Occurrences

Mahābhārata
Harivaṃśa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa

Mahābhārata
MBh, 1, 1, 121.2 ārtāṃ pṛthāṃ sāntvitāṃ keśavena tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 104, 8.5 upatasthe sa tāṃ kanyāṃ pṛthāṃ pṛthulalocanām /
MBh, 1, 116, 30.54 āyāsakṛpaṇā mādrī pratyuvāca pṛthāṃ tataḥ /
MBh, 1, 116, 30.77 ṛṣīn putrān pṛthāṃ caiva visṛjya ca nṛpātmajān //
MBh, 1, 117, 29.4 pṛthāṃ ca śaraṇaṃ prāptāṃ pāṇḍavāṃśca yaśasvinaḥ /
MBh, 1, 117, 29.8 ime śarīre ca tayoḥ pṛthāṃ ca śaraṇāgatām /
MBh, 1, 119, 43.108 āgatāḥ svagṛhaṃ bhūya idam ūcuḥ pṛthāṃ tadā /
MBh, 1, 136, 6.3 purocanapraṇihitā pṛthāṃ sma kila sevate /
MBh, 1, 137, 16.75 tatastu nāvam āropya sahaputrāṃ pṛthām aham /
MBh, 1, 182, 1.2 gatvā tu tāṃ bhārgavakarmaśālāṃ pārthau pṛthāṃ prāpya mahānubhāvau /
MBh, 1, 213, 18.6 vavande pṛthutāmrākṣī pṛthāṃ bhadrā yaśasvinī /
MBh, 1, 213, 55.2 pūjya pārthān pṛthāṃ caiva bhadrāṃ ca yadupuṃgavāḥ /
MBh, 2, 2, 2.2 dharmarājam athāmantrya pṛthāṃ ca pṛthulocanaḥ //
MBh, 2, 2, 9.5 āmantrya ca pṛthāṃ kṛṣṇaḥ pratasthe tasthuṣāṃ varaḥ /
MBh, 2, 2, 9.6 āmantrya ca pṛthāṃ kṛṣṇāṃ dhaumyaṃ ca puruṣottamaḥ //
MBh, 2, 22, 52.2 dharmarājam anujñāpya pṛthāṃ kṛṣṇāṃ ca bhārata //
MBh, 2, 42, 50.2 abhigamyābravīt prītaḥ pṛthāṃ pṛthuyaśā hariḥ //
MBh, 2, 70, 1.2 tasmin samprasthite kṛṣṇā pṛthāṃ prāpya yaśasvinīm /
MBh, 3, 222, 39.2 nāpi parivade cāhaṃ tāṃ pṛthāṃ pṛthivīsamām //
MBh, 3, 287, 12.2 uvāca kanyām abhyetya pṛthāṃ pṛthulalocanām //
MBh, 3, 288, 12.3 pṛthāṃ paridadau tasmai dvijāya sutavatsalaḥ //
MBh, 3, 289, 23.2 babhūva vismayāviṣṭaḥ pṛthāṃ ca samapūjayat //
MBh, 5, 88, 89.2 pitṛṣvasāraṃ śocantīṃ śauriḥ pārthasakhaḥ pṛthām //
MBh, 5, 89, 1.2 pṛthām āmantrya govindaḥ kṛtvā cāpi pradakṣiṇam /
MBh, 5, 129, 34.2 kurūṇāṃ paśyatāṃ prāyāt pṛthāṃ draṣṭuṃ pitṛṣvasām //
MBh, 5, 142, 1.3 abhigamya pṛthāṃ kṣattā śanaiḥ śocann ivābravīt //
MBh, 8, 48, 6.1 yat tat pṛthāṃ vāg uvācāntarikṣe saptāhajāte tvayi mandabuddhau /
MBh, 11, 15, 9.2 abhyagacchanta sahitāḥ pṛthāṃ pṛthulavakṣasaḥ //
MBh, 13, 153, 9.2 mātaraṃ ca pṛthāṃ dhīmān bhrātṝṃśca puruṣarṣabhaḥ //
MBh, 14, 51, 27.1 gāndhārīṃ ca mahāprājñāṃ pṛthāṃ kṛṣṇāṃ ca bhāminīm /
MBh, 14, 60, 24.2 duḥkhārtātho pṛthāṃ prāpya kurarīva nanāda ha //
MBh, 14, 61, 9.2 āgamya cābravīd dhīmān pṛthāṃ pṛthulalocanām /
MBh, 14, 62, 22.2 dhṛtarāṣṭraṃ sabhāryaṃ vai pṛthāṃ pṛthulalocanām //
MBh, 14, 65, 5.1 draupadīm uttarāṃ caiva pṛthāṃ cāpyavalokakaḥ /
MBh, 14, 90, 2.2 pṛthāṃ kṛṣṇāṃ ca sahite vinayenābhijagmatuḥ /
MBh, 15, 24, 3.2 abhivādya nyavartanta pṛthāṃ tām anivartya vai //
MBh, 15, 45, 42.2 prādurāsīnmahārāja pṛthāṃ śrutvā tathāgatām //
MBh, 15, 46, 7.1 pṛthām eva tu śocāmi yā putraiśvaryam ṛddhimat /
Harivaṃśa
HV, 24, 22.2 pṛthāṃ duhitaraṃ cakre kauntyas tāṃ pāṇḍur āvahat //
Viṣṇupurāṇa
ViPur, 4, 14, 33.1 tasmai cāputrāya pṛthām ātmajāṃ vidhinā śūro dattavān //
Bhāgavatapurāṇa
BhāgPur, 1, 8, 3.2 gāndhārīṃ putraśokārtāṃ pṛthāṃ kṛṣṇāṃ ca mādhavaḥ //
Bhāratamañjarī
BhāMañj, 1, 586.1 tataḥ kathaṃcitsaṃpreṣya pṛthāṃ tanayapālane /
Garuḍapurāṇa
GarPur, 1, 139, 54.1 rājādhidevī śūrācca pṛthāṃ kunteḥ sutāmadāt /