Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 34, 4.2 trir nāndyaṃ vahatam aśvinā yuvaṃ triḥ pṛkṣo asme akṣareva pinvatam //
ṚV, 1, 47, 6.1 sudāse dasrā vasu bibhratā rathe pṛkṣo vahatam aśvinā /
ṚV, 1, 73, 5.1 vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ /
ṚV, 4, 43, 5.2 madhvā mādhvī madhu vām pruṣāyan yat sīṃ vām pṛkṣo bhurajanta pakvāḥ //
ṚV, 5, 73, 8.2 yat samudrāti parṣathaḥ pakvāḥ pṛkṣo bharanta vām //
ṚV, 5, 75, 4.2 uta vāṃ kakuho mṛgaḥ pṛkṣaḥ kṛṇoti vāpuṣo mādhvī mama śrutaṃ havam //
ṚV, 5, 77, 3.1 hiraṇyatvaṅ madhuvarṇo ghṛtasnuḥ pṛkṣo vahann ā ratho vartate vām /
ṚV, 6, 35, 4.1 sa gomaghā jaritre aśvaścandrā vājaśravaso adhi dhehi pṛkṣaḥ /
ṚV, 7, 36, 5.2 vi pṛkṣo bābadhe nṛbhi stavāna idaṃ namo rudrāya preṣṭham //
ṚV, 7, 74, 5.1 adhā ha yanto aśvinā pṛkṣaḥ sacanta sūrayaḥ /
ṚV, 8, 23, 3.1 yeṣām ābādha ṛgmiya iṣaḥ pṛkṣaś ca nigrabhe /
ṚV, 10, 106, 1.2 sadhrīcīnā yātave prem ajīgaḥ sudineva pṛkṣa ā taṃsayethe //