Occurrences

Taittirīyasaṃhitā
Ṛgveda

Taittirīyasaṃhitā
TS, 1, 3, 14, 1.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
Ṛgveda
ṚV, 1, 34, 4.2 trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam //
ṚV, 1, 47, 6.1 sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā /
ṚV, 1, 63, 3.2 tvaṃ śuṣṇaṃ vṛjane pṛkṣa āṇau yūne kutsāya dyumate sacāhan //
ṚV, 1, 71, 7.1 agniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ /
ṚV, 1, 73, 5.1 vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ /
ṚV, 1, 139, 3.2 yuvor viśvā adhi śriyaḥ pṛkṣaś ca viśvavedasā /
ṚV, 1, 183, 2.1 suvṛd ratho vartate yann abhi kṣāṃ yat tiṣṭhathaḥ kratumantānu pṛkṣe /
ṚV, 2, 1, 6.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
ṚV, 2, 1, 15.2 pṛkṣo yad atra mahinā vi te bhuvad anu dyāvāpṛthivī rodasī ubhe //
ṚV, 2, 34, 4.1 pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadam ā jīradānavaḥ /
ṚV, 4, 23, 9.2 ṛtena dīrgham iṣaṇanta pṛkṣa ṛtena gāva ṛtam ā viveśuḥ //
ṚV, 4, 43, 5.2 madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ //
ṚV, 4, 44, 2.2 yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām //
ṚV, 5, 73, 8.2 yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām //
ṚV, 5, 75, 4.2 uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam //
ṚV, 5, 77, 3.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām /
ṚV, 6, 35, 4.1 sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ /
ṚV, 6, 62, 4.2 śubham pṛkṣam iṣam ūrjaṃ vahantā hotā yakṣat pratno adhrug yuvānā //
ṚV, 6, 63, 7.2 pra vāṃ ratho manojavā asarjīṣaḥ pṛkṣa iṣidho anu pūrvīḥ //
ṚV, 7, 36, 5.2 vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham //
ṚV, 7, 37, 7.1 abhi yaṃ devī nirṛtiś cid īśe nakṣanta indraṃ śaradaḥ supṛkṣaḥ /
ṚV, 7, 74, 5.1 adhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ /
ṚV, 7, 90, 5.2 indravāyū vīravāhaṃ rathaṃ vām īśānayor abhi pṛkṣaḥ sacante //
ṚV, 8, 23, 3.1 yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe /
ṚV, 10, 93, 10.2 pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyota turvaṇe //
ṚV, 10, 93, 10.2 pṛkṣaṃ vājasya sātaye pṛkṣaṃ rāyota turvaṇe //
ṚV, 10, 106, 1.2 sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe //