Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Kauṣītakagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Āpastambaśrautasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saṅghabhedavastu
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Skandapurāṇa
Śyainikaśāstra
Haribhaktivilāsa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 4, 3, 1.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu /
AVP, 4, 3, 2.2 yebhir vācaṃ puṣkalair avyayas tena māgne varcasā saṃ sṛjeha //
AVP, 4, 3, 4.2 asmin dhehi puṣkalaṃ citrabhānv ayaṃ pṛṇātu rajasor upastham //
Atharvaveda (Śaunaka)
AVŚ, 13, 3, 10.1 yat te candraṃ kaśyapa rocanāvad yat saṃhitaṃ puṣkalaṃ citrabhānu yasmint sūryā ārpitāḥ sapta sākam /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 16, 6.1 atha yajamānāyatane śārdūlacarma prācīnagrīvam uttaralomopastṛṇāti yat te śilpaṃ kaśyapa rocanāvat indriyāvat puṣkalaṃ citrabhānu /
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 31.1 tad etat puṣkalaṃ vākyaṃ vedajñānaprayojanam /
Pañcaviṃśabrāhmaṇa
PB, 8, 5, 6.0 tāsu saphaṃ vipham iva vai tṛtīyasavanaṃ tṛtīyasavanasya saphatvāyāthaitat pauṣkalam etena vai prajāpatiḥ puṣkalān paśūn asṛjata teṣu rūpam adadhād yad etat sāma bhavati paśuṣv eva rūpaṃ dadhāti //
Āpastambaśrautasūtra
ĀpŚS, 19, 25, 16.1 puṣkaleṣu nakṣatreṣūdavasāya kārīryā vṛṣṭikāmo yajeta //
Carakasaṃhitā
Ca, Vim., 8, 3.2 vividhāni hi śāstrāṇi bhiṣajāṃ pracaranti loke tatra yanmanyeta sumahadyaśasvidhīrapuruṣāsevitam arthabahulam āptajanapūjitaṃ trividhaśiṣyabuddhihitam apagatapunaruktadoṣam ārṣaṃ supraṇītasūtrabhāṣyasaṃgrahakramaṃ svādhāram anavapatitaśabdam akaṣṭaśabdaṃ puṣkalābhidhānaṃ kramāgatārtham arthatattvaviniścayapradhānaṃ saṃgatārtham asaṃkulaprakaraṇam āśuprabodhakaṃ lakṣaṇavaccodāharaṇavacca tadabhiprapadyeta śāstram /
Mahābhārata
MBh, 1, 17, 30.1 tato 'mṛtaṃ sunihitam eva cakrire surāḥ parāṃ mudam abhigamya puṣkalām /
MBh, 1, 59, 54.2 apatyalābhaṃ labhate sa puṣkalaṃ śriyaṃ yaśaḥ pretya ca śobhanāṃ gatim //
MBh, 1, 64, 28.2 kṣutpipāse jahau rājā harṣaṃ cāvāpa puṣkalam //
MBh, 1, 192, 7.49 prabhāvaśaktir vipulā mantraśaktiśca puṣkalā /
MBh, 1, 204, 4.1 strībhir mālyaiśca gandhaiśca bhakṣair bhojyaiśca puṣkalaiḥ /
MBh, 3, 2, 77.1 tathā tvam api kaunteya śamam āsthāya puṣkalam /
MBh, 3, 3, 10.2 uddharanti prajāḥ sarvās tapa āsthāya puṣkalam //
MBh, 3, 65, 2.1 saṃdideśa ca tān bhīmo vasu dattvā ca puṣkalam /
MBh, 3, 126, 35.1 citacaityo mahātejā dharmaṃ prāpya ca puṣkalam /
MBh, 3, 164, 56.1 śṛṇvan vai gītaśabdaṃ ca tūryaśabdaṃ ca puṣkalam /
MBh, 4, 41, 11.1 śrutāste śaṅkhaśabdāśca bherīśabdāśca puṣkalāḥ /
MBh, 4, 41, 13.2 śrutā me śaṅkhaśabdāśca bherīśabdāśca puṣkalāḥ /
MBh, 6, BhaGī 11, 21.2 svastītyuktvā maharṣisiddhasaṃghāḥ stuvanti tvāṃ stutibhiḥ puṣkalābhiḥ //
MBh, 7, 13, 78.1 bāṇaśabdāśca vividhāḥ siṃhanādāśca puṣkalāḥ /
MBh, 7, 85, 76.1 śṛṇu dundubhinirghoṣaṃ śaṅkhaśabdāṃśca puṣkalān /
MBh, 7, 145, 51.1 hāhākāraravāṃścaiva siṃhanādāṃśca puṣkalān /
MBh, 7, 164, 52.2 hatā vā devasādbhūtvā lokān prāpsyatha puṣkalān //
MBh, 7, 165, 62.2 bāṇaśabdaravāṃścakruḥ siṃhanādāṃśca puṣkalān //
MBh, 7, 172, 85.2 puṣkalāṃśca varān prādāt tava vidvan hṛdi sthitān //
MBh, 7, 172, 86.1 janmakarmatapoyogāstayostava ca puṣkalāḥ /
MBh, 8, 23, 10.3 tyaktvā prāṇān yathāśakti ceṣṭāḥ kṛtvā ca puṣkalāḥ //
MBh, 8, 24, 148.3 vijitya ca ripūn sarvān guṇān prāpsyasi puṣkalān //
MBh, 8, 63, 8.2 siṃhanādaravāṃś cakruḥ sādhuvādāṃś ca puṣkalān //
MBh, 8, 63, 10.2 karṇaṃ praharṣayantaś ca śaṅkhān dadhmuś ca puṣkalān //
MBh, 9, 4, 23.1 kathaṃ bhuktvā svayaṃ bhogān dattvā dāyāṃśca puṣkalān /
MBh, 9, 9, 20.2 sādhuvādasvanāṃścakruḥ siṃhanādāṃśca puṣkalān //
MBh, 9, 18, 12.1 bāṇaśabdaravaścāpi siṃhanādaśca puṣkalaḥ /
MBh, 9, 34, 71.1 devāśca sarve rājendra prabhāsaṃ prāpya puṣkalam /
MBh, 9, 36, 28.1 tathaiva dattvā viprebhyaḥ paribhogān supuṣkalān /
MBh, 9, 39, 7.2 āpluto vājimedhasya phalaṃ prāpnoti puṣkalam //
MBh, 9, 39, 8.2 api cālpena yatnena phalaṃ prāpsyati puṣkalam //
MBh, 9, 40, 29.1 ratnāni ca mahārhāṇi dhanaṃ dhānyaṃ ca puṣkalam /
MBh, 9, 40, 31.2 ākrāmad ūrdhvaṃ mudito lebhe lokāṃśca puṣkalān //
MBh, 9, 46, 25.1 yatra rājñā kubereṇa varā labdhāśca puṣkalāḥ /
MBh, 9, 46, 28.1 tatrāplutya balo rājan dattvā dāyāṃśca puṣkalān /
MBh, 9, 50, 30.3 vajrāṇi cakrāṇi gadā gurudaṇḍāṃśca puṣkalān //
MBh, 10, 4, 11.2 prasahya samare hatvā prītiṃ prāpsyāma puṣkalām /
MBh, 12, 39, 20.2 śuśruve vedaviduṣāṃ puṣkalārthapadākṣarā //
MBh, 12, 43, 17.2 tam abhyanandad bhārataṃ puṣkalābhir vāgbhir jyeṣṭhaṃ pāṇḍavaṃ yādavāgryaḥ //
MBh, 12, 112, 18.2 vriyantām īpsitā bhogāḥ parihāryāśca puṣkalāḥ //
MBh, 12, 136, 50.1 asti kaścid upāyo 'tra puṣkalaḥ pratibhāti mām /
MBh, 12, 136, 187.2 nṛṣu tasmād aviśvāsaḥ puṣkalaṃ hitam ātmanaḥ //
MBh, 12, 138, 49.2 pratipuṣkalaghātī syāt tīkṣṇatuṇḍa iva dvijaḥ //
MBh, 12, 222, 6.2 mahad vākyam asaṃdigdhaṃ puṣkalārthapadaṃ śuci //
MBh, 13, 43, 14.1 sajanti puruṣe nāryaḥ puṃsāṃ so 'rthaśca puṣkalaḥ /
MBh, 13, 53, 24.2 śayanāni ca mukhyāni pariṣekāśca puṣkalāḥ //
MBh, 13, 57, 19.2 dvijaśuśrūṣayā rājyaṃ dvijatvaṃ vāpi puṣkalam //
MBh, 13, 57, 23.1 gandhamālyanivṛttyā tu kīrtir bhavati puṣkalā /
MBh, 13, 85, 65.2 suvarṇam akṣayaṃ dattvā lokān āpnoti puṣkalān //
MBh, 13, 105, 40.2 prājāpatyāḥ santi lokā mahānto nākasya pṛṣṭhe puṣkalā vītaśokāḥ /
MBh, 13, 110, 99.2 sadā dvādaśa māsāṃstu puṣkalaṃ yānam āruhet //
MBh, 13, 115, 13.1 bherīśaṅkhamṛdaṅgādyāṃstantrīśabdāṃśca puṣkalān /
MBh, 13, 146, 26.2 āyur ārogyam aiśvaryaṃ vittaṃ kāmāṃśca puṣkalān //
MBh, 13, 148, 23.1 sāyaṃ prātaśca vṛddhānāṃ śṛṇuyāt puṣkalā giraḥ /
Manusmṛti
ManuS, 3, 129.2 puṣkalaṃ phalam āpnoti nāmantrajñān bahūn api //
ManuS, 3, 277.2 ayukṣu tu pitṝn sarvān prajāṃ prāpnoti puṣkalām //
ManuS, 8, 81.1 satyaṃ sākṣye bruvan sākṣī lokān āpnoti puṣkalān /
ManuS, 12, 36.1 yenāsmin karmanā loke khyātim icchati puṣkalām /
Rāmāyaṇa
Rām, Bā, 68, 2.1 adya sarve dhanādhyakṣā dhanam ādāya puṣkalam /
Rām, Ay, 47, 33.1 sa lakṣmaṇasyottamapuṣkalaṃ vaco niśamya caivaṃ vanavāsam ādarāt /
Rām, Ay, 71, 2.1 brāhmaṇebhyo dadau ratnaṃ dhanam annaṃ ca puṣkalam /
Rām, Ay, 98, 33.1 iṣṭvā bahuvidhair yajñair bhogāṃś cāvāpya puṣkalān /
Rām, Ār, 5, 8.2 pitṛvratatvaṃ satyaṃ ca tvayi dharmaś ca puṣkalaḥ //
Rām, Ār, 45, 19.2 āgamiṣyati me bhartā vanyam ādāya puṣkalam //
Rām, Ki, 10, 29.2 tvām ahaṃ tārayiṣyāmi kāmaṃ prāpsyasi puṣkalam //
Rām, Yu, 27, 22.1 visarjayāmāsa tataḥ sa mantriṇo vidhānam ājñāpya purasya puṣkalam /
Rām, Yu, 28, 6.2 vākyam agrāmyapadavat puṣkalārthaṃ vibhīṣaṇaḥ //
Rām, Yu, 71, 8.2 puṣkalārtham idaṃ vākyaṃ visaṃjñaṃ rāmam abravīt //
Rām, Yu, 116, 76.1 yathārhaṃ pūjitāḥ sarve kāmai ratnaiś ca puṣkalaiḥ /
Rām, Utt, 26, 6.1 madhupuṣparajaḥpṛktaṃ gandham ādāya puṣkalam /
Saṅghabhedavastu
SBhedaV, 1, 201.1 tena khalu samayena kapilavastuni nagare siṃhahanur nāma rājā rājyaṃ kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca devadṛśe nagare suprabuddho rājyaṃ rājā kārayati ṛddhaṃ ca sphītaṃ ca kṣemaṃ ca subhikṣaṃ cākīrṇabahujanamanuṣyaṃ ca suprabuddhasya rājño lumbinī nāmāgramahiṣī abhirūpā darśanīyā prāsādikā janapadakalyāṇī devadṛśe 'nyatamo gṛhapatiḥ prativasaty āḍhyo mahādhano mahābhogo vistīrṇaviśālaparigraho vaiśravaṇadhanasamudito vaiśravaṇadhanapratispardhī tasyārāmaḥ puṣpasampannaḥ phalasampannaḥ śālisampanno nānāvihaganikūjitaḥ tasyābhirāmatayā rājā kālānukālaṃ tatra gatvā sārdham antaḥpureṇa ratikrīḍāṃ pratyanubhavati lumbinyās taṃ dṛṣṭvā spṛhā utpannā sā kathayati deva mamaitam ārāmam anuprayaccheti rājā kathayati gṛhapatisantako 'yam ārāmaḥ katham anuprayacchāmi yadi tvam ārāmeṇārthinī anyaṃ tavārthāya śobhanataraṃ kārayāmīti tato rājñā suprabuddhena lumbinyā arthāya tadviśiṣṭatara ārāmaḥ kāritaḥ tasya lumbinīvanaṃ lumbinīvanam iti saṃjñā saṃvṛttā siṃhahanor dīrgharātram ayam āśāsakaḥ aho bata me kule cakravartī utpadyeta iti suprabuddhasyāpi rājño dīrgharātram ayam āśāsakaḥ aho bata me siṃhahanunā sārdhaṃ saṃbandhaḥ syād iti yāvat tasyāpareṇa samayena devyā sārdhaṃ krīḍato ramamāṇasya paricārayataḥ kālāntareṇa patnī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārikā jātā abhirūpā darśanīyā prāsādikā sarvāṅgapratyaṅgopetā tasyā rūpaśobhayā suprabuddho rājā sāntaḥpuro devadṛśanivāsī janakāyaś ca paraṃ vismayam upagataḥ saṃdigdhamanāś ca saṃvṛttaḥ kim iyaṃ dārikā āhosvid viśvakarmanirmiteyaṃ māyeti tasyās trīṇi saptakāny ekaviṃśatidivasān vistareṇa jātāyā jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikāyā nāmeti amātyāḥ kathayanti deva devadṛśanivāsijanakāyā rathyāvīthīcatvaraśṛṅgāṭakeṣu vipravadante kecit kathayanti dārikā evāsau pūrvakarmavipākābhiniṣpannā evaṃ varṇarūpaśobheti apare kathayanti nāsau dārikā kiṃ tarhi viśvakarmanirmitā sā māyeti tasmād bhavatu dārikāyā māyeti nāma tasyā māyeti nāma kṛtaṃ māyā dārikā aṣṭābhyo dhātrībhyo 'nupradattā pūrvavad yāvan mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyaty anekalakṣaṇasampannaṃ rājā bhaviṣyati balacakravartī bhūyo 'py asya krīḍato ramamāṇasya paricārayataḥ duhitā jātā pratirūpā darśanīyā prāsādikā paramayā varṇapuṣkalatayā samanvāgatā tasyā janmani sarvaṃ tan nagaram udāreṇāvabhāsenāvabhāsitaṃ na cāsyāḥ śakyate sarvathā rūpaśobhāṃ varṇayituṃ yathā māyāyās tasyā api vistareṇa jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārikānāmeti amātyāḥ kathayanti asyā rūpaśobhā yan māyāṃ vyatiricya vartate tasmād bhavatu mahāmāyeti sāpy unnītā vardhitā mahatī saṃvṛttā sā naimittikair vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti suprabuddhena rājñā siṃhahanor dūto 'nupreṣitaḥ dve duhitarau jāte māyā mahāmāyā ca tatraikā vyākṛtā putraṃ janayiṣyati lakṣaṇasampannaṃ sa rājā bhaviṣyati balacakravartīti dvitīyā vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti anayor yābhipretā śuddhodanasya kumārasyārthāyānayeti siṃhahanunā pratisandeśo dattaḥ dvābhyām api kumārasya prayojanaṃ kiṃtu na dve sadṛśe bhārye ekasyopasthāpayitavye iti yaivaṃ vyākṛtā putraṃ janayiṣyati dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samalaṃkṛtaṃ sa rājā bhaviṣyati cakravartīti eṣā tāvat pratīṣṭā dvitīyāyā arthāya gaṇam avalokayiṣyāmīti tena sā pañcaśataparivārā preṣitā tena khalu samayena śākyānāṃ pāṇḍavā nāma khaṣāḥ prativiruddhāḥ śākyāḥ sambhūya rājñaḥ siṃhahanoḥ sakāśam upasaṃkrāntāḥ deva pāṇḍavaiḥ khaṣair upadrutāḥ sma sāhāyyaṃ kalpayeti sa kathayati bhavanto vṛddho 'haṃ na śaknomi taiḥ sārdhaṃ saṃgrāmayituṃ deva śuddhodanaṃ kumāram anupreṣaya samayato 'nupreṣayāmi yadi kumārasya yathābhipretaṃ varaṃ prārthayato 'nuprayacchata te kathayanti deva evaṃ bhavatu prayacchāmaḥ rājñā caturaṅgaṃ balakāyaṃ dattvā śuddhodanaḥ kumāraḥ preṣitaḥ tena te khaṣāḥ hataprahatavidhvastāḥ kṛtāḥ tataḥ śākyāḥ parituṣṭāḥ siṃhahano rājñaḥ sakāśam upasaṃkrāntāḥ deva kumāreṇa pāṇḍavāḥ khaṣāḥ hataprahatāḥ vidhvastāḥ kṛtāḥ parituṣṭā smaḥ vada kumārasya kaṃ varam anuprayacchāmaḥ bhavantaḥ śākyaiḥ kriyākāraḥ kṛtaḥ na kenacid dve sadṛśe bhārye upasthāpayitavye iti deva kiṃ mucyatāṃ kriyākāraḥ sa kathayati sutarāṃ baddhavyo na moktavyaḥ kiṃtu kumārasyaikaṃ varam anuprayacchatha dvitīyāṃ sadṛśīṃ bhāryām upasthāpayituṃ deva śobhanam evaṃ kriyatāṃ tataḥ siṃhahanunā suprabuddhasya lekho 'nupreṣitaḥ avalokito mayā gaṇaḥ dvitīyāṃ duhitaram anupreṣayeti tena sāpi pañcaśataparivārā preṣitā śuddhodanena kumāreṇa dve api pariṇīte //
Bṛhatkathāślokasaṃgraha
BKŚS, 17, 12.1 guruśuśrūṣayā vidyā puṣkalena dhanena vā /
Daśakumāracarita
DKCar, 2, 3, 215.1 śrutvaitaddevo rājavāhanaḥ sanmitamavādīt paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāv arthadharmāv apy arīradhat //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 8, 117.0 uttamāṅganopabhoge 'pyarthadharmayoḥ saphalīkaraṇam puṣkalaḥ puruṣābhimānaḥ bhāvajñānakauśalam alobhakliṣṭam āceṣṭitam akhilāsu kalāsu vaicakṣaṇyam alabdhopalabdhilabdhānurakṣaṇarakṣitopabhogabhuktānusaṃdhānaruṣṭānunayādiṣv ajasram abhyupāyaracanayā buddhivācoḥ pāṭavam utkṛṣṭaśarīrasaṃskārātsubhagaveṣatayā lokasaṃbhāvanīyatā paraṃ suhṛtpriyatvam garīyasī parijanavyapekṣā smitapūrvābhibhāṣitvam udriktasattvatā dākṣiṇyānuvartanam //
Divyāvadāna
Divyāv, 17, 429.1 na khalu rājño mūrdhātasya śakrasya devānāmindrasyaikāsane niṣaṇṇayoḥ kaścidviśeṣo vā abhiprāyo vā nānākaraṇaṃ vā yaduta ārohapariṇāhau varṇapuṣkalatā svaraguptyā svaragupteḥ nānyatra śakrasya devānāmindrasyānimiṣatena //
Divyāv, 20, 14.1 tatkasya hetor bhūtapūrvaṃ bhikṣavo 'tīte 'dhvani rājābhūt kanakavarṇo nāma abhirūpo darśanīyaḥ prāsādikaḥ paramayā suvarṇapuṣkalatayā samanvāgataḥ //
Harivaṃśa
HV, 18, 28.1 dāridryam anapākṛtya putrārthāṃś caiva puṣkalān /
HV, 18, 31.1 prītātmā dāsyati sa te grāmān bhogāṃś ca puṣkalān /
Kāmasūtra
KāSū, 6, 3, 11.2 nātisaṃdhīyate gamyaiḥ karotyarthāṃśca puṣkalān //
KāSū, 6, 4, 25.1 āyatiṃ prasamīkṣyādau lābhaṃ prītiṃ ca puṣkalām /
Kūrmapurāṇa
KūPur, 2, 18, 114.2 puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate //
Matsyapurāṇa
MPur, 21, 8.1 vittametatpuro rājñaḥ sa te dāsyati puṣkalam /
MPur, 75, 12.1 yaṃ yaṃ prārthayate kāmaṃ taṃ tamāpnoti puṣkalam /
MPur, 93, 118.2 yaṃ yaṃ prārthayate kāmaṃ sa vai bhavati puṣkalaḥ /
MPur, 104, 17.2 manasā cintayankāmānavāpnoti supuṣkalān //
Saṃvitsiddhi
SaṃSi, 1, 142.1 api ca vyavahārajñāḥ sati puṣkalakāreṇa /
SaṃSi, 1, 144.2 na hi brahmāham asmīti saṃvitpuṣkalakāraṇam /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 9.2, 2.64 tasmāt satkāryam iti puṣkalam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
Yājñavalkyasmṛti
YāSmṛ, 1, 213.2 ye lokā dānaśīlānāṃ sa tān āpnoti puṣkalān //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 2.1 arjayitvākhilān arthān bhogān āpnoti puṣkalān /
Bhāgavatapurāṇa
BhāgPur, 4, 9, 24.1 iṣṭvā māṃ yajñahṛdayaṃ yajñaiḥ puṣkaladakṣiṇaiḥ /
BhāgPur, 10, 3, 8.3 āvirāsīdyathā prācyāṃ diśīnduriva puṣkalaḥ //
BhāgPur, 11, 9, 31.1 na hy ekasmād guror jñānaṃ susthiraṃ syāt supuṣkalam /
Garuḍapurāṇa
GarPur, 1, 45, 15.1 lagnadvicakro raktābhaḥ pūrvabhāgastupuṣkalaḥ /
GarPur, 1, 50, 76.2 puṣkalaṃ hantakāraṃ tu taccaturguṇamucyate //
Hitopadeśa
Hitop, 1, 85.4 bhakṣitenāpi bhavatā nāhāro mama puṣkalaḥ /
Skandapurāṇa
SkPur, 11, 22.3 yasyāḥ prabhāvātsarvatra kīrtimāpsyasi puṣkalām //
Śyainikaśāstra
Śyainikaśāstra, 3, 25.2 udriktasattvasampattyā kāmodreko'pi puṣkalaḥ //
Śyainikaśāstra, 6, 51.1 śṛṅgāraḥ puṣkalastatra dṛśyate nāyake dvidhā /
Haribhaktivilāsa
HBhVil, 5, 315.1 dve cakre ekalagne tu pūrvabhāgas tu puṣkalaḥ /
HBhVil, 5, 321.1 bilvākṛtis tathā pṛṣṭhe śuṣiraṃ cātipuṣkalam /
Saddharmapuṇḍarīkasūtra
SDhPS, 11, 217.1 smitamukhī paramayā śubhavarṇapuṣkalatayā samanvāgatā maitracittā karuṇāṃ ca vācaṃ bhāṣate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 56, 27.1 tīrthayātrāṃ samuddiśya kośaṃ dattvā supuṣkalam /
SkPur (Rkh), Revākhaṇḍa, 118, 40.2 so 'śvamedhasya yajñasya puṣkalaṃ phalam aśnute //
SkPur (Rkh), Revākhaṇḍa, 133, 43.2 vājapeyasya yajñasya phalaṃ prāpnoti puṣkalam //
SkPur (Rkh), Revākhaṇḍa, 146, 105.2 so 'śvamedhasya yajñasya phalaṃ prāpnoti puṣkalam //
SkPur (Rkh), Revākhaṇḍa, 154, 3.2 vīṇāveṇuravaiścānyaiḥ stutibhiḥ puṣkalādibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 30.1 pūjayitvā sureśānaṃ stotrairhṛdyaiḥ supuṣkalaiḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 17.1 guruśuśrūṣayā vidyā puṣkalena dhanena vā /