Occurrences

Bhāgavatapurāṇa

Bhāgavatapurāṇa
BhāgPur, 1, 5, 14.1 tato 'nyathā kiṃcana yadvivakṣataḥ pṛthag dṛśastatkṛtarūpanāmabhiḥ /
BhāgPur, 2, 8, 8.2 yāvān ayaṃ vai puruṣa iyattāvayavaiḥ pṛthak /
BhāgPur, 2, 10, 37.1 prajāpatīn manūn devān ṛṣīn pitṛgaṇān pṛthak /
BhāgPur, 3, 7, 32.2 vārttāyā daṇḍanīteś ca śrutasya ca vidhiṃ pṛthak //
BhāgPur, 3, 14, 13.2 kaṃ vṛṇīta varaṃ vatsā ity apṛcchata naḥ pṛthak //
BhāgPur, 3, 23, 16.1 upary upari vinyastanilayeṣu pṛthak pṛthak /
BhāgPur, 3, 23, 16.1 upary upari vinyastanilayeṣu pṛthak pṛthak /
BhāgPur, 3, 26, 1.2 atha te sampravakṣyāmi tattvānāṃ lakṣaṇaṃ pṛthak /
BhāgPur, 3, 26, 30.2 svāpa ity ucyate buddher lakṣaṇaṃ vṛttitaḥ pṛthak //
BhāgPur, 3, 26, 45.1 karambhapūtisaurabhyaśāntogrāmlādibhiḥ pṛthak /
BhāgPur, 3, 28, 33.2 dhyāyet svadehakuhare 'vasitasya viṣṇor bhaktyārdrayārpitamanā na pṛthag didṛkṣet //
BhāgPur, 3, 28, 39.1 yathā putrāc ca vittāc ca pṛthaṅ martyaḥ pratīyate /
BhāgPur, 3, 28, 40.2 apy ātmatvenābhimatād yathāgniḥ pṛthag ulmukāt //
BhāgPur, 3, 28, 41.2 ātmā tathā pṛthag draṣṭā bhagavān brahmasaṃjñitaḥ //
BhāgPur, 3, 29, 9.2 arcādāv arcayed yo māṃ pṛthagbhāvaḥ sa rājasaḥ //
BhāgPur, 3, 29, 10.2 yajed yaṣṭavyam iti vā pṛthagbhāvaḥ sa sāttvikaḥ //
BhāgPur, 3, 32, 26.2 dṛśyādibhiḥ pṛthag bhāvair bhagavān eka īyate //
BhāgPur, 4, 2, 21.2 druhyaty ajñaḥ pṛthagdṛṣṭis tattvato vimukho bhavet //
BhāgPur, 4, 4, 19.2 yathā gatir devamanuṣyayoḥ pṛthak sva eva dharme na paraṃ kṣipet sthitaḥ //
BhāgPur, 4, 6, 47.1 pṛthagdhiyaḥ karmadṛśo durāśayāḥ parodayenārpitahṛdrujo 'niśam /
BhāgPur, 4, 6, 48.1 yasmin yadā puṣkaranābhamāyayā durantayā spṛṣṭadhiyaḥ pṛthagdṛśaḥ /
BhāgPur, 4, 7, 38.2 preyān na te 'nyo 'sty amutas tvayi prabho viśvātmanīkṣen na pṛthag ya ātmanaḥ /
BhāgPur, 4, 9, 30.3 māsair ahaṃ ṣaḍbhir amuṣya pādayoś chāyām upetyāpagataḥ pṛthaṅmatiḥ //
BhāgPur, 4, 18, 25.1 vaṭavatsā vanaspatayaḥ pṛthagrasamayaṃ payaḥ /
BhāgPur, 4, 18, 26.1 sarve svamukhyavatsena sve sve pātre pṛthak payaḥ /
BhāgPur, 4, 21, 22.2 rakṣitā vṛttidaḥ sveṣu setuṣu sthāpitā pṛthak //
BhāgPur, 4, 25, 45.2 pṛthagviṣayagatyarthaṃ tasyāṃ yaḥ kaścaneśvaraḥ //
BhāgPur, 10, 3, 15.2 nānāvīryāḥ pṛthagbhūtā virājaṃ janayanti hi //
BhāgPur, 10, 4, 27.2 mitho ghnantaṃ na paśyanti bhāvairbhāvaṃ pṛthagdṛśaḥ //
BhāgPur, 11, 5, 2.3 catvāro jajñire varṇā guṇair viprādayaḥ pṛthak //
BhāgPur, 11, 11, 27.2 avatīrṇo 'si bhagavan svecchopāttapṛthagvapuḥ //
BhāgPur, 11, 15, 11.2 mahimānam avāpnoti bhūtānāṃ ca pṛthak pṛthak //
BhāgPur, 11, 15, 11.2 mahimānam avāpnoti bhūtānāṃ ca pṛthak pṛthak //