 46, 5.1 pūṣā ca vitathaścaiva grahakṣetrayamāvubhau /
GarPur, 1, 58, 14.1 pūṣā ca surucirdhātā gautamo 'tha dhanañjayaḥ /
Rasādhyāya
RAdhy, 1, 88.2 pūṣā dattvā ca pratyekaṃ prakṣipen naimbukaṃ rasam //
Skandapurāṇa
SkPur, 13, 37.1 pūṣā dantāndaśandantaiḥ śarvamaikṣata mohitaḥ /
SkPur, 14, 10.1 bhaganetranipātāya pūṣṇo dantaharāya ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 4, 51.2, 5.0 pūṣṇaḥ sūryasya bhago'pi sūryabhedaḥ //
Haribhaktivilāsa
HBhVil, 5, 55.2 svasti naḥ pūṣā viśvadevāḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 70.0 pūṣā tveti vatsam upāvasṛjati satanūtvāya //
KaṭhĀ, 3, 3, 1.0 pūṣṇa āghṛṇaye svāheti pañcāhutīr juhoti //
KaṭhĀ, 3, 3, 2.0 pūṣā vai rudraḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 48, 81.1 pūṣṇo dantanipātāya gaṇanāthāya te namaḥ /
SkPur (Rkh), Revākhaṇḍa, 125, 37.2 vivasvānsavitā pūṣā caṇḍāṃśurbharga eva ca //
SkPur (Rkh), Revākhaṇḍa, 191, 8.1 vivasvānsavitā pūṣā hyaṃśumānviṣṇur eva ca /
SkPur (Rkh), Revākhaṇḍa, 191, 15.1 ūrdhvataścaiva savitā hyadhaḥ pūṣā viśoṣayan /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 6, 2.1 deva savitar etaṃ tvā vṛṇate saha pitrā vaiśvānareṇendra pūṣan bṛhaspate pra ca vada pra ca yaja vasūnāṃ rātau syāma rudrāṇām omyāyāṃ svādityā ādityā anehaso yad asya hotṛvūrye jihmaṃ cakṣuḥ parāpatāt /
ŚāṅkhŚS, 4, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti pratigṛhya //
ŚāṅkhŚS, 15, 14, 4.6 pūṣṇe pathibhyaḥ /
ŚāṅkhŚS, 16, 1, 13.0 atha pūṣṇe pathikṛte caruṃ nirvapati //
ŚāṅkhŚS, 16, 1, 14.1 pūṣā vai pathīnām adhipaḥ /
ŚāṅkhŚS, 16, 3, 29.0 pūṣṇo lalāṭe //
ŚāṅkhŚS, 16, 3, 30.2 atra pūṣṇaḥ prathamo bhāga etīti //