Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 21, 1.2 pañcavaktrārcanaṃ vakṣye pṛthag yad bhuktimuktidam /
GarPur, 1, 29, 5.2 sarve cintyā pṛthag vāpi vyāsātsaṃkṣepato 'thavā //
GarPur, 1, 47, 46.1 dvārapālāśca kartavyā mukhyā gatvā pṛthakpṛthak /
GarPur, 1, 47, 46.1 dvārapālāśca kartavyā mukhyā gatvā pṛthakpṛthak /
GarPur, 1, 50, 66.1 namaskāreṇa puṣpāṇi vinyasedvai pṛthakpṛthak /
GarPur, 1, 50, 66.1 namaskāreṇa puṣpāṇi vinyasedvai pṛthakpṛthak /
GarPur, 1, 84, 25.1 atra mātuḥ pṛthak śrāddhamanyatra patinā saha /
GarPur, 1, 89, 63.2 namastubhyaṃ namastubhyamityāha pṛthagādṛtaḥ //
GarPur, 1, 99, 9.2 dvau daiva prāgudak pitrye trīṇyekaṃ cobhayoḥ pṛthak //
GarPur, 1, 105, 61.1 pṛthak sāṃtapanairdravyaiḥ ṣaḍahaḥ sopavāsakaḥ /
GarPur, 1, 106, 11.1 krītalabdhāśanā bhūmau svapeyuste pṛthakpṛthak /
GarPur, 1, 106, 11.1 krītalabdhāśanā bhūmau svapeyuste pṛthakpṛthak /
GarPur, 1, 109, 30.2 pṛthak śayyā tu nārīṇāṃ brāhmaṇasyānimantraṇam //
GarPur, 1, 129, 27.1 pṛthak samastaṃ madhāvī sarvānkāmānavāpnuyāt /
GarPur, 1, 147, 21.1 anyatra sannipātotthaṃ yatra pittaṃ pṛthaksthitam /
GarPur, 1, 149, 20.1 sidhyetāmapi sāmarthyātsādhyādau ca pṛthakkramaḥ /
GarPur, 1, 153, 3.2 chardidoṣaiḥ pṛthaksarvairduṣṭairanyaiśca pañcamaḥ //
GarPur, 1, 156, 9.2 yojyāni ca pṛthagdoṣasaṃsarganicayāt svataḥ //
GarPur, 1, 157, 17.3 sa caturdhā pṛthagdoṣaiḥ sannipātācca jāyate //
GarPur, 1, 160, 4.1 doṣaiḥ pṛthaksamuditaiḥ śoṇitena stratena ca /
GarPur, 1, 160, 37.1 vātolbaṇāstasya malāḥ pṛthakcaiva hi te 'thavā /
GarPur, 1, 161, 4.1 pṛthagdoṣaiḥ samastaiśca plīhavaṅkṣakṣatodakaiḥ /
GarPur, 1, 162, 8.1 sa pañcadhā pṛthagdoṣaiḥ samastairmṛttikādanāt /
GarPur, 1, 163, 23.2 pṛthagdoṣais trayaḥ sādhyā dvandvajāścānupadravāḥ //
GarPur, 1, 164, 6.2 kuṣṭhāni saptadhā doṣaiḥ pṛthagdvandvaiḥ samāgataiḥ //