Occurrences

Atharvaveda (Śaunaka)
Bṛhadāraṇyakopaniṣad
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Arthaśāstra
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Mātṛkābhedatantra
Mṛgendraṭīkā
Rājanighaṇṭu
Ānandakanda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 4, 34, 5.3 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 6.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 4, 34, 7.2 etās tvā dhārā upa yantu sarvāḥ svarge loke madhumat pinvamānā upa tvā tiṣṭhantu puṣkariṇīḥ samantāḥ //
AVŚ, 5, 17, 16.1 nāsya kṣetre puṣkariṇī nāṇḍīkaṃ jāyate bisam /
Bṛhadāraṇyakopaniṣad
BĀU, 4, 3, 10.5 na tatra veśāntāḥ puṣkariṇyaḥ sravantyo bhavanti /
BĀU, 4, 3, 10.6 atha veśāntān puṣkariṇīḥ sravantīḥ sṛjate /
BĀU, 6, 4, 23.2 yathā vāyuḥ puṣkariṇīṃ samiṅgayati sarvataḥ /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 5, 2, 1.0 atha puṣkariṇīkūpataḍāgānām //
Ṛgveda
ṚV, 5, 78, 7.1 yathā vātaḥ puṣkariṇīṃ samiṅgayati sarvataḥ /
ṚV, 10, 107, 10.2 bhojasyedam puṣkariṇīva veśma pariṣkṛtaṃ devamāneva citram //
Arthaśāstra
ArthaŚ, 2, 3, 32.1 prākāramadhye vāpīṃ kṛtvā puṣkariṇīdvāram catuḥśālam adhyardhāntaraṃ sāṇikaṃ kumārīpuram muṇḍaharmyadvitalaṃ muṇḍakadvāram bhūmidravyavaśena vā niveśayet //
Avadānaśataka
AvŚat, 13, 8.2 bhagavann asmin nagaramadhye puṣkariṇīṃ gandhodakaparipūrṇāṃ kārayiṣyāmi yatra bhagavān saśrāvakasaṃghaḥ snāsyati /
AvŚat, 13, 8.7 puṣkariṇī cāsya kāritā /
AvŚat, 13, 8.8 tato bhagavāṃś candanaḥ samyaksaṃbuddhaḥ sarvānugrahārtham ekacīvarakaḥ puṣkariṇyāṃ sthitaḥ /
AvŚat, 16, 3.1 atha śakro devendro bhagavatas tūṣṇībhāvenādhivāsanāṃ viditvā tad veṇuvanaṃ vaijayantaṃ prāsādaṃ pradarśitavān divyāni cāsanāni divyāḥ puṣkariṇīr divyaṃ ca bhojanam /
Buddhacarita
BCar, 2, 12.1 udyānadevāyatanāśramāṇāṃ kūpaprapāpuṣkariṇīvanānām /
Carakasaṃhitā
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Cik., 4, 104.1 mūlāni puṣpāṇi ca vārijānāṃ pralepanaṃ puṣkariṇīmṛdaśca /
Lalitavistara
LalVis, 5, 7.1 yāśca rājñaḥ śuddhodanasya puṣkariṇyo jalaparibhogyasthāḥ tāḥ sarvāḥ śakaṭacakrapramāṇairanekakoṭīniyutaśatasahasrapatraiḥ padmaiḥ saṃchāditā abhūvan /
LalVis, 7, 1.3 puṣkariṇīṣu cotpalapadmakumudapuṇḍarīkāṇyabhyudgatāni kuḍmalībhūtāni na puṣpanti sma /
LalVis, 7, 70.2 tritaviṣyandāmbukūpāḥ prādurabhūvan api ca sugandhatailapuṣkariṇyaḥ /
LalVis, 13, 15.1 bodhisattvasya khalu punarbhikṣavastasmin gṛhavarapradhāne sarvopakaraṇasamṛddhisamudite yathābhiprāyasukhavihārānukūle amarapurabhavanaprakāśe vitardiniryūhatoraṇagavākṣaharmyakūṭāgāraprāsādavarapravare sarvaratnavicitrālaṃkāravividhabhaktisuvibhakte ucchritachatradhvajapatākānekaratnakiṅkiṇījālasamalaṃkṛte anekapaṭṭadāmaśatasahasrābhipralambite nānāratnapratyupte muktāhārābhipralambite vicitrapaṭṭaratnasaṃkramopaśobhite avasaktapaṭṭamālyadāmakalāpe gandhaghaṭikānirdhūpite avaśyāyapaṭavitatavitāne sarvartukapuṣpaparamasugandhisurucirābhiprakīrṇapuṣkariṇīpuṇḍarīkanavanalinījālasaṃsthānaparibhogabahule patraguptaśukasārikakokilahaṃsamayūracakravākakunālakalaviṅkajīvajīvakādinānāvidhadvijagaṇamadhurasvaranikūjite nīlavaiḍūryamaye dharaṇītalasaṃsthānaparibhoge sarvarūpapratibhāsasaṃdarśane atṛptanayanābhiramye paramaprītiprāmodyasaṃjanane tasmin gṛhavarapradhāne 'dhyāvasato bodhisattvasyodāravaraśaraṇabhavananivāsino 'malavimalanirmalāṅgasyāmuktamālyābharaṇasya pravarasurabhigandhānulepanānuliptagātrasya śuklaśubhavimalaviśuddhanirmalavastraprāvṛtaśarīrasya anekadivyadūṣyasūkṣmasuvinyastamṛdukācilindikasukhasaṃsparśavarāṅgaracitaśayanatalābhirūḍhasya amaravadhūbhiriva sarvato 'navadyāpratikūladarśanaśubhopacāracaritasya abhirūpāntaḥpuramadhyagatasya śaṅkhabherīmṛdaṅgapaṇavatuṇavavīṇāvallakisaṃpatāḍakipalanakulasughoṣakamadhuraveṇunirnāditaghoṣarutanānātūryasaṃgītisaṃprayogapratibodhitasya ye ca nārīgaṇāḥ snigdhamadhuramanojñasvaraveṇunirnāditanirghoṣarutena bodhisattvaṃ pratisaṃbodhayanti sma teṣāṃ daśadigavasthitānāṃ buddhānāṃ bhagavatāmadhisthānena tebhyo veṇutūryaninādanirghoṣarutebhya imā bodhisattvasya saṃcodanā gāthā niścaranti sma //
Mahābhārata
MBh, 1, 68, 13.22 sarvapuṣkariṇībhiśca udyānaiśca samāvṛtām /
MBh, 1, 89, 21.2 puṣkariṇyām ṛcīkasya bhumanyor abhavan sutāḥ /
MBh, 1, 96, 53.70 eṣā puṣkariṇī divyā yathāvat samupasthitā /
MBh, 1, 119, 30.17 dīrghikābhiśca pūrṇābhistathā puṣkariṇībhir hi /
MBh, 1, 199, 46.1 ramyāśca vividhāstatra puṣkariṇyo vanāvṛtāḥ /
MBh, 1, 212, 1.220 setupuṣkariṇījālair ākrīḍaḥ sarvasātvatām /
MBh, 1, 223, 17.2 jāyante puṣkariṇyaśca samudraśca mahodadhiḥ //
MBh, 2, 3, 32.1 kānanāni sugandhīni puṣkariṇyaśca sarvaśaḥ /
MBh, 3, 82, 102.1 divaukasāṃ puṣkariṇīṃ samāsādya naraḥ śuciḥ /
MBh, 3, 151, 5.1 tāṃ tu puṣkariṇīṃ ramyāṃ padmasaugandhikāyutām /
MBh, 3, 152, 18.2 yathāpravīrān nijaghāna vīraḥ paraḥśatān puṣkariṇīsamīpe //
MBh, 3, 152, 21.2 vigāhya tāṃ puṣkariṇīṃ jitāriḥ kāmāya jagrāha tato 'mbujāni //
MBh, 3, 161, 5.2 kādambakāraṇḍavahaṃsajuṣṭāḥ padmākulāḥ puṣkariṇīr apaśyan //
MBh, 3, 164, 46.2 puṣkariṇyaśca vividhāḥ padmasaugandhikāyutāḥ //
MBh, 3, 179, 13.2 nadīḥ puṣkariṇīścaiva dadṛśuḥ samalaṃkṛtāḥ //
MBh, 3, 184, 6.1 tatra sma ramyā vipulā viśokāḥ supuṣpitāḥ puṣkariṇyaḥ supuṇyāḥ /
MBh, 3, 190, 7.1 athāśvastaḥ sa bisamṛṇālam aśvasyāgre nikṣipya puṣkariṇītīre samāviśat //
