Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 2, 27.1 guṇasāmye tatas tasmin pṛthak puṃsi vyavasthite /
ViPur, 1, 2, 51.1 nānāvīryāḥ pṛthagbhūtās tatas te saṃhatiṃ vinā /
ViPur, 1, 12, 70.1 pṛthagbhūtaikabhūtāya bhūtabhūtāya te namaḥ /
ViPur, 1, 14, 7.1 apṛthagdharmacaraṇās te 'tapyanta mahat tapaḥ /
ViPur, 1, 19, 38.2 yatas tato 'yaṃ mitraṃ me śatruśceti pṛthak kutaḥ //
ViPur, 2, 4, 30.2 kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthakpṛthak //
ViPur, 2, 4, 30.2 kapilāścāruṇāḥ pītāḥ kṛṣṇāścaiva pṛthakpṛthak //
ViPur, 2, 7, 30.1 tayoḥ saiva pṛthagbhāvakāraṇaṃ saṃśrayasya ca /
ViPur, 2, 11, 18.2 viṣṇur viṣṇoḥ pṛthaktasya gaṇaḥ saptavidho 'pyayam //
ViPur, 2, 13, 85.1 piṇḍaḥ pṛthagyataḥ puṃsaḥ śiraḥpāṇyādilakṣaṇaḥ /
ViPur, 2, 13, 99.1 samastāvayavebhyastvaṃ pṛthagbhūpa vyavasthitaḥ /
ViPur, 2, 16, 8.3 bhavatā na viśeṣeṇa pṛthakcihnopalakṣaṇau //
ViPur, 2, 16, 22.2 bhrāntadṛṣṭibhirātmāpi tathaikaḥ sanpṛthakpṛthak //
ViPur, 2, 16, 22.2 bhrāntadṛṣṭibhirātmāpi tathaikaḥ sanpṛthakpṛthak //
ViPur, 3, 3, 7.1 yayā sa kurute tanvā vedamekaṃ pṛthakprabhuḥ /
ViPur, 3, 15, 17.2 pitṛpaitāmahānāṃ pṛthaktayoḥ kecidāhuḥ śrāddhasya karaṇaṃ nṛpa /
ViPur, 4, 1, 66.2 viśvātmanā saṃhriyate 'ntakārī pṛthaktrayasyāsya ca yo 'vyayātmā //
ViPur, 5, 31, 15.2 jagrāha vidhivatpāṇīn pṛthaggeheṣu dharmataḥ //
ViPur, 6, 7, 13.1 ākāśavāyvagnijalapṛthivībhyaḥ pṛthak sthite /