Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 1, 6.1 tasyaikadeśikaṃ manuḥ svāyaṃbhuvo dharmādhikārikaṃ pṛthak cakāra //
KāSū, 1, 1, 8.1 mahādevānucaraśca nandī sahasreṇādhyāyānāṃ pṛthak kāmasūtraṃ provāca //
KāSū, 1, 1, 11.1 tasya ṣaṣṭhaṃ vaiśikam adhikaraṇaṃ pāṭaliputrikāṇāṃ gaṇikānāṃ niyogād dattakaḥ pṛthak cakāra //
KāSū, 1, 1, 12.1 tatprasaṅgāccārāyaṇaḥ sādhāraṇam adhikaraṇaṃ pṛthak provāca /
KāSū, 2, 1, 24.8 pṛthak pṛthak svārthasādhakau punar imau tad ayuktam iti //
KāSū, 2, 1, 24.8 pṛthak pṛthak svārthasādhakau punar imau tad ayuktam iti //
KāSū, 2, 2, 28.1 pṛthak kālatvād bhinnaprayojanatvād asādhāraṇatvān neti vātsyāyanaḥ //
KāSū, 2, 10, 2.1 ratāvasānikaṃ rāgam ativāhyāsaṃstutayor iva savrīḍayoḥ parasparam apaśyatoḥ pṛthak pṛthag ācārabhūmigamanam /
KāSū, 2, 10, 2.1 ratāvasānikaṃ rāgam ativāhyāsaṃstutayor iva savrīḍayoḥ parasparam apaśyatoḥ pṛthak pṛthag ācārabhūmigamanam /
KāSū, 5, 5, 12.1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ //
KāSū, 5, 5, 12.1 tatra cāpānakānte nagarastriyo yathāparicayam antaḥpurikāṇāṃ pṛthak pṛthag bhogāvāsakān praviśya kathābhir āsitvā pūjitāḥ prapītāścopapradoṣaṃ niṣkrāmayeyuḥ //