MBh, 3, 249, 8.1 asau tu yaḥ puṣkariṇīsamīpe śyāmo yuvā tiṣṭhati darśanīyaḥ /
MBh, 13, 20, 32.3 maṇibhūmau niviṣṭāśca puṣkariṇyastathaiva ca //
MBh, 13, 67, 19.2 puṣkariṇyastaḍāgāni kūpāṃścaivātra khānayet //
MBh, 13, 133, 3.1 pratiśrayān sabhāḥ kūpān prapāḥ puṣkariṇīstathā /
Rāmāyaṇa
Rām, Ār, 53, 12.1 dīrghikāḥ puṣkariṇyaś ca nānāpuṣpasamāvṛtāḥ /
Rām, Ār, 69, 5.2 tataḥ puṣkariṇīṃ vīrau pampāṃ nāma gamiṣyathaḥ //
Rām, Su, 6, 10.1 kṛtāni veśmāni ca pāṇḍurāṇi tathā supuṣpā api puṣkariṇyaḥ /
Rām, Su, 10, 18.2 śvabhrāśca puṣkariṇyaśca sarvaṃ tenāvalokitam //
Rām, Su, 16, 7.1 vṛtāṃ puṣkariṇībhiśca nānāpuṣpopaśobhitām /
Rām, Yu, 72, 24.2 laṅkām abhipatiṣyanti haṃsāḥ puṣkariṇīm iva //
Saundarānanda
SaundĀ, 1, 50.1 śivāḥ puṣkariṇīścaiva paramāgryaguṇāmbhasaḥ /
Agnipurāṇa
AgniPur, 18, 8.1 ajījanat puṣkariṇyāṃ vīriṇyāṃ cākṣuṣo manum /
Amarakośa
AKośa, 1, 286.1 puṣkariṇyāṃ tu khātaṃ syādakhātaṃ devakhātakam /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 156.1 avatīrya tu te bhartā krīḍāpuṣkariṇīṃ pituḥ /
BKŚS, 18, 167.1 puṣkariṇyāṃ tataḥ snātvā pibantīva viṣāṇakāḥ /
Divyāvadāna
Divyāv, 8, 294.0 vīṇāvallikāmahatīsughoṣakaiḥ śrotrābhirāmaiśca gītadhvanibhiranuparataprayogaṃ nānāpaṇyasaṃvṛddhaṃ nityapramuditajanaughasaṃkulaṃ tridaśendropendrasadṛśodyānasabhāpuṣkariṇīsampannaṃ kādambahaṃsakāraṇḍavacakravākopaśobhitataḍāgaṃ rohitakaṃ mahārājādhyuṣitaṃ mahāpuruṣavaṇiṅniṣevitam //
Divyāv, 8, 402.0 bhūyaḥ samprasthito 'drākṣīt supriyo mahāsārthavāhaḥ sauvarṇaṃ mahānagaramārāmasampannaṃ puṣkariṇīsampannam //
Divyāv, 8, 436.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni ca //
Divyāv, 8, 450.0 adrākṣīt supriyo mahāsārthavāho rūpyamayaṃ kinnaranagaramārāmasampannaṃ vanasampannaṃ puṣkariṇīsampannam //
Divyāv, 8, 460.0 adrākṣīt supriyo mahāsārthavāhaścaturthaṃ catūratnamayaṃ kinnaranagaram ārāmodyānaprāsādadevakulapuṣkariṇītaḍāgasuvibhaktarathyāvīthīcatvaraśṛṅgāṭakāntarāpaṇasuracitagandhojjvalaṃ nānāgītavāditayuvatimadhurasvaravajravaiḍūryaśātakumbhamayaprākāratoraṇopaśobhitam //
Divyāv, 8, 466.0 imāni ca te 'nnagṛhāṇi pānagṛhāṇi vastragṛhāṇi śayanagṛhāṇyārāmaramaṇīyāni vanaramaṇīyāni puṣkariṇīramaṇīyāni //
Divyāv, 12, 388.3 śramaṇādhama hīnāsatpuruṣa tvamimāṃ nanu paśyasi puṣkariṇīm //
Divyāv, 14, 2.1 athānyatamaścyavanadharmā devaputraḥ pṛthivyāmāvartate saṃparivartyaivaṃ cāha hā mandākini hā puṣkariṇi hā vāpi hā caitraratha hā pāruṣyaka hā nandanavana hā miśrakāvana hā pāriyātraka hā pāṇḍukambalaśilā hā devasabhā hā sudarśana iti karuṇakaruṇaṃ paridevate sma //
Divyāv, 17, 400.1 tāḥ puṣkariṇyaścaturvidhair iṣṭakaiścitāḥ suvarṇamayai rūpyamayaiḥ sphaṭikamayairvaiḍūryamayaiḥ //
Divyāv, 18, 330.1 puṣkariṇyaścaturdiśamanupārśvena māpitāḥ //
Divyāv, 18, 332.1 vividhāni ca puṣkariṇītīreṣu sthalajāni mālyāni ropitāni tadyathā atimuktakaṃ campakapāṭalāvārṣikāmallikāsumanāyūthikā dhātuṣkārī //
Harivaṃśa
HV, 2, 15.2 ajījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣo manum //
Kūrmapurāṇa
KūPur, 1, 11, 146.2 puṇyā puṣkariṇī bhoktrī purandarapuraḥsarā //
KūPur, 1, 13, 6.2 so 'jījanat puṣkariṇyāṃ vairaṇyāṃ cākṣuṣaṃ manum /
KūPur, 2, 36, 44.1 tatra puṣkariṇī ramyā suṣumnā nāma nāmataḥ /
KūPur, 2, 39, 10.1 tataḥ puṣkariṇīṃ gacchet snānaṃ tatra samācaret /
Matsyapurāṇa
MPur, 119, 22.1 tathā puṣkariṇī ramyā tasminrājañśilātale /
MPur, 141, 69.1 saritsarastaḍāgāni puṣkariṇyaśca sarvaśaḥ /
Viṣṇupurāṇa
ViPur, 1, 13, 3.1 ajījanat puṣkariṇyāṃ vāruṇyāṃ cākṣuṣo manum /
Bhāgavatapurāṇa
BhāgPur, 4, 13, 14.2 vyuṣṭaḥ sutaṃ puṣkariṇyāṃ sarvatejasamādadhe //
BhāgPur, 4, 13, 17.1 ulmuko 'janayatputrānpuṣkariṇyāṃ ṣaḍ uttamān /
Bhāratamañjarī
BhāMañj, 13, 1386.1 hemapuṣkariṇīśīte sa tasmindivyakānane /
Mātṛkābhedatantra
MBhT, 11, 29.1 dīrghikāṃ ca puṣkariṇīṃ hy anenaiva jalāśayam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 6.0 nanv asty atrānupahatasāmarthyam anumānaṃ tathā hi jagad idam urvīparvatasaritsamudrādi dharmi kāryam iti sādhyo dharmaḥ sāvayavatvāt yad yat sāvayavaṃ tat tat kāryaṃ yathā valabhiprākārapuṣkariṇyādi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 18.0 yad apy etat dṛṣṭāntīkṛtaṃ valabhiprākārapuṣkariṇyādi tad gatam upādānasahakārikāraṇādyānuguṇyavaiguṇyāt nirvṛttasadasatsaṃniveśaṃ sāvayavatvam //
Rājanighaṇṭu
RājNigh, Parp., 82.2 jñeyā puṣkariṇī caiva puṣkarādyā ca parṇikā /
Ānandakanda
ĀK, 1, 3, 44.2 nadyāstīrthe taṭāke vā puṣkariṇyāṃ śucau jale //
Rasārṇavakalpa
RAK, 1, 382.1 āṣāḍhe māsi samprāpte puṣkariṇyāṃ nidhāpayet /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 6.1 tataḥ puṣkariṇīṃ gacchet sarvapāpakṣayaṃkarīm /
SkPur (Rkh), Revākhaṇḍa, 59, 1.2 tataḥ puṣkariṇīṃ gacchet sarvapāpapraṇāśinīm /
SkPur (Rkh), Revākhaṇḍa, 59, 4.2 puṣkariṇyāṃ tathā dānaṃ vardhate nātra saṃśayaḥ //
SkPur (Rkh), Revākhaṇḍa, 59, 5.2 puṣkariṇyāṃ tathā sthānaṃ yathā sthānaṃ nare smṛtam //
SkPur (Rkh), Revākhaṇḍa, 59, 15.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe puṣkariṇyām ādityatīrthamāhātmyavarṇanaṃ nāmaikonaṣaṣṭitamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 46.1 vimaleśvaratīrthaṃ ca puṣkariṇyāśca saṅgamaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 50.2 tathaivolūkatīrthaṃ ca puṣkariṇyāśca saṅgamaḥ